नित्य नियम पूजा Nitya Niyam Pooja

अथ देव-शास्त्र-गुरु पूजा Atha Dēva-Śāstra-Guru Pūjā

(कविश्री द्यानत राय जी)
(Kaviśrī Dyānata Rāya Jī)

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)

(अडिल्ल छन्द)
प्रथम देव अरहंत सुश्रुत सिद्धांत जू |
गुरु निर्ग्रन्थ महन्त मुकतिपुर-पन्थ जू ||
तीन रतन जग-माँहि सो ये भवि ध्याइये |
तिनकी भक्ति-प्रसाद परमपद पाइये ||

(aḍilla chanda)
Prathama dēva arahanta suśruta sid’dhānta jū |
Guru nirgrantha mahanta mukatipura-pantha jū ||
Tīna ratana jaga-mām̐hi sō yē bhavi dhyā’iyē |
Tinakī bhakti-prasāda paramapada pā’iyē ||

(दोहा)
पूजूं पद अरिहंत के, पूजूं गुरु-पद सार |
पूजूं देवी सरस्वती, नित-प्रति अष्ट प्रकार ||

ॐ ह्रीं श्री देव-शास्त्र-गुरु-समूह! अत्र अवतर! अवतर! संवौषट्! (इति आहवाननम्)
ॐ ह्रीं श्री देव-शास्त्र-गुरु-समूह! अत्र तिष्ठ! तिष्ठ! ठ:! ठ:! ((इति स्थापनम्)
ॐ ह्रीं श्री देव-शास्त्र-गुरु-समूह! अत्र मम सन्निहितो भव भव वषट्! ((इति सन्निधिकरणम्)

(Dōhā)
Pūjōṁ pada arihanta kē, pūjōṁ guru-pada sāra |
pūjōṁ dēvī sarasvatī, nita-prati aṣṭa prakāra ||

Ōṁ hrīṁ śrī dēva-śāstra-guru-samūha! Atra avatara! avatara! sanvauṣaṭ! (Iti Āhavānanam)
Ōṁ hrīṁ śrī dēva-śāstra-guru-samūha! Atra tiṣṭha! tiṣṭha! tha:! tha:! (Iti Sthāpanam)
Ōṁ hrīṁ śrī dēva-śāstra-guru-samūha! Atra mama sannihitō bhava bhava vaṣaṭ!(Iti Sannidhikaraṇam)

(गीता छन्द)
सुरपति उरग नरनाथ तिनकरि वंदनीक सुपद-प्रभा |
अति-शोभनीक सुवरण उज्ज्वल देख छवि मोहित सभा ||
वर नीर क्षीरसमुद्र घट भरि अग्र तसु बहुविधि नचूँ |
अरिहंत श्रुत-सिद्धांत गुरु-निर्ग्रन्थ नित पूजा रचूँ ||

(gītā chanda)
Surapati uraga naranātha tinakari vandanīka supada-prabhā |
Ati-śōbhanīka suvaraṇa ujjvala dēkha chavi mōhita sabhā ||
Vara nīra kṣīrasamudra ghaṭa bhari agra tasu bahuvidhi nacūm̐ |
Arihanta śruta-sid’dhānta guru-nirgrantha nita pūjā racūm̐ ||

(दोहा)
मलिन-वस्तु हर लेत सब, जल-स्वभाव मल-छीन |
जा सों पूजूं परमपद, देव-शास्त्र-गुरु तीन ||१||

ॐ ह्रीं श्री देवशास्त्रगुरुभ्य: जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा।
(Dōhā)
Malina-vastu hara lēta saba, jala-svabhāva mala-chīna |
Jā sōṁ pūjōṁ paramapada, dēva-śāstra-guru tīna ||1||

Ōṁ hrīṁ śrī dēvaśāstragurubhya: Janmajarāmr̥tyuvināśanāya jalaṁ nirvapāmīti svāhā |

जे त्रिजग-उदर मंझार प्राणी तपत अति दुद्धर खरे |
तिन अहित-हरन सुवचन जिनके परम शीतलता भरे ||
तसु भ्रमर-लोभित घ्राण पावन सरस चंदन घिसि सचूँ |
अरिहंत श्रुत-सिद्धांत गुरु-निर्ग्रन्थ नित पूजा रचूँ ||
Jē trijaga-udara man̄jhāra prāṇī tapata ati dud’dhara kharē |
Tina ahita-harana suvacana jinakē parama śītalatā bharē ||
Tasu bhramara-lōbhita ghrāṇa pāvana sarasa candana ghisi sacūm̐ |
Arihanta śruta-sid’dhānta guru-nirgrantha nita pūjā racūm̐ ||

(दोहा)
चंदन शीतलता करे, तपत वस्तु परवीन |
जा सों पूजूं परमपद, देव-शास्त्र-गुरु तीन ||२||

ॐ ह्रीं श्री देवशास्त्रगुरुभ्य: संसार-तापविनाशनाय चंदनं निर्वपामीति स्वाहा।
(Dōhā)
Candana śītalatā karē, tapata vastu paravīna|
Jā sōṁ pūjōṁ paramapada, dēva-śāstra-guru tīna ||2||

Ōṁ hrīṁ śrī dēvaśāstragurubhya: Sansāra-tāpavināśanāya candanaṁ nirvapāmīti svāhā |

यह भवसमुद्र अपार तारण के निमित्त सुविधि ठर्इ |
अति दृढ़ परम पावन यथारथ भक्ति वर नौका सही ||
उज्ज्वल अखंडित सालि तंदुल पुंज धरि त्रय गुण जचूँ |
अरिहंत श्रुत-सिद्धांत गुरु-निर्ग्रन्थ नित पूजा रचूँ ||
Yaha bhavasamudra apāra tāraṇa kē nimitta suvidhi ṭha’i |
Ati dr̥ṛha parama pāvana yathāratha bhakti vara naukā sahī ||
Ujjvala akhaṇḍita sāli tandula pun̄ja dhari traya guṇa jacūm̐ |
Arihanta śruta-sid’dhānta guru-nirgrantha nita pūjā racūm̐ ||

(दोहा)
तंदुल सालि सुगंध अति, परम अखंडित बीन |
जा सों पूजूं परमपद, देव-शास्त्र-गुरु तीन ||३||

ॐ ह्रीं श्री देवशास्त्रगुरुभ्य अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा।
(Dōhā)
Tandula sāli sugandha ati, parama akhaṇḍita bīna|
Jā sōṁ pūjōṁ paramapada, dēva-śāstra-guru tīna ||3||

Ōṁ hrīṁ śrī dēvaśāstragurubhya Akṣayapadaprāptayē akṣatān nirvapāmīti svāhā |

जे विनयवंत सुभव्य-उर-अंबुज-प्रकाशन भान हैं |
जे एक मुख चारित्र भाषत त्रिजगमाँहिं प्रधान हैं ||
लहि कुंद-कमलादिक पहुप भव-भव कुवेदन सों बचूँ |
अरिहंत श्रुत-सिद्धांत गुरु-निर्ग्रन्थ नित पूजा रचूँ ||
Jē vinayavanta subhavya-ura-ambuja-prakāśana bhāna haiṁ |
Jē ēka mukha cāritra bhāṣata trijagamām̐hiṁ pradhāna haiṁ ||
Lahi kunda-kamalādika pahupa bhava-bhava kuvēdana sōṁ bacūm̐ |
Arihanta śruta-sid’dhānta guru-nirgrantha nita pūjā racūm̐ ||

(दोहा)
विविध भाँति परिमल सुमन, भ्रमर जास आधीन |
जा सों पूजूं परमपद, देव-शास्त्र-गुरु तीन ||४||

ॐ ह्रीं श्री देवशास्त्रगुरुभ्य: कामबाणविध्वंसनाय पुष्पं निर्वपामीति स्वाहा।
(Dōhā)
Vividha bhām̐ti parimala sumana, bhramara jāsa ādhīna |
Jā sōṁ pūjōṁ paramapada, dēva-śāstra-guru tīna ||4||

Ōṁ hrīṁ śrī dēvaśāstragurubhya: Kāmabāṇavidhvansanāya puṣpaṁ nirvapāmīti svāhā |

अतिसबल मदकंदर्प जाको क्षुधा-उरग अमान है |
दुस्सह भयानक तासु नाशन को सु-गरुड़ समान है ||
उत्तम छहों रसयुक्त नित नैवेद्य करि घृत में पचूँ |
अरिहंत श्रुत-सिद्धांत गुरु-निर्ग्रन्थ नित पूजा रचूँ ||
Atisabala madakandarpa jākō kṣudhā-uraga amāna hai |
Dus’saha bhayānaka tāsu nāśana kō su-garuṛa samāna hai ||
Uttama chahōṁ rasayukta nita naivēdya kari ghr̥ta mēṁ pacūm̐ |
Arihanta śruta-sid’dhānta guru-nirgrantha nita pūjā racūm̐ ||

(दोहा)
नानाविधि संयुक्तरस, व्यंजन सरस नवीन |
जा सों पूजूं परमपद, देव-शास्त्र-गुरु तीन ||५||

ॐ ह्रीं श्री देवशास्त्रगुरुभ्य: क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा।
(Dōhā)
Nānāvidhi sanyuktarasa, vyan̄jana sarasa navīna |
Jā sōṁ pūjōṁ paramapada, dēva-śāstra-guru tīna ||5||

Ōṁ hrīṁ śrī dēvaśāstragurubhya: Kṣudhārōgavināśanāya naivēdyaṁ nirvapāmīti svāhā |

जे त्रिजग-उद्यम नाश कीने मोह-तिमिर महाबली |
तिंहि कर्मघाती ज्ञानदीप प्रकाशज्योति प्रभावली ||
इह भाँति दीप प्रजाल कंचन के सुभाजन में खचूँ |
अरिहंत श्रुत-सिद्धांत गुरु-निर्ग्रन्थ नित पूजा रचूँ ||
Jē trijaga-udyama nāśa kīnē mōha-timira mahābalī |
Tinhi karmaghātī jñānadīpa prakāśajyōti prabhāvalī ||
Iha bhām̐ti dīpa prajāla kan̄cana kē subhājana mēṁ khacūm̐ |
Arihanta śruta-sid’dhānta guru-nirgrantha nita pūjā racūm̐ ||

(दोहा)
स्व-पर-प्रकाशक ज्योति अति, दीपक तमकरि हीन |
जा सों पूजूं परमपद, देव-शास्त्र-गुरु तीन ||६||

ॐ ह्रीं श्रीदेवशास्त्रगुरुभ्यो मोहांधकारविनाशनाय दीपं निर्वपामीति स्वाहा।
(Dōhā)
Sva-para-prakāśaka jyōti ati, dīpaka tamakari hīna |
Jā sōṁ pūjōṁ paramapada, dēva-śāstra-guru tīna ||6||

Ōṁ hrīṁ śrīdēvaśāstragurubhyō Mōhāndhakāravināśanāya dīpaṁ nirvapāmīti svāhā!

जो कर्म-ईंधन दहन अग्नि-समूह-सम उद्धत लसे |
वर धूप तासु सुगन्धताकरि सकल परिमलता हँसे ||
इह भाँति धूप चढ़ाय नित भव-ज्वलन माहिं नहीं पचूँ |
अरिहंत श्रुत-सिद्धांत गुरु-निर्ग्रन्थ नित पूजा रचूँ ||
Jō karma-īndhana dahana agni-samūha-sama ud’dhata lasē |
Vara dhūpa tāsu sugandhatākari sakala parimalatā ham̐sē ||
Iha bhām̐ti dhūpa caṛhāya nita bhava-jvalana māhiṁ nahīṁ pacūm̐ |
Arihanta śruta-sid’dhānta guru-nirgrantha nita pūjā racūm̐ ||

(दोहा)
अग्निमाँहि परिमल दहन, चंदनादि गुणलीन |
जा सों पूजूं परमपद, देव-शास्त्र-गुरु तीन ||७||

ॐ ह्रीं श्रीदेवशास्त्रगुरुभ्य: अष्टकर्मविध्वन्सनाय धूपं निर्वपामीति स्वाहा।
(Dōhā)
Agnimām̐hi parimala dahana, candanādi guṇalīna |
Jā sōṁ pūjōṁ paramapada, dēva-śāstra-guru tīna ||7||

Ōṁ hrīṁ śrīdēvaśāstragurubhya: Aṣṭakarmavidhvansanāya dhūpaṁ nirvapāmīti svāhā!

लोचन सुरसना घ्राण उर उत्साह के करतार हैं |
मो पे न उपमा जाय वरणी सकल-फल गुणसार हैं ||
सो फल चढ़ावत अर्थपूरन परम अमृतरस सचूँ |
अरिहंत श्रुत-सिद्धांत गुरु-निर्ग्रन्थ नित पूजा रचूँ ||

Lōcana surasanā ghrāṇa ura utsāha kē karatāra haiṁ |
Mō pē na upamā jāya varaṇī sakala-phala guṇasāra haiṁ ||
Sō phala caṛhāvata arthapūrana parama amr̥tarasa sacūm̐ |
Arihanta śruta-sid’dhānta guru-nirgrantha nita pūjā racūm̐ ||

(दोहा)
जे प्रधान फल फल विषें, पंचकरण रस-लीन |
जा सों पूजूं परमपद, देव-शास्त्र-गुरु तीन ||८||

ॐ ह्रीं श्रीदेवशास्त्रगुरुभ्य: मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा।
(Dōhā)
Jē pradhāna phala phala viṣēṁ, pan̄cakaraṇa rasa-līna |
Jā sōṁ pūjōṁ paramapada, dēva-śāstra-guru tīna ||8||

Ōṁ hrīṁ śrīdēvaśāstragurubhya: Mōkṣaphalaprāptayē phalaṁ nirvapāmīti svāhā |

जल परम उज्ज्वल गंध अक्षत पुष्प चरु दीपक धरूँ |
वर धूप निरमल फल विविध बहु जनम के पातक हरूँ ||
इहि भाँति अर्घ चढ़ाय नित भवि करत शिवपंकति मचूँ |
अरिहंत श्रुत-सिद्धांत गुरु-निर्ग्रन्थ नित पूजा रचूँ ||
Jala parama ujjvala gandha akṣata puṣpa caru dīpaka dharūm̐ |
Vara dhūpa niramala phala vividha bahu janama kē pātaka harūm̐ ||
Ihi bhām̐ti argha caṛhāya nita bhavi karata śivapaṅkati macūm̐ |
Arihanta śruta-sid’dhānta guru-nirgrantha nita pūjā racūm̐ ||

(दोहा)
वसुविधि अर्घ संजोय के अति उछाह मन कीन |
जा सों पूजूं परमपद देव-शास्त्र-गुरु तीन ||९||

ॐ ह्रीं श्रीदेवशास्त्रगुरुभ्यो अनर्घ्यप्राप्तये अर्घ्यं निर्वपामीति स्वाहा।
(Dōhā)
Vasuvidhi argha san̄jōya kē ati uchāha mana kīna |
Jā sōṁ pūjōṁ paramapada dēva-śāstra-guru tīna ||9||

Ōṁ hrīṁ śrīdēvaśāstragurubhyō Anarghyaprāptayē arghyaṁ nirvapāmīti svāhā |

जयमाला
Jayamālā

देव-शास्त्र-गुरु रतन शुभ, तीन रतन करतार |
भिन्न भिन्न कहुँ आरती, अल्प सुगुण विस्तार ||१||
Dēva-śāstra-guru ratana śubha, tīna ratana karatāra |
Bhinna bhinna kahum̐ āratī, alpa suguṇa vistāra ||1||

(पद्धरि छन्द)
कर्मन की त्रेसठ प्रकृति नाशि, जीते अष्टादश दोषराशि |
जे परम सुगुण हैं अनंत धीर, कहवत के छ्यालिस गुणगंभीर ||२||

(Pad’dhari chanda)
Karmana kī trēsaṭha prakr̥ti nāśi, jītē aṣṭādaśa dōṣarāśi |
Jē parama suguṇa haiṁ ananta dhīra, kahavata kē chyālisa guṇagambhīra ||2||


शुभ समवसरण शोभा अपार, शत इंद्र नमत कर सीस धार |
देवाधिदेव अरिहंत देव, वंदौं मन वच तन करि सुसेव ||३||
Śubha samavasaraṇa śōbhā apāra, śata indra namata kara sīsa dhāra |
Dēvādhidēva arihanta dēva, vandauṁ mana vaca tana kari susēva ||3||


जिनकी ध्वनि ह्वे ओंकाररूप, निर-अक्षरमय महिमा अनूप |
दश-अष्ट महाभाषा समेत, लघुभाषा सात शतक सुचेत ||४||
Jinakī dhvani hvē ōṅkārarūpa, nira-akṣaramaya mahimā anūpa |
Daśa-aṣṭa mahābhāṣā samēta, laghubhāṣā sāta śataka sucēta ||4||


सो स्याद्वादमय सप्तभंग, गणधर गूँथे बारह सु-अंग |
रवि शशि न हरें सो तम हराय, सो शास्त्र नमौं बहु प्रीति ल्याय ||५||

Sō syādvādamaya saptabhaṅga, gaṇadhara gūm̐thē bāraha su-aṅga |
Ravi śaśi na harēṁ sō tama harāya, sō śāstra namauṁ bahu prīti lyāya ||5||


गुरु आचारज उवझाय साधु, तन नगन रतनत्रय निधि अगाध |
संसार-देह वैराग्य धार, निरवाँछि तपें शिवपद निहार ||६||
Guru ācāraja uvajhāya sādhu, tana nagana ratanatraya nidhi agādha |
Sansāra-dēha vairāgya dhāra, niravām̐chi tapēṁ śivapada nihāra ||6||


गुण छत्तिस पच्चिस आठबीस, भव-तारन-तरन जिहाज र्इस |
गुरु की महिमा वरनी न जाय, गुरुनाम जपूँ मन वचन काय ||७||
Guṇa chattisa paccisa āṭhabīsa, bhava-tārana-tarana jihāja ‘isa |
Guru kī mahimā varanī na jāya, gurunāma japōṁ mana vacana kāya ||7||

(सोरठा)
कीजे शक्ति प्रमान शक्ति-बिना सरधा धरे |
‘द्यानत’ सरधावान अजर अमरपद भोगवे ||८||

(Sōraṭhā)
kījē śakti pramāna śakti-binā saradhā dharē |
‘Dyānata’ saradhāvāna ajara amarapada bhōgavē ||8||

ॐ ह्रीं श्रीदेवशास्त्रगुरुभ्य: जयमालापूर्णार्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ śrīdēvaśāstragurubhya: Jayamālāpūrṇārghyaṁ nirvapāmīti svāhā |

(दोहा)
श्रीजिन के परसाद ते, सुखी रहें सब जीव |
या ते तन-मन-वचनतें, सेवो भव्य सदीव ||

(Dōhā)
Śrījina kē parasāda tē, sukhī rahēṁ saba jīva |
Yā tē tana-mana-vacanatēṁ, sēvō bhavya sadīva ||


।। इत्याशीर्वाद: पुष्पांजलिं क्षिपामि।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipami ||

******

अथ परमर्षि स्वस्ति मंगल विधानAtha Paramarṣi Svasti Maṅgala Vidhāna

pdf Audio pdf PDF

(इस विधान में परमऋषियों (परमेष्ठियों) में प्रकट आत्मा की चौंसठ (64) ऋद्धियों का स्मरण कर पुष्पक्षेपण किया गया है। ऋद्धि  का अर्थ आत्मा की वह शक्ति है, जो प्रकट हो जाये। ये शक्तियाँ हम सभी की आत्माओं में अनंत हैं, और तप के बल से कर्मों का क्षयोपशम होने के कारण मुनीश्वरों में ये ऋद्धियाँ प्रकट होती हैं।)
(Isa vidhāna mēṁ parama-r̥ṣiyōṁ (paramēṣṭhiyōṁ) mēṁ prakaṭa ātmā kī caunsaṭha (64) r̥d’dhiyōṁ kā smaraṇa kara puṣpa-kṣēpaṇa kiyā gayā hai. R̥d’dhi kā artha ātmā kī vaha śakti hai, jō prakaṭa hō jāyē. Yē śaktiyām̐ hama sabhī kī ātmā’ōṁ mēṁ ananta haiṁ, aura tapa kē bala sē karmōṁ kā kṣayōpaśama hōnē kē kāraṇa munīśvarōṁ mēṁ yē r̥d’dhiyām̐ prakaṭa hōtī haiṁ.)
(‘स्वस्ति’ शब्द के प्रत्येक उच्चारण के साथ पुष्प क्षेपण करें)
(‘Svasti’ śabda kē pratyēka uccāraṇa kē sātha puṣpa kṣēpaṇa karēṁ)

अठारह बुद्धि ऋद्धियाँ
Aṭhāraha bud’dhi r̥d’dhiyām̐

नित्याप्रकंपाद्भुत-केवलौघा: स्फुरन्मन:पर्यय-शुद्धबोधा:|
दिव्यावधिज्ञान-बलप्रबोधा: स्वस्ति-क्रियासु: परमर्षयो न: ||१||

अविनाशी, अचल, अद्भुत केवलज्ञान१, दैदीप्यमान मन:पर्ययज्ञान२, और दिव्य अवधिज्ञान३ ऋद्धियों के धारी परमऋषि हमारा मंगल करें।१।
Nityāprakampādbhuta-kēvalaughā: Sphuranmana:paryaya-śud’dhabōdhā: |
Divyāvadhijñāna-balaprabōdhā: Svasti-kriyāsu: Paramarṣayō na: ||1||

Avināśī, acala, adbhuta kēvalajñāna1, daidīpyamāna manahparyayajñāna2, aura divya avadhijñāna3 r̥d’dhiyōṁ kē dhārī parama’r̥ṣi hamārā maṅgala karēṁ. |1|
 
कोष्ठस्थ-धान्योपममेकबीजं संभिन्न-संश्रोतृ-पदानुसारि |
चतुर्विधं बुद्धिबलं दधाना: स्वस्ति-क्रियासु: परमर्षयो न: ||२||
कोष्ठस्थ धान्योपम४, एक बीज५, संभिन्नसंश्रोतृत्व६ और पदानुसारिणी७ इन चार प्रकार की बुद्धिऋद्धियों के धारी परमेष्ठीगण हमारा मंगल करें।२।
Kōṣṭhastha-dhān’yōpamamēkabījaṁ sambhinna-sanśrōtr̥-padānusāri |
Caturvidhaṁ bud’dhibalaṁ dadhānā: Svasti-kriyāsu: Paramarṣayō na: ||2||

Kōṣṭhastha dhān’yōpama4, ēkabīja5, sambhinna-sanśrōtr̥tva6 aura padānusāriṇī7 ina cāra prakāra kī bud’dhi-r̥d’dhiyōṁ kē dhārī paramēṣṭhīgaṇa hamārā maṅgala karēṁ |2|

संस्पर्शनं संश्रवणं च दूरादास्वादन-घ्राण-विलोकनानि |
दिव्यान् मतिज्ञान-बलाद्वहंत: स्वस्तिक्रियासु: परमर्षयो न: ||३||

दूरस्पर्शन बुद्धि८, दूरश्रवण बुद्धि९, दूरास्वादन बुद्धि१०, दूरघ्राण बुद्धि11, दूरावलोकन बुद्धि१२, ऋद्धियों  धारक परम ऋषिगण हमारा मंगल करें।३|
Samsparśanaṁ sanśravaṇaṁ ca dūrādāsvādana-ghrāṇa-vilōkanāni |
Divyān matijñāna-balādvahanta: Svastikriyāsu: Paramarṣayō na: ||3||

Dūrasparśana bud’dhi8, dūraśravaṇa bud’dhi9, dūrāsvādana bud’dhi10, dūraghrāṇa bud’dhi11, dūrāvalōkana bud’dhi12,ina r̥d’dhiyōṁ dhāraka parama r̥ṣigaṇa hamārā maṅgala karēṁ. |3|


प्रज्ञा-प्रधाना: श्रमणा: समृद्धा: प्रत्येकबुद्धा: दशसर्वपूर्वै: |
प्रवादिनोऽष्टांग-निमित्त-विज्ञा: स्वस्ति-क्रियासु: परमर्षयो न: ||४||

प्रज्ञाश्रमणत्व बुद्धि१३, प्रत्येकबुद्ध बुद्धि१४, दशपूर्वित्वबुद्धि१५, चतुर्दशपूर्वित्व बुद्धि१६, प्रवादित्व बुद्धि१७, अष्टांगमहानिमित्तविज्ञत्व बुद्धि१८ – इन ऋद्धियों  धारक परम ऋषिगण हमारा मंगल करें।४।
Prajñā-pradhānā: Śramaṇā: Samr̥d’dhā: Pratyēkabud’dhā: Daśasarvapūrvai: |
Pravādinō̕ṣṭāṅga-nimitta-vijñā: Svasti-kriyāsu: Paramarṣayō na: ||4||

prajñāśramaṇatva bud’dhi13, pratyēkabud’dha bud’dhi14, daśapūrvitvabud’dhi15, caturdaśapūrvitva bud’dhi16, pravāditva bud’dhi17, aṣṭāṅga-mahānimitta-vijñatva bud’dhi18 – ina r̥d’dhiyōṁ dhāraka parama r̥ṣigaṇa hamārā maṅgala karēṁ. |4|

नौ चारण ऋद्धियाँ
Nau cāraṇa r̥d’dhiyām̐

जंघाऽनल-श्रेणि-फलांबु-तंतु-प्रसून-बीजांकुर-चारणाह्वा: |
नभोऽगंण-स्वैरविहारिणश्च स्वस्ति-क्रियासु: परमर्षयो न: ||५||

जंघा१९, नल (अग्निशिखा)२०, श्रेणी२१, फल२२, जल२३, तन्तु२४, पुष्प२५, बीजअंकुर२६, तथा आकाश२७ में जीव हिंसाविमुक्त विहार करनेवाले परम ऋषिगण हमारा मंगल करें।५।
jaṅghā-nala-śrēṇi-phalāmbu-tantu-prasūna-bījāṅkura-cāraṇāhvā:|
Nabhōangaṇa-svairavihāriṇaśca svasti-kriyāsu: Paramarshayō na: ||5||

Jaṅghā19, anala (agniśikhā)20, śrēṇī21, phala22, jala23, tantu24, puṣpa25, bīja-aṅkura26, tathā ākāśa27mēṁ jīva hinsā-vimukta vihāra karanēvālē parama r̥ṣigaṇa hamārā maṅgala karēṁ |5|

तीन बल एवं ग्यारह विक्रिया ऋद्धियाँ
Tīna bala ēvaṁ gyāraha vikriyā r̥d’dhiyām̐

अणिम्नि दक्षा: कुशला: महिम्नि, लघिम्नि शक्ता: कृतिनो गरिम्णि |
मनो-वपुर्वाग्बलिनश्च नित्यं स्वस्ति-क्रियासु: परमर्षयो न: ||६||

अणिमा२८, महिमा२९, लघिमा३०, गरिमा३१, मनबल३२, वचनबल३३, कायबल३४ ऋद्धियों के धारक परम ऋषिगण हमारा मंगल करें।६।
Aṇimni dakṣā: Kuśalā: Mahimni, laghimni śaktā: Kr̥tinō garimṇi |
Manō-vapurvāgbalinaśca nityaṁ svasti-kriyāsu: Paramarṣayō na: ||6||

Aṇimā28, mahimā29, laghimā30, garimā31, manabala32, vacanabala33, kāyabala34 r̥d’dhiyōṁ kē dhāraka parama r̥ṣigaṇa hamārā maṅgala karēṁ |6|

सकामरूपित्व-वशित्वमैश्यं प्राकाम्यमन्त​र्द्धिमथाप्तिमाप्ता: |
तथाऽप्रतीघातगुणप्रधाना: स्वस्ति-क्रियासु: परमर्षयो न: ||७||

कामरूपित्व:३५, वशित्व३६, र्इशत्व३७, प्राकाम्य३८, अन्तर्धान३९, आप्ति४० तथा अप्रतिघात४१ ऋद्धियों से सम्पन्न परम ऋषिगण हमारा मंगल करें।७।
Sakāmarūpitva-vaśitvamaiśyaṁ prākāmyamantard’dhimathāptimāptā |
Tathā̕pratīghātaguṇapradhānā: Svasti-kriyāsu: Paramarṣarayō na: ||7||

Kāmarūpitva35, Vaśitva36, r’iśatva37, prākāmya38, antardhāna39, āpti40 tathā apratighāta41 r̥d’dhiyōṁ sē sampanna parama r̥ṣigaṇa hamārā maṅgala karēṁ |7|

सात तप ऋद्धियाँ
Sāta tapa r̥d’dhiyām̐

दीप्तं च तप्तं च महोग्रं घोरं तपो घोरपराक्रमस्था: |
ब्रह्मापरं घोरगुणंचरन्त: स्वस्ति-क्रियासु: परमर्षयो न: ||८||

दीप्त४२, तप्त४३, महाउग्र४४, घोर४५, घोरपराक्रमस्थ४६, परमघोर४७ तथा घोरब्रह्मचर्य४८ इन सात तपऋद्धियों से सम्पन्न परम ऋषिगण हमारा मंगल करें।८।
Dīptaṁ ca taptaṁ ca mahogrm ghōraṁ tapō ghōraparākramasthā |
Brahmāparaṁ ghōraguṇan̄caranta: Svasti-kriyāsu: Parama”rayō na: ||8||

Dīpta42, tapta43, mahā’ugra44, ghōra45, ghōraparākramastha46, paramaghōra47 tathā ghōra brahmacarya48 in sāta tapa-r̥d’dhiyōṁ sē sampanna parama r̥ṣigaṇa hamārā maṅgala karēṁ.

आठ औषधि ऋद्धियाँ एवं दो रस ऋद्धियाँ
Āṭha auṣadhi r̥d’dhiyām̐ ēvaṁ dō rasa r̥d’dhiyām̐

आमर्ष – सर्वोषधयस्तथाशीर्विषाविषा – दृष्टिविषाविषाश्च |
सखेल-विड्जल्ल-मलौषधीशा: स्वस्ति-क्रियासु: परमर्षयो न: ||९||

आमर्षौषधि४९, सर्वोषधि५०, आशीर्विषौषधि५१, आशीरविषौषधि५२, दृष्टि-विषौषधि५३, दृष्टिअविषौषधि५४, क्ष्वेलौषधि५५, विडौषधि५६, जलौषधि५७ तथा मलौषधि५८ ऋद्धियों से सम्पन्न परम ऋषिगण हमारा मंगल करें।९।
āmarṣa – sarvōṣadhayastathāśīrviṣāviṣā – dr̥ṣṭiṭaviṣāviṣāśca |
Sakhēla-viḍ-jalla-malauṣadhīśā:Svasti-kriyāsu: Paramarṣayō na: ||9||

Āmarṣaudhi49 sarvōṣadhi50, āśīrviṣauṣadhi51, āśīraviṣauṣadhi52, dr̥ṣṭi-viṣauṣadhi53, dr̥ṣṭi-aviṣauṣadhi54, kṣvēlauṣadhi55, viḍauṣadhi56, jalauṣadhi57 tathā malauṣadhi58 r̥d’dhiyōṁ sē sampanna parama r̥ṣigaṇa hamārā maṅgala karēṁ |9|

चार रस एवं दो क्षेत्र ऋद्धियाँ
Cāra rasa ēvaṁ dō kṣētra r̥d’dhiyām̐

क्षीरं स्रवंतोऽत्र घृतं स्रवंत: मधु स्रवंतोऽप्यमृतं स्रवंत: |
अक्षीणसंवास-महानसाश्च स्वस्ति-क्रियासु: परमर्षयो न: ||१०||
क्षीरस्रावी५९, घृतस्रावी६०, मधुस्रावी६१, अमृतस्रावी६२, अक्षीणसंवास६३, तथा अक्षीणमहानस६४ ऋद्धियों से सम्पन्न परम ऋषिगण हमारा मंगल करें।१०।
Kṣīraṁ sravantō̕tra ghr̥taṁ sravanta: Madhu sravantō̕pyamr̥taṁ sravanta: |
Akṣīṇasanvāsa-mahānasāśca svasti-kriyāsu: Paramarṣayō na: ||10||

Kṣīrasrāvī59, ghr̥tasrāvī60, madhusrāvī61, amr̥tasrāvī62, akṣīṇa-sanvāsa63, tathā akṣīṇa-mahānasa64 r̥d’dhiyōṁ sē sampanna parama r̥ṣigaṇa hamārā maṅgala karēṁ |10|

।।इति परमर्षिस्वस्तिमंगलविधानं पुष्पांजलिं क्षिपामि।।
|| Iti paramarṣi-svasti-maṅgala-vidhānaṁ puṣpān̄jaliṁ kṣipāmi ||

चौंसठ ऋद्धियों के गुणों की व्याख्या :
Caunsaṭha r̥d’dhiyōṁ kē guṇōṁ kī vyākhyā :
१. केवलज्ञान बुद्धि ऋद्धि- सभी द्रव्यों के समस्त गुण एवं पर्यायें एक साथ देखने व जान सकने की शक्ति ।
Kēvalajñāna bud’dhi r̥d’dhi – sabhī dravyōṁ kē samasta guṇa ēvaṁ paryāyēṁ ēka sātha dēkhanē va jāna sakanē kī śakti |
२. मन:पर्ययज्ञान बुद्धि ऋद्धि- अढ़ार्इ द्वीपों के सब जीवों के मन की बात जान सकने की शक्ति।
Mana:Paryayajñāna bud’dhi r̥d’dhi – aṛhār’i dvipōṁ kē saba jīvōṁ kē mana kī bāta jāna sakanē kī śakti |
३. अवधिज्ञान बुद्धि ऋद्धि- द्रव्य, क्षेत्र, काल की अवधि (सीमाओं) में विद्यमान पदार्थो को जान सकने की शक्ति।
Avadhijñāna bud’dhi r̥d’dhi – dravya, kṣētra, kāla kī avadhi (sīmā’ōṁ) mēṁ vidyamāna padārthōn kō jāna sakanē kī śakti |
४. कोष्ठ बुद्धि ऋद्धि- जिसप्रकार भंडार में हीरा, पन्ना, पुखराज, चाँदी, सोना आदि पदार्थ जहाँ जैसे रख दिए जावें, बहुत समय बीत जाने पर भी वे जैसे के तैसे, न कम न अधिक, भिन्न-भिन्न उसी स्थान पर रखे मिलते हैं; उसीप्रकार सिद्धान्त, न्याय, व्याकरणादि के सूत्र, गद्य, पद्य, ग्रन्थ जिस प्रकार पढ़े थे, सुने थे, पढ़ाये अथवा मनन किए थे, बहुत समय बीत जाने पर भी यदि पूछा जाए, तो न एक भी अक्षर घटकर, न बढ़कर, न पलटकर, भिन्न-भिन्न ग्रन्थों को उसीप्रकार सुना सकें ऐसी शक्ति ।
Kōṣṭhabud’dhi r̥d’dhi – jisa prakāra bhaṇḍāra mēṁ hīrā, pannā, pukharāja, cām̐dī, sōnā ādi padārtha jahām̐ jaisē rakha di’ē jāvēṁ, bahuta samaya bīta jānē para bhī vē jaisē kē taisē, na kama na adhika, bhinna-bhinna usī sthāna para rakhē milatē haiṁ; usī prakāra sid’dhānta, n’yāya, vyākaraṇādi kē sūtra, gadya, padya, grantha jisa prakāra paṛhē thē, sunē thē, paṛhāyē athavā manana ki’ē thē, bahuta samaya bīta jānē para bhī yadi pūchā jā’ē, tō na ēka bhī akṣara ghaṭakara, na baṛhakara, na palaṭakara, bhinna-bhinna granthōṁ kō usīprakāra sunā sakēṁ aisī śakti |
५. एक-बीज बुद्धि ऋद्धि- ग्रन्थों के एक बीज (अक्षर, शब्द, पद) को सुनकर पूरे ग्रंथ के अनेक प्रकार के अर्थो को बता सकने की शक्ति ।
Ēka-bījabud’dhi r̥d’dhi – granthōṁ kē ēka bīja (akṣara, śabda, pada) kō sunakara pūrē grantha kē anēka prakāra kē arthō kō batā sakanē kī śakti |
६. संभिन्न संश्रोतृत्व बुद्धि ऋद्धि- बारह योजन लम्बे नौ योजन चौड़े क्षेत्र में ठहरनेवाली चक्रवर्ती की सेना के हाथी, घोड़े, ऊँट, बैल, पक्षी, मनुष्य आदि सभी की अक्षर-अनक्षररूप नानाप्रकार की ध्वनियों को एक साथ सुनकर अलग-अलग सुना सकने की शक्ति।
Sambhinna sanśrōtr̥tva bud’dhi r̥d’dhi – bāraha yōjana lambē nau yōjana cauṛē kṣētra mēṁ ṭhaharanēvālī cakravartī kī sēnā kē hāthī, ghōṛē, ūm̐ṭa, baila, pakṣī, manuṣya ādi sabhī kī akṣara-anakṣararūpa nānāprakāra kī dhvaniyōṁ kō ēka sātha sunakara alaga-alaga sunā sakanē kī śakti |
७. पदानुसारिणी बुद्धि ऋद्धि- ग्रन्थ के आदि के, मध्य के या अन्त के किसी एक पद को सुनकर सम्पूर्ण-ग्रन्थ को कह सकने की शक्ति।
Padānusāriṇī bud’dhi r̥d’dhi – grantha kē ādi kē, madhya kē yā anta kē kisī ēk pada kō sunakara sampūrṇa-grantha kō kaha sakanē kī śakti |
८. दूरस्पर्शन बुद्धि ऋद्धि- दिव्य मतिज्ञान के बल से संख्यात योजन दूरवर्ती पदार्थ का स्पर्शन कर सकने की शक्ति जबकि सामान्य मनुष्य अधिक से अधिक नौ योजन दूरी के पदार्थो का स्पर्शन जान सकता है।
Dūrasparśana bud’dhi r̥d’dhi – divya matijñāna kē bala sē saṅkhyāta yōjana dūravartī padārtha kā sparśana kara sakanē kī śakti jabaki sāmān’ya manuṣya adhika sē adhika nau yōjana dūrī kē padārthō kā sparśana jāna sakatā hai |
९. दूर-श्रवण बुद्धि ऋद्धि- दिव्य मतिज्ञान के बल से संख्यात योजन दूरवर्ती शब्द सुन सकने की शक्ति; जबकि सामान्य मनुष्य अधिकतम बारह योजन तक के दूरवर्ती शब्द सुन सकता है।
Dūra-śravaṇa bud’dhi r̥d’dhi – divya matijñāna kē bala sē saṅkhyāta yōjana dūravartī śabda suna sakanē kī śakti; jabaki sāmān’ya manuṣya adhikatama bāraha yōjana taka kē dūravartī śabda suna sakatā hai |
१०.    दूर-आस्वादन बुद्धि ऋद्धि- दिव्य मतिज्ञान के बल से संख्यात् योजन दूर स्थित पदाथोर्ं के स्वाद जान सकने की शक्ति; जबकि मनुष्य अधिक से अधिक नौ योजन दूर स्थित पदार्थो के रस जान सकता है।
Dūra-āsvādana bud’dhi r̥d’dhi – divya matijñāna kē bala sē saṅkhyāt yōjana dūra sthita padāthōrṁ kē svāda jāna sakanē kī śakti; jabaki manuṣya adhika sē adhika nau yōjana dūra sthita padārthō kē rasa jāna sakatā hai |
११.    दूर-घ्राण बुद्धि ऋद्धि- दिव्य मतिज्ञान के बल से संख्यात् योजन दूर स्थित पदार्थो की गंध जान सकने की शक्ति; जबकि मनुष्य अधिक से अधिक नौ योजन दूर स्थित पदार्थो की गंध ले सकता है।
Dūra-ghrāṇa bud’dhi r̥d’dhi – divya matijñāna kē bala sē saṅkhyāt yōjana dūra sthita padārthō kī gandha jāna sakanē kī śakti; jabaki manuṣya adhika sē adhika nau yōjana dūra sthita padārthō kī gandha lē sakatā hai |
११. दूर-अवलोकन बुद्धि ऋद्धि- दिव्य मतिज्ञान के बल से लाखों योजन दूर स्थित पदार्थों को देख सकने की शक्ति; जबकि मनुष्य अधिकतम सैंतालीस हजार दो सौ त्रेसठ योजन दूर स्थित पदार्थो को देख सकता है।
12. Dūra-avalōkana bud’dhi r̥d’dhi – divya matijñāna kē bala sē lākhōṁ yōjana dūra sthita padārthōṁ kō dēkha sakanē kī śakti; jabaki manuṣya adhikatama saintālīsa hajāra dō sau trēsaṭha yōjana dūra sthita padārthō kō dēkha sakatā hai |
१३.प्रज्ञाश्रमणत्व बुद्धि ऋद्धि- पदार्थो के अत्यन्त सूक्ष्म तत्त्व जिनको केवली एवं श्रुतकेवली ही बतला सकते हैं; द्वादशांग, चौदह पूर्व पढ़े बिना ही बतला सकने की शक्ति।
Prajñāśramaṇatva bud’dhi r̥d’dhi – padārthō kē atyanta sūkṣma tattva jinakō kēvalī ēvaṁ śrutakēvalī hī batalā sakatē haiṁ; dvādaśāṅga, caudaha pūrva paṛhē binā hī batalā sakanē kī śakti |
१४.प्रत्येक-बुद्ध बुद्धि ऋद्धि- अन्य किसी के उपदेश के बिना ही ज्ञान, संयम, व्रतादि का निरूपण कर सकने की शक्ति।
Pratyēka-bud’dha bud’dhi r̥d’dhi – an’ya kisī kē upadēśa kē binā hī jñāna, sanyama, vratādi kā nirūpaṇa kara sakanē kī śakti |
१५.दशपूर्वित्व बुद्धि ऋद्धि- दस पूर्वो के ज्ञान के फल से अनेक महा विद्याओं के प्रकट होने पर भी चारित्र से चलायमान नहीं होने की शक्ति।
Daśapūrvitva bud’dhi r̥d’dhi – dasa pūrvōn kē jñāna kē phala sē anēka mahā vidyā’ōṁ kē prakaṭa hōnē para bhī cāritra sē calāyamāna nahīṁ hōnē kī śakti |
१६.चतुर्दशपूर्वित्व बुद्धि ऋद्धि- चौदह पूर्वो का सम्पूर्ण श्रुतज्ञान धारण करने की शक्ति ।
Caturdaśapūrvitva bud’dhi r̥d’dhi- caudaha pūrvō kā sampūrṇa śrutajñāna dhāraṇa karanē kī śakti |
१७.प्रवादित्व बुद्धि ऋद्धि- क्षुद्र वादी तो क्या, यदि इन्द्र भी शास्त्रार्थ करने आए, तो उसे भी निरुत्तर कर सकने की शक्ति।
Pravāditva bud’dhi r̥d’dhi – kṣudra vādī tō kyā, yadi indra bhī śāstrārtha karanē ā’ē, tō usē bhī niruttara kara sakanē kī śakti |
१८.अष्टांग महानिमित्त-विज्ञत्व बुद्धि ऋद्धि- अन्तरिक्ष, भौम, अंग, स्वर, व्यंजन, लक्षण, छिन्न (तिल), स्वप्न-इन आठ महानिमित्तों के अर्थ जान सकने की शक्ति।
Aṣṭāṅga mahānimitta-vijñatva bud’dhi r̥d’dhi- antarikṣa, bhauma, aṅga, svara, vyan̄jana, lakṣaṇa, chihna (tila), svapna-ina āṭha mahānimittōṁ kē artha jāna sakanē kī śakti |
१९. जंघा चारण ऋद्धि- पृथ्वी से चार अंगुल ऊपर आकाश में, जंघा को बिना उठाये सैकड़ों योजन गमन कर सकने की शक्ति ।
Jaṅghā cāraṇa r̥d’dhi – pr̥thvī sē cāra aṅgula ūpara ākāśa mēṁ, jaṅghā kō binā uṭhāyē saikaṛōṁ yōjana gamana kara sakanē kī śakti |
२०. अनल (अग्नि-शिखा) चारण ऋद्धि- अग्निकायिक जीवों की विराधना किये बिना अग्निशिखा पर गमन सकने की शक्ति ।
Anala (agni-śikhā) cāraṇa r̥d’dhi – agnikāyika jīvōṁ kī virādhanā kiyē binā agniśikhā para gamana sakanē kī śakti |
२१.श्रेणीचारण ऋद्धि- सब जाति के जीवों की रक्षा करते हुए पर्वत श्रेणी पर गमन कर सकने की शक्ति ।
Śrēṇīcāraṇa r̥d’dhi – saba jāti kē jīvōṁ kī rakṣā karatē hu’ē parvata śrēṇī para gamana kara sakanē kī śakti |
२२.फलचारण ऋद्धि- किसी भी प्रकार से जीवों की हानि नहीं हो, इस हेतु फलों पर चल सकने की शक्ति ।
Phalacāraṇa r̥d’dhi – kisī bhī prakāra sē jīvōṁ kī hāni nahīṁ hō, isa hētu phalōṁ para cala sakanē kī śakti |
२३.अम्बुचारण ऋद्धि- जीव-हिंसा किये बिना पानी पर चलने की शक्ति ।
Ambucāraṇa r̥d’dhi – jīva-hinsā kiyē binā pānī para calanē kī śakti |
२४.तन्तुचारण ऋद्धि- मकड़ी के जाले के समान तन्तुओं पर भी उन्हें तोड़े बिना चल सकने की शक्ति ।
Tantucāraṇa r̥d’dhi – makaṛī kē jālē kē samāna tantu’ōṁ para bhī unhēṁ tōṛē binā cala sakanē kī śakti |
२५.पुष्पचारण ऋद्धि- फूलों में स्थित जीवों की विराधना किये बिना उन पर गमन कर सकने की शक्ति ।
Puṣpacāraṇa r̥d’dhi – phūlōṁ mēṁ sthita jīvōṁ kī virādhanā kiyē binā una para gamana kara sakanē kī śakti |
२६.बीजांकुरचारण ऋद्धि- बीजरूप पदार्थों एवं अंकुरों पर उन्हें किसी प्रकार हानि पहुंचाये बिना गमन कर सकने की शक्ति ।
Bījāṅkuracāraṇa r̥d’dhi- bījarūpa padārthō ēvaṁ aṅkurōṁ para unhēṁ kisī prakāra hāni pahun̄cāyē binā gamana kara sakanē kī śakti |
२७.नभचारण ऋद्धि-कायोत्सर्ग की मुद्रा में पद्मासन या खडगासन में आकाश गमन कर सकने की शक्ति ।
Nabhacāraṇa r̥d’dhi – kāyōtsarga kī mudrā mēṁ padmāsana yā khaḍagāsana mēṁ ākāśa gamana kara sakanē kī śakti |
२८.अणिमा ऋद्धि- अणु के समान छोटा शरीर कर सकने की शक्ति ।
Aṇimā r̥d’dhi – aṇu kē samāna chōṭā śarīra kara sakanē kī śakti |
२९.महिमा ऋद्धि- सुमेरु पर्वत के समान बड़ा शरीर बना सकने की शक्ति ।
Mahimā r̥d’dhi – sumēru parvata kē samāna baṛā śarīra banā sakanē kī śakti |
३०.लघिमा ऋद्धि- वायु से भी हल्का शरीर बना सकने की शक्ति ।
Laghimā r̥d’dhi – vāyu sē bhī halkā śarīra banā sakanē kī śakti |
३१.गरिमा ऋद्धि- वज्र से भी भारी शरीर बना सकने की शक्ति ।
Garimā r̥d’dhi – vajra sē bhī bhārī śarīra banā sakanē kī śakti |
३२.मनबल ऋद्धि- अन्तर्मुहूर्त में ही समस्त द्वादशांग के पदों को विचार सकने की शक्ति ।
Manabala r̥d’dhi – antarmuhūrta mēṁ hī samasta dvādaśāṅga kē padōṁ kō vicāra sakanē kī śakti |
३३.वचनबल ऋद्धि- जीभ, कंठ आदि में शुष्कता एवं थकावट हुए बिना सम्पूर्ण श्रुत का अन्तर्मूहुर्त में ही पाठ कर सकने की शक्ति ।
Vacanabala r̥d’dhi – jībha, kaṇṭha ādi mēṁ śuṣkatā ēvaṁ thakāvaṭa hu’ē binā sampūrṇa śruta kā antarmūhurta mēṁ hī pāṭha kara sakanē kī śakti |
३४.कायबल ऋद्धि- एक वर्ष, चातुर्मास आदि बहुत लम्बे समय तक कायोत्सर्ग करने पर भी शरीर का बल, कान्ति आदि थोड़ा भी कम न होने एवं तीनों लोकों को कनिष्ठ अंगुली पर उठा सकने की शक्ति ।
Kāyabala r̥d’dhi – ēka varṣa, cāturmāsa ādi bahuta lambē samaya taka kāyōtsarga karanē para bhī śarīra kā bala, kānti ādi thōṛā bhī kama na hōnē ēvaṁ tīnōṁ lōkōṁ kō kaniṣṭha aṅgulī para uṭhā sakanē kī śakti |
३५.कामरूपित्व ऋद्धि- एक साथ अनेक आकारोंवाले अनेक शरीरों को बना सकने की शक्ति ।
Kāmarūpitva r̥d’dhi – ēka sātha anēka ākārōnvālē anēka śarīrōṁ kō banā sakanē kī śakti |
३६.वशित्व ऋद्धि- तपके बल से सभी जीवों को अपने वश में कर सकने की शक्ति ।
Vaśitva r̥d’dhi – tapa kē bala sē sabhī jīvōṁ kō apanē vaśa mēṁ kara sakanē kī śakti |
३७.र्इशत्व ऋद्धि- तीनों लोकों पर प्रभुता प्रकट सकने की शक्ति ।
Iśatva r̥d’dhi – tīnōṁ lōkōṁ para prabhutā prakaṭa sakanē kī śakti |
३८. प्राकाम्य ऋद्धि- जल में पृथ्वी की तरह और पृथ्वी में जल की तरह चल सकने की शक्ति ।
Prākāmya r̥d’dhi – jala mēṁ pr̥thvī kī taraha aura pr̥thvī mēṁ jala kī taraha cala sakanē kī śakti |
३९. अन्तर्धान ऋद्धि- तुरन्त अदृश्य हो सकने की शक्ति ।
Antardhāna r̥d’dhi – turanta adr̥śya hō sakanē kī śakti |
४०. आप्ति ऋद्धि- भूमि पर बैठे हुए ही अंगुली से सुमेरु पर्वत की चोटी, सूर्य,और चन्द्रमा आदि को छू सकने की शक्ति ।
Āpti r̥d’dhi – bhūmi para baiṭhē hu’ē hī aṅgulī sē sumēru parvata kī cōṭī, sūrya, aura candramā ādi kō chū sakanē kī śakti |
४१. अप्रतिघात ऋद्धि- पर्वतों, दीवारों  के  मध्य  भी  खुले  मैदान  के समान बिना रुकावट आवगमन की शक्ति ।
Apratighāta r̥d’dhi – parvatōṁ, dīvārōṁ kē madhya bhī khulē maidāna kē samāna binā rukāvaṭa āvagamana kī śakti.
४२. दीप्त तप ऋद्धि- बड़े-बड़े उपवास करते हुए भी मनोबल, वचन बल, कायबल में वृद्धि, श्वास व शरीर में सुगंधि, तथा महा कान्तिमान शरीर होने की शक्ति ।
Dīpta tapa r̥d’dhi – baṛē-baṛē upavāsa karatē hu’ē bhī manōbala, vacana bala, kāyabala mēṁ vr̥d’dhi, śvāsa va śarīra mēṁ sugandhi, tathā mahā kāntimāna śarīra hōnē kī śakti.
४३. तप्त तप ऋद्धि- भोजन से मल, मूत्र, रक्त, मांस, आदि न बनकर गरम कड़ाही में से पानी की तरह उड़ा देने की शक्ति ।
Tapta tapa r̥d’dhi – bhōjana sē mala, mūtra, rakta, mānsa, ādi na banakara garama kaṛāhī mēṁ sē pānī kī taraha uṛā dēnē kī śakti |
४४. महा उग्र तप ऋद्धि- एक, दो, चार दिन के, पक्ष के, मास के आदि  किसी उपवास को धारण कर मरण- पर्यन्त न छोड़ने की शक्ति ।
Mahā ugra tapa r̥d’dhi- ēka, dō, cāra dina kē, pakṣa kē, māsa kē ādi kisī upavāsa kō dhāraṇa kara maraṇaparyanta na chōṛanē kī śakti |
४५. घोर तप ऋद्धि- भयानक रोगों से पीड़ित होने पर भी उपवास व काय क्लेश आदि से नहीं डिगने की शक्ति ।
Ghōra tapa r̥d’dhi – bhayānaka rōgōṁ sē pīṛita hōnē para bhī upavāsa va kāya klēśa ādi sē nahīṁ ḍiganē kī śakti |
४६. घोर पराक्रम तप ऋद्धि- दुष्ट, राक्षस, पिशाच के निवास स्थान, भयानक जानवरों से व्याप्त पर्वत, गुफा, श्मशान, सूने गाँव में तपस्या करने, समुद्र के जल को सुखा देने एवं तीनों लोकों को उठाकर फेंक सकने की शक्ति ।
Ghōra parākrama tapa r̥d’dhi – duṣṭa, rākṣasa, piśāca kē nivāsa sthāna, bhayānaka jānavarōṁ sē vyāpta parvata, guphā, śmaśāna, sūnē gām̐va mēṁ tapasyā karanē, samudra kē jala kō sukhā dēnē ēvaṁ tīnōṁ lōkōṁ kō uṭhākara phēṅka sakanē kī śakti |
४७. परमघोर तप ऋद्धि- सिंह-नि:क्रीडित आदि महा-उपवासों को करते रहने की शक्ति ।
Paramaghōra tapa r̥d’dhi-sinha-ni:Krīḍita ādi mahā-upavāsōṁ kō karatē rahanē kī śakti |
४८. घोर ब्रह्मचर्य तप ऋद्धि- आजीवन तपश्चरण में विपरीत परिस्थिति मिलने पर भी स्वप्न में भी ब्रह्मचर्य से न डिगने की शक्ति ।
Ghōra brahmacarya tapa r̥d’dhi – ājīvana tapaścaraṇa mēṁ viparīta paristhiti milanē para bhī svapna mēṁ bhī brahmacarya sē na ḍiganē kī śakti |
४९. आमर्ष औषधि ऋद्धि – समीप आकर जिनके बोलने या छूने से ही सब रोग दूर हो जाएँ-ऐसी शक्ति ।
Āmarṣa auṣadhi r̥d’dhi – samīpa ākara jinakē bōlanē yā chūnē sē hī saba rōga dūra hō jā’ēm̐-aisī śakti |
५०. सर्वोषधि ऋद्धि – जिनका शरीर स्पर्श करनेवाली वायु ही समस्त रोगों को दूर कर दे-ऐसी शक्ति ।
Sarvōṣadhi r̥d’dhi – jinakā śarīra sparśa karanēvālī vāyu hī samasta rōgōṁ kō dūra kara dē-aisī śakti |
५१. आशीर्विषा औैषधि ऋद्धि – जिनके(कर्म उदय से क्रोधपूर्वक) वचन मात्र से ही शरीर में जहर फैल जाए-ऐसी शक्ति ।
Āśīrviṣā auṣadhi r̥d’dhi – jinakē (karma udaya sē krōdhapūrvaka) vacana mātra sē hī śarīra mēṁ jahara phaila jā’ē-aisī śakti |
५२. आशीर्विषा औषधि ऋद्धि- महाविष व्याप्त अथवा रोगी भी जिनके आशीर्वचन सुनने से निरोग या निर्विष हो जाये-ऐसी शक्ति ।
Āśīraviṣā auṣadhi r̥d’dhi – mahāviṣa vyāpta athavā rōgī bhī jinakē āśīrvacana sunanē sē nirōga yā nirviṣa hō jāyē-aisī śakti |
५३. दृष्टिविषा ऋद्धि-  कर्मउदय से (क्रोध पूर्ण) दृष्टि मात्र से ही मृत्युदायी जहर फैल जाए ऐसी शक्ति ।
Dr̥ṣṭiviṣā r̥d’dhi – karma’udaya sē (krōdha pūrṇa) dr̥ṣṭi mātra sē hī mr̥tyudāyī jahara phaila jā’ē aisī śakti |
५४. दृष्टिअविषा (दृष्टिनिर्विष) ऋद्धि- महाविषव्याप्त जीव भी जिनकी दृष्टि से निर्विष हो जाए-ऐसी शक्ति ।
Dr̥ṣṭi’aviṣā (dr̥ṣṭinirviṣa) r̥d’dhi – mahāviṣavyāpta jīva bhī jinakī dr̥ṣṭi sē nirviṣa hō jā’ē-aisī śakti |
५५. क्ष्वेलौषधि ऋद्धि- जिनके थूक, कफ आदि से लगी हुर्इ हवा के स्पर्श से ही रोग दूर हो जाए-ऐसी शक्ति।
Kṣvēlauṣadhi r̥d’dhi – jinakē thūka, kapha ādi sē lagī hu’i havā kē sparśa sē hī rōga dūra hō jā’ē-aisī śakti |
५६. विडौषधि ऋद्धि- जिनके मल (विष्ठा) से स्पर्श की हुर्इ वायु ही रोगनाशक हो-ऐसी शक्ति ।
Viḍauṣadhi r̥d’dhi – jinakē mala (viṣṭhā) sē sparśa kī hur’i vāyu hī rōganāśaka hō-aisī śakti.
५७. जलौषधि ऋद्धि- जिनके शरीर के जल (पसीने) में लगी हुर्इ धूल ही महारोगहारी हो ऐसी शक्ति ।
Jalauṣadhi r̥d’dhi – jinakē śarīra kē jala (pasīnē) mēṁ lagī hu’i dhūla hī mahārōgahārī hō aisī śakti.
५८. मलौषधि ऋद्धि- जिनके दांत, कान, नाक, नेत्र आदि का मैल ही सर्व रोगनाशक होता है, उसे मलौषधि ऋद्धि कहते हैं ।
Malauṣadhi r̥d’dhi – jinakē dānta, kāna, nāka, nētra ādi kā maila hī sarva rōganāśaka hōtā hai, usē malauṣadhi r̥d’dhi kahatē haiṁ |
५९. क्षीरस्रावी ऋद्धि- जिससे नीरस भोजन भी हाथों में आते ही दूध के समान गुणकारी हो जाए अथवा जिनके वचन सुनने से क्षीण-पुरुष भी दूध-पान के समान बल को प्राप्त करे ऐसी शक्ति ।
Kṣīrasrāvī r̥d’dhi – jisasē nīrasa bhōjana bhī hāthōṁ mēṁ ātē hī dūdha kē samāna guṇakārī hō jā’ē athavā jinakē vacana sunanē sē kṣīṇa-puruṣa bhī dūdha-pāna kē samāna bala kō prāpta karē aisī śakti |
६०. घृतस्रावी ऋद्धि- जिससे नीरस भोजन भी हाथों में आते ही घी के समान बलवर्षक हो जाए अथवा जिनके वचन घृत के समान तृप्ति करें ऐसी शक्ति ।
Ghr̥tasrāvī r̥d’dhi – jisasē nīrasa bhōjana bhī hāthōṁ mēṁ ātē hī ghī kē samāna balavardhaka hō jā’ē athavā jinakē vacana ghr̥ta kē samāna tr̥pti karēṁ aisī śakti |
६१. मधुस्रावी ऋद्धि- जिससे नीरस भोजन भी हाथों में आते ही मधुर हो जाए अथवा जिनके वचन सुनकर दु:खी प्राणी भी साता का अनुभव करें ऐसी शक्ति ।
>Madhusrāvī r̥d’dhi – jisasē nīrasa bhōjana bhī hāthōṁ mēṁ ātē hī madhura hō jā’ē athavā jinakē vacana sunakara du:khī prāṇī bhī sātā kā anubhava karēṁ aisī śakti |
६२. अमृतस्रावी ऋद्धि- जिससे नीरस भोजन भी हाथों में आते ही अमृत के समान पुष्टि कारक हो जाए अथवा जिनके वचन अमृत के समान आरोग्य कारी हों ऐसी शक्ति ।
Amr̥tasrāvī r̥d’dhi – jisasē nīrasa bhōjana bhī hāthōṁ mēṁ ātē hī amr̥ta kē samāna puṣṭi kāraka hō jā’ē athavā jinakē vacana amr̥ta kē samāna ārōgya kārī hōṁ aisī śakti |
६३. अक्षीणसंवास ऋद्धि- ऐसी ऋद्धिधारी जहाँ ठहरे हों, वहाँ चक्रवर्ती की विशाल सेना भी बिना कठिनाई के ठहर सके-ऐसी शक्ति ।
Akṣīṇa sanvāsa r̥d’dhi – aise r̥d’dhidhārī jahām̐ ṭhaharē hōṁ, vahām̐ cakravartī kī viśāla sēnā bhī binā kaṭhinā’ī kē ṭhahara sakē-aisī śakti |
६४. अक्षीण महानस ऋद्धि- इस ऋद्धि के धारी जिस चौके में आहार करे-वहाँ चक्रवर्ती की सेना के लिये भी भोजन कम न पड़े-ऐसी शक्ति ।
Akṣīṇa mahānasa r̥d’dhi – isa r̥d’dhi kē dhārī jisa caukē mēṁ āhāra karē-vahām̐ cakravartī kī sēnā kē liyē bhī bhōjana kama na paṛē-aisī śakti |
 
*******

चतुर्विंशति तीर्थंकर स्वस्ति मंगल विधान Caturvinśati Tīrthaṅkara Svasti Maṅgala Vidhāna

pdf Audio pdf PDF


श्री वृषभो न: स्वस्ति, स्वस्ति श्री अजित:|
Śrī Vr̥ṣabhō na: svasti, svasti śrī Ajita:|

श्री संभव: स्वस्ति, स्वस्ति श्री अभिनंदन:|
Śrī Sambhava: svasti, svasti śrī Abhinandana:|


श्री सुमति: स्वस्ति, स्वस्ति श्री पद्मप्रभ:|
Śrī Sumati: svasti, svasti śrī Padmaprabha:|

श्री सुपार्श्वः स्वस्ति, स्वस्ति श्री चन्द्रप्रभ:|
Śrī Supārśvaḥ svasti, svasti śrī Candraprabha:|

श्री पुष्पदंत: स्वस्ति, स्वस्ति श्री शीतल:|
Śrī Puṣpadanta: svasti, svasti śrī Śītala:|

श्री श्रेयांस: स्वस्ति, स्वस्ति श्री वासुपूज्य:|
Śrī Śrēyānsa: svasti, svasti śrī Vāsupūjya:|

श्री विमल: स्वस्ति, स्वस्ति श्री अनंत:|
Śrī Vimala: svasti, svasti śrī Ananta:|

श्री धर्म: स्वस्ति, स्वस्ति श्री शांति:|
Śrī Dharma: svasti, svasti śrī Śānti:|

श्री कुंथु: स्वस्ति, स्वस्ति श्री अरहनाथ:|
Śrī Kunthu: svasti, svasti śrī Arahanātha:|

श्री मल्लि: स्वस्ति, स्वस्ति श्री मुनिसुव्रत:|
Śrī Malli: svasti, svasti śrī Munisuvrata:|

श्री नमि: स्वस्ति, स्वस्ति श्री नेमिनाथ:|
Śrī Nami: svasti, svasti śrī Nēminātha:|

श्री पार्श्व: स्वस्ति, स्वस्ति श्री वर्द्धमान:|
Śrī Pārśva: svasti, svasti śrī Vard’dhamāna:|

।।इति श्रीचतुर्विंशतितीर्थंकर स्वस्ति मंगलविधानं पुष्पांजलिं क्षिपामि।।
|| Iti śrīcaturvinśati-tīrthaṅkara svasti maṅgalavidhānaṁ puṣpān̄jaliṁ kṣipāmi ||
******

स्वस्ति (मंगल) विधान Svasti (maṅgala) Vidhāna

pdf Audio pdf PDF

श्रीमज्जिनेन्द्रमभिवंद्य जगत्त्रयेशम्, स्याद्वाद-नायक-मनंत-चतुष्टयार्हम् |
श्रीमूलसंघ-सुदृशां सुकृतैकहेतुर्, जैनेन्द्र-यज्ञ-विधिरेष मयाऽभ्यधायि |१|

Śrīmajjinēndramabhivandya jagattrayēśam, syādvāda-nāyaka-mananta-catuṣṭayār’ham|
Śrīmūlasaṅgha-sudr̥śāṁ sukr̥taikahētur, jainēndra-yajña-vidhirēṣa mayā̕bhyadhāyi |1|


स्वस्ति त्रिलोक-गुरवे जिन-पुंगवाय, स्वस्ति स्वभाव-महिमोदय-सुस्थिताय |
स्वस्ति प्रकाश-सहजोर्ज्जित दृग्मयाय |स्वस्ति प्रसन्न-ललिताद्भुत-वैभवाय |२|

Svasti trilōka-guravē jina-puṅgavāya, svasti svabhāva-mahimōdaya-susthitāya|
Svasti prakāśa-sahajōrjjita dr̥gmayāya, svasti prasanna-lalitādbhuta-vaibhavāya |2|


स्वस्त्युच्छलद्विमल-बोध-सुधा-प्लवाय, स्वस्ति स्वभाव-परभाव-विभासकाय |
स्वस्ति त्रिलोक-विततैक-चिदुद्गमाय, स्वस्ति त्रिकाल-सकलायत-विस्तृताय |३|

Svastyucchaladvimala-bōdha-sudhā-plavāya, svasti svabhāva-parabhāva-vibhāsakāya |
Svasti trilōka-vitataika-cidudgamāya, svasti trikāla-sakalāyata-vistr̥tāya |3|


द्रव्यस्य शुद्धिमधिगम्य यथानुरूपम्, भावस्य शुद्धिमधिकमधिगंतुकामः |
आलंबनानि विविधान्यवलम्ब्य वल्गन्, भूतार्थ यज्ञ-पुरुषस्य करोमि यज्ञम् |४|

Dravyasya śud’dhimadhigamya yathānurūpam, bhāvasyaśud’dhimadhikamadhigantukāmaḥ|
Ālambanāni vividhān’yavalambya valgan, bhūtārtha yajña-puruṣasya karōmi yajñam |4|


अर्हत्पुराण – पुरुषोत्तम – पावनानि, वस्तून्यनूनमखिलान्ययमेक एव |
अस्मिन् ज्वलद्विमल-केवल-बोधवह्रौ, पुण्यं समग्रमहमेकमना जुहोमि |५|

Ar’hatpurāṇa – puruṣōttama – pāvanāni, vastūn’yanūnamakhilān’yayamēka ēva |
Asmin jvaladvimala-kēvala-bōdhavahnou, puṇyaṁ samagramahamēkamanā juhōmi |5|

इति विधियज्ञ प्रतिज्ञायै जिनप्रतिमाग्रे पुष्पांजलिं क्षिपामि |
Iti vidhiyajña pratijñāyai jinapratimāgrē puṣpān̄jaliṁ kṣipāmi.

अर्थ
Artha

तीनों लोकों के स्वामी, स्याद्वाद के प्रणेता, अनंत चतुष्टय (अनंत दर्शन, अनंत ज्ञान, अनंत सुख, अनंत वीर्य) युक्त जिनेन्द्र भगवान को नमस्कार कर मूलसंघ (आचार्य श्री कुन्दकुन्द स्वामी की परम्परा) वर्त्ती भव्य जीवों के कल्याण की भावना से मैं जिनेन्द्र पूजा की विधि आरम्भ करता हूँ |१|

Tīnōṁ lōkōṁ kē svāmī, syādvāda kē praṇētā, ananta catuṣṭaya (ananta darśana, ananta jñāna, ananta sukha, ananta vīrya) yukta jinēndra bhagavāna kō namaskāra kara mūlasaṅgha (ācārya śrī kundakunda svāmī kī paramparā) varttī bhavya jīvōṁ kē kalyāṇa kī bhāvanā sē maiṁ jinēndra pūjā kī vidhi ārambha karatā hūm̐ |1|

तीन लोक के गुरु जिन भगवान (के स्मरण) के लिए स्वस्ति (पुष्प अर्पण)I स्वभाव (अनन्त चतुष्टय) में सुस्थित महामहिम (के स्मरण) के लिये स्वस्ति (पुष्प अर्पण)| (ज्ञान-रूपी) प्रकाश से ऊर्ज्जित नेत्रमय (जिनेन्द्र के स्मरण) के लिये स्वस्ति (पुष्प अर्पण) | प्रसन्न, ललित एवं (समवशरण रूप) अदभुत् वैभव (-धारी के स्मरण) के लिये स्वस्ति (पुष्प अर्पण) |२|
Tīna lōka kē guru jina bhagavāna (kē smaraṇa) kē li’ē svasti (puṣpa arpaṇa)I svabhāva (ananta catuṣṭaya) mēṁ susthita mahāmahima (kē smaraṇa) kē liyē svasti (puṣpa arpaṇa)| (jñāna-rūpī) prakāśa sē ūrjjita nētramaya (jinēndra kē smaraṇa) kē liyē svasti (puṣpa arpaṇa) | prasanna, lalita ēvaṁ (samavaśaraṇa rūpa) adabhut vaibhava (-dhārī kē smaraṇa) kē liyē svasti (puṣpa arpaṇa) |2|


सतत् तरंगित निर्मल केवलज्ञान अमृत प्रवाहक (के स्मरण) के लिये स्वस्ति (पुष्प अर्पण) | स्वभाव-परभाव के भेद-प्रकाशक (के स्मरण) के लिये स्वस्ति (पुष्प अर्पण)| तीनों लोकों के समस्त पदार्थों के ज्ञायक (के स्मरण) के लिये स्वस्ति (पुष्प अर्पण)I तीनों कालों (भूत, भविष्यत्, वर्तमान) में समस्त आकाश में व्याप्त (के स्मरण) के लिये स्वस्ति (पुष्अर्पण) |३|
Satat taraṅgita nirmala kēvalajñāna amr̥ta pravāhaka (kē smaraṇa) kē liyē svasti (puṣpa arpaṇa)| svabhāva-parabhāva kē bhēda-prakāśaka (kē smaraṇa) kē liyē svasti (puṣpa arpaṇa)| tīnōṁ lōkōṁ kē samasta padārthōṁ kē jñāyaka (kē smaraṇa) kē liyē svasti (puṣpa arpaṇa)I tīnōṁ kālōṁ (bhūta, bhaviṣyat, vartamāna) mēṁ samasta ākāśa mēṁ vyāpta (kē smaraṇa) kē liyē svasti (puṣpa arpaṇa) |3|

पूजा-द्रव्य की देश व काल के अनुरूप यथासंभव शुद्धि कर, भावों की शुद्धता अधिक पाने का अभिलाषी (मैं) जिनबिम्ब दर्शन, स्तवन, पूजन, ध्यान आदि विविध आलंबनों से उन जैसा ही बनने हेतु पूजा के लक्ष्य (जिनेन्द्र भगवान) की पूजा करता हूँ |४|

Pūjā-dravya kī dēśa va kāla kē anurūpa yathāsambhava śud’dhi kara, bhāvōṁ kī śud’dhatā adhika pānē kā abhilāṣī (maiṁ) jinabimba darśana, stavana, pūjana, dhyāna ādi vividha ālambanōṁ sē una jaisā hī bananē hētu pūjā kē lakṣya (jinēndra bhagavāna) kī pūjā karatā hūm̐ |4|

उत्तम व पावन पौराणिक महापुरुषों में सचमुच न गुरुता है न मुझमें लघुता है, दोनों एक समान हैं, इस भाव से अपना समस्त पुण्य एकाग्र मन से विमल केवलज्ञान रुपी अग्नि में होम करता हूँ |५|

Uttama va pāvana paurāṇika mahāpuruṣōṁ mēṁ sacamuca na gurutā hai na mujhamēṁ laghutā hai, dōnōṁ ēka samāna haiṁ, isa bhāva sē apanā samasta puṇya ēkāgra mana sē vimala kēvalajñāna rupī agni mēṁ hōma karatā hūm̐ |5|
(इन भावों से मैं श्री जिन पूजन की प्रतिज्ञा से जिन प्रतिमाजी के समक्ष पुष्पांजलि क्षेपण करता हूँI)
(Ina bhāvōṁ sē maiṁ śrī jina pūjana kī pratijñā sē jina pratimājī kē samakṣa puṣpān̄jali kṣēpaṇa karatā hūm̐)

******

पंच कल्याणक आदि अर्घ्यावली Panch Kalyanak Aadi Arghyavali

pdf Audio pdf PDF

पंच कल्याणक अर्घ्य
Pan̄ca Kalyāṇaka Arghya

उदक-चंदन-तंदुल-पुष्पकैश्चरु-सुदीप-सुधूप-फलार्घ्यकैः |
धवल-मंगल-गान-रवाकुले जिनगृहे कल्याणकमहं यजे ||

ॐ ह्रीं श्री भगवतो गर्भ जन्म तप ज्ञान निर्वाण पंचकल्याणकेभ्योऽर्घ्यं निर्वपामीति स्वाहा |१|
Udaka-candana-tandula-puṣpakaiścaru-sudīpa-sudhūpa-phalārghyakaiḥ |
Dhavala-maṅgala-gāna-ravākulē jinagr̥hē kalyāṇakamahaṁ yajē ||

Om hrīṁ śrībhagavatō garbha janma tapa jñāna nirvāṇa pan̄cakalyāṇakēbhyō̕rghyaṁ nirvapāmīti Svāhā |1|
अर्थ- जल, चन्दन, अक्षत्, पुष्प, नैवेद्य, दीप, धूप, फल व अर्घ्य से, धवल-मंगल गीतों की ध्वनि से पूरित मंदिर जी में (भगवान के) कल्याणकों की पूजा करता हूँ |
Artha – Jala, candana, akṣat, puṣpa, naivēdhya, dīpa, dhūpa, phala va arghya sē, dhavala-maṅgala gītōṁ kī dhvanī sē pūrita mandira jī mēṁ bhagavāna kē paanchon kalyāṇakōn kī pūjā karatā hūm̐ |

पंचपरमेष्ठी का अर्घ्य
Pan̄caparamēṣṭhī Kā Arghya

उदक-चंदन-तंदुल-पुष्पकैश्चरु-सुदीप-सुधूप-फलार्घ्यकैः |
धवल-मंगल-गान-रवाकुले जिनगृहे जिननाथमहं यजे ||

ॐ ह्रीं श्रीअरिहन्त-सिद्धाचार्योपाध्याय-सर्वसाधुभ्योऽर्घ्यं निर्वपामीति स्वाहा |२|
Udaka-candana-tandula-puṣpakaiścaru-sudīpa-sudhūpa-phalārghyakaiḥ |
Dhavala-maṅgala-gāna-ravākulē jinagr̥hē jinanāthamahaṁ yajē ||

Om hrīṁ śrī’ar’hanta-sid’dhācāryōpādhyāya-sarvasādhubhyō̕rghyan nirvapāmīti Svāhā |2|

अर्थ- जल, चन्दन, अक्षत्, पुष्प, नैवेद्य, दीप, धूप, फल व अर्घ्य से, धवल-मंगल गीतों की ध्वनि से पूरित मंदिर जी में पाँचों परमेष्ठियों की पूजा करता हूँ |
Artha – Jala, candana, akṣat, puṣpa, naivēdhya, dīpa, dhūpa, phala va arghya sē, dhavala-maṅgala gītōṁ kī dhvanī sē pūrita mandira jī mēṁ paanchon parameshthiyon kī pūjā karatā hūm̐ |

श्री जिनसहस्रनाम का अर्घ्य
Srī Jinasahasranāma Arghya

उदक-चंदन-तंदुल-पुष्पकैश्चरु-सुदीप-सुधूप-फलार्घ्यकैः |
धवल-मंगल-गान-रवाकुले जिनगृहे जिननाममहं यजे ||

ॐ ह्रीं श्रीभगवज्जिन अष्टाधिक सहस्रनामेभ्योऽर्घ्यं निर्वपामीति स्वाहा |३|
Udaka-candana-tandula-puṣpakaiścaru-sudīpa-sudhūpa-phalārghyakaiḥ |
Dhavala-maṅgala-gāna-ravākulē jinagr̥hē jinanāmamahaṁ yajē ||

Om hrīṁ śrībhagavajjina aṣṭādhika sahasranāmēbhyō̕rghyaṁ nirva pāmīti svāhā |3|
अर्थ- जल, चन्दन, अक्षत्, पुष्प, नैवेद्य, दीप, धूप, फल व अर्घ्य से, धवल-मंगल गीतों की ध्वनि से पूरित मंदिर जी में श्रीजिनेंद्र देव के 1008 गुण-नामों की पूजा करता हूँ |
Artha – Jala, candana, akṣat, puṣpa, naivēdhya, dīpa, dhūpa, phala va arghya sē, dhavala-maṅgala gītōṁ kī dhvanī sē pūrita mandira jī mēṁ bhagavāna kē 1008 gun-naamon ki pūjā karatā hūm̐ |

(श्रीजिनसहस्रनाम स्तोत्र पढ़ने वाले प्रत्येक शतक के अन्त में यही श्लोक पढ़ें, व शतक के नाम से अर्घ्य चढ़ायें)
(Śrījinasahasranāma stōtra paṛhanē vālē pratyēka śataka kē anta mēṁ yahī ślōka paṛhē ēvaṁ śataka kē nāma sē arghya caṛhāyēṁ |)
******

पूजा विधि प्रारम्भ Pūjā Vidhi Prārambha

pdf Audio pdf PDF


ॐ  जय!    जय!    जय! |
नमोऽस्तु!    नमोऽस्तु!    नमोऽस्तु!|
णमो अरिहंताणं, णमो सिद्धाणं, णमो आइरियाणं |
णमो   उवज्झायाणं,    णमो    लोए    सव्वसाहूणं ||

ह्रीं अनादिमूलमंत्रेभ्यो नमः |  (पुष्पांजलि क्षेपण करें)
Om jaya! jaya! jaya |
Namō̕stu! Namō̕stu! Namō̕stu |
Ṇamō Arihantāṇaṁ, ṇamō Sid’dhāṇaṁ, ṇamō Ā’iriyāṇaṁ |
Ṇamō Uvajjhāyāṇaṁ, ṇamō lō’ē Savvasāhūṇaṁ ||
Om hrīṁ anādimūlamantrēbhyōnamaḥ | (puṣpān̄jali kṣēpaṇa karēṁ)

चत्तारि मंगलं  अरिहंता मंगलं, सिद्धा मंगलं, साहू मंगलं, केवलपण्णत्तो धम्मो मंगलं |
चत्तारि लोगुत्तमा, अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, केवलिपण्णत्तो धम्मो लोगुत्तमो |
चत्तारि सरणं पव्वज्जामि, अरिहंते सरणं पव्वज्जामि, सिद्धे सरणं पव्वज्जामि, साहू सरणं पव्वज्जामि,
केवलिपण्णत्तं धम्मं सरणं पव्वज्जामि ||

नमोऽर्हते स्वाहा |
Cattāri maṅgalaṁ,arihantā maṅgalaṁ, sid’dhā maṅgalaṁ, sāhū maṅgalaṁ,
kēvalipaṇṇattō dham’mō maṅgalaṁ |
Cattāri lōguttamā,arihantā lōguttamā, sid’dhā lōguttamā, sāhū lōguttamā,
kēvalipaṇṇattō dham’mō lōguttamo |
Cattari saraṇaṁ pavvajjāmi,arihantē saraṇaṁ pavvajjāmi, sid’dhē saraṇaṁ pavvajjāmi,
sāhū saraṇaṁ pavvajjāmi, Kēvalipaṇṇattaṁ dham’maṁ saraṇaṁ pavvajjāmi ||
Om namō̕r’hatē svāhā |

 (पुष्पांजलि क्षेपण करें)
(puṣpān̄jali kṣēpaṇa karēṁ)

अपवित्रः पवित्रो वा सुस्थितो दुःस्थितोऽपि वा |
ध्यायेत्पंच-नमस्कारं सर्वपापैः प्रमुच्यते |१|
Apavitraḥ pavitrō-vā susthitō duḥsthitō̕pi vā |
Dhyāyētpan̄ca-namaskāraṁ sarvapāpaiḥ pramucyatē |1|

अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा |
यः स्मरेत्परमात्मानं स बाह्याभ्यंतरे शुचिः |२|
Apavitraḥ pavitrō-vā sarvāvasthāṁ gatō̕pi vā |
Yaḥ smarētparamātmānaṁ sa bāhyābhyantarē śuciḥ |2|

अपराजित-मंत्रोऽयं, सर्व-विघ्न-विनाशनः |
मंगलेषु च सर्वेषु, प्रथमं मंगलमं मतः |३|
Aparājita-mantrō̕yaṁ, sarva-vighna-vināśanaḥ |
Maṅgalēṣu ca sarvēṣu, prathamaṁ mangalaṁ mataḥ |3|

एसो पंच-णमोयारो, सव्व-पावप्पणासणो |
मंगलाणं च सव्वेसिं, पढमं हवइ मंगलम् |४|
Ēsō pan̄ca-ṇamōyārō, savva-pāvappaṇāsaṇō |
Maṅgalāṇaṁ ca savvēsiṁ, paḍhamaṁ hava’i maṅgalam |4|

अर्हमित्यक्षरं ब्रह्म, वाचकं परमेष्ठिनः |
सिद्धचक्रस्य सद्बीजं सर्वतः प्रणमाम्यहम् |५|
Ar’hamityakṣaraṁ brahma, vācakaṁ paramēṣṭhinaḥ |
Sid’dhacakrasya sad-bījaṁ sarvataḥ praṇamāmyaham |5|

कर्माष्टक-विनिर्मुक्तं मोक्ष-लक्ष्मी-निकेतनम् |
सम्यक्त्वादि-गुणोपेतं सिद्धचक्रं नमाम्यहम् |६|
Karmāṣṭaka-vinirmuktaṁ mōkṣa-lakṣmī-nikētanam |
Samyaktvādi-guṇōpētaṁ sid’dhacakraṁ namāmyaham |6|

विघ्नौघाः प्रलयं यान्ति, शाकिनी भूत पन्नगाः |
विषं निर्विषतां याति स्तूयमाने जिनेश्वरे |७|
Vighnaughāḥ pralayaṁ yānti, śākinī bhūta pannagāḥ |
Viṣaṁ nirviṣatāṁ yāti stūyamānē jinēśvarē |7|

(पुष्पांजलि क्षेपण करें)
(Puṣpān̄jali kṣēpaṇa karēṁ)
(अर्थ)
(Artha)
पवित्र हो या अपवित्र, अच्छी स्थिति में हो या बुरी स्थिति में,पंच-नमस्कार मंत्र का ध्यान करने से सब पाप छूट जाते हैं |१|
Pavitra hō yā apavitra, acchī sthiti mēṁ hō yā burī sthiti mēṁ,
pan̄ca namaskāra mantra kā dhyāna karanē sē saba pāpa chūṭa jātē haiṁ |1|

चाहे (स्नानादिक से) पवित्र हो अथवा (किसी अशुचि पदार्थ के स्पर्श से) अपवित्र हो, (सोती, जागती, उठती, बैठती, चलती) किसी भी दशा में हो, जो (पंच-परमेष्ठी) परमात्मा का स्मरण करता है वह (उस समय) बाह्य (शरीर) और अभ्यन्तर (मन) से पवित्र होता है |२|
Cāhē (snānādika sē) pavitra hō athavā (kisī aśuci padārtha kē sparśa sē) Apavitra hō, (sōtī, jāgatī, uṭhatī, baiṭhatī, calatī) kisī bhī daśā mēṁ hō, jō (Pan̄ca paramēṣṭhī) param- ātmā kā smaraṇa karatā hai vaha (usa samaya) bāhya (śarīra) aura abhyantara (mana) sē pavitra hōtā hai |2|

यह नमस्कार मंत्र (किसी मंत्र से पराजित नहीं हो सकता इसलिए) अपराजित मंत्र है|  यह सभी विघ्नों को नष्ट करने वाला है एवं सर्व मंगलों में यह पहला मंगल है |३|
Yaha namaskāra mantra Aparājita mantra hai (kisī mantra sē parājita nahīṁ hō sakatā), sabhī vighna naṣh karanē vālā hai; v sabhi Maṅgalōṁ mē pahalā maṅgala kaha hai |3|

यह पंच नमस्कार मंत्र सब पापों का नाश करने वाला है|
और सब मंगलों में पहला (परम उत्कृष्ट) मंगल है |४|
Yaha pan̄ca namaskāra mantra saba pāpōṁ kā nāśa karanē vālā hai,
aur saba Maṅgalōṁ pahalā (param utkrisht) maṅgala hai |4|


‘अर्हं’ नाम का यह अक्षर-ब्रह्म परमेष्ठी-वाचक है| सिद्ध-चक्र के केंद्र इस महान बीजाक्षर को मैं मन-वचन-काया से नमस्कार करता हूँ |५|
‘Ar’haṁ’ naam ka yē akṣara-brahma paramēṣṭhī kē vācaka hai; sid’dha samooh ke kendra is puneet beejaksara ko maiṁ mana-vacana-kāyā sē namaskāra karatā hūm̐ |5|

आठ कर्मों से रहित, मोक्ष रूपी लक्ष्मी के मंदिर, सम्यक्त्व, दर्शन, ज्ञान, अगुरुलघुत्व, अवगाहनत्व, सूक्ष्मत्व, अव्याबाधत्व, वीर्यत्व इन आठ गुणों से युक्त सिद्ध समूह को मैं नमस्कार करता हूँ |६|
Āṭha karmōṁ sē rahita, mōkṣaroopī lakṣmī kē mandira, samyaktva, darśana, jñāna, agurulaghutva, avagāhanatva, sūkṣmatva, avyābādhatva, vīryatva ina āṭha guṇōṁ sē yukta sid’dha samūha kō maiṁ namaskāra karatā hūm̐ |6|

अरिहंतादि (पंच परमेष्ठी) जिनेश्वरों का स्तवन करने से विघ्नों के समूह नष्ट हो जाते हैं; शाकिनि, डाकिनि, भूत, पिशाच, सर्प आदि का भय नहीं रहता; और हलाहल विष भी अपना असर त्याग देते है |७|
Arihantādi (pan̄ca paramēṣṭhī) jinēśvaron kā stavana karanē sē vighnōṁ kē samūha naṣṭa hō jātē haiēvaṁ śākini, ḍākinī, bhūta, piśāca, sarpa ādi kā bhaya nahīṁ rahatā aura halāhala viṣa bhī apanā asara tyāga dētē hain |7|
******

भजन : मैं थाने पूजन आयो Bhajan : Main Thane Poojan Aayo

pdf Audio pdf PDF

श्री जी! मैं थाने पूजन आयो I मेरी अरज सुनो दीनानाथ|
श्री जी! मैं थाने पूजन आयो |१|

Srī jī! maiṁ thānē pūjana āyō, mērī araja sunō Dīnānātha|
Srī jī! maiṁ thānē pūjana āyō |1|


जल चन्दन अक्षत शुभ लेके, ता में पुष्प मिलायो |
श्री जी! मैं थाने पूजन आयो |२|

Jala candana akṣata śubha lēkē, tā mēṁ puṣpa milāyō |
Śrī jī! maiṁ thānē pūjana āyō |2|


चरु अरु दीप धूप फल लेकर, सुन्दर अर्घ बनायो |
श्री जी! मैं थाने पूजन आयो |३|

Caru aru dīpa dhūpa phala lēkara, sundara argha banāyō |
Śrī jī! maiṁ thānē pūjana āyō |3|


आठ पहर की साठ जु घड़ियां, शान्ति शरण तोरी आयो |
श्री जी! मैं थाने पूजन आयो |४|

Āṭha pahara kī sāṭha ju ghaṛiyāṁ, śānti śaraṇa tōrī āyō |
Śrī jī! maiṁ thānē pūjana āyō |4|


अर्घ बनाय गाय गुणमाला, चरणन शीश झुकायो |
श्री जी! मैं थाने पूजन आयो |५|

Argha banāya gāya guṇamālā, caraṇan śīśa jhukāyō |
Śrī jī! maiṁ thānē pūjana āyō |5|


मुझ सेवक की अर्ज यही है, जामन मरण मिटावो |
मेरा आवागमन छुटावोI श्री जी मैं थाने पूजन आयो |६|

Mujha sēvaka kī arja yahī hai, jāmana maraṇa miṭāvō |
Mērā āvāgamana chuṭāvō, śrī jī! maiṁ thānē pūjana āyō |6|

******

मंगलपाठ Maṅgalapāṭha

pdf Audio pdf PDF


मंगल मूर्ति परम पद, पंच धरौं नित ध्यान |
हरो अमंगल विश्व का, मंगलमय भगवान |१|

Maṅgala mūrti parama pada, pan̄ca dharauṁ nita dhyāna |
Harō amaṅgala viśva kā, maṅgalamaya bhagavāna |1|


मंगल जिनवर पद नमौं, मंगल अरिहन्त देव |
मंगलकारी सिद्ध पद, सो वन्दौं स्वयमेव |२|

Maṅgala jinavara-pada namauṁ, maṅgala arihanta dēva |
Maṅgalakārī sid’dha pada, sō vandauṁ svayamēva |2|


मंगल आचारज मुनि, मंगल गुरु उवझाय |
सर्व साधु मंगल करो, वन्दौं मन वच काय |३|

Maṅgala ācāraja muni, maṅgala guru uvajhāya |
Sarva sādhu maṅgala karō, vandauṁ mana vaca kāya |3|


मंगल सरस्वती मातका, मंगल जिनवर धर्म |
मंगल मय मंगल करो, हरो असाता कर्म |४|
Maṅgala sarasvatī mātakā, maṅgala jinavara dharma |
Maṅgalamaya maṅgala karō, harō asātā karma |4|


या विधि मंगल से सदा, जग में मंगल होत |
मंगल नाथूराम यह, भव सागर दृढ़ पोत |५|

Yā vidhi maṅgala sē sadā, jaga mēṁ maṅgala hōta |
Maṅgala nāthūrāma yaha, bhava sāgara dr̥ṛha pōta |5|

******

विनयपाठ Vinayapāṭha

पूजा प्रारम्भ करते समय नौ बार णमोकार मंत्र पढ़कर, विनय पाठ और मंगल पाठ बोलकर पूजा प्रारम्भ करनी चाहिए |

Please chant namokar mantra nine times before reciting vinay paath and mangal paath and then begin pooja.

pdf Audio pdf PDF

इह विधि ठाड़े होयके, प्रथम पढ़ें यो पाठ |
धन्य जिनेश्वर देव तुम! नाशे कर्म जु आठ ||१||
Iha vidhi ṭhāṛē hōyakē, prathama paṛhēṁ yō pāṭha |
Dhan’ya jinēśvara dēva tuma! Nāśē karma ju āṭha ||1||


अनंत चतुष्टय के धनी, तुम ही हो सिरताज |
मुक्ति-वधू के कंत तुम, तीन भुवन के राज ||२||
Ananta catuṣṭaya kē dhanī, tuma hī hō siratāja |
Mukti-vadhū kē kanta tuma, tīna bhuvana kē rāja ||2||


तिहुँ जग की पीड़ा-हरन, भवदधि शोषणहार |
ज्ञायक हो तुम विश्व के, शिवसुख के कर्तार ||३||
Tihum̐ jaga kī pīṛā-harana, bhavadadhi śōṣaṇahāra |
Jñāyaka hō tuma viśva kē, śivasukha kē kartāra ||3||


हर्ता अघ-अंधियार के, कर्ता धर्म-प्रकाश |
थिरतापद दातार हो, धर्ता निजगुण रास ||४||
Hartā agha-andhiyāra kē, kartā dharma-prakāśa |
Thiratāpada dātāra hō, dhartā nijaguṇa rāsa ||4||


धर्मामृत उर जलधिसों, ज्ञानभानु तुम रूप |
तुमरे चरण-सरोज को, नावत तिहुं जग भूप ||५||
Dharmāmr̥ta ura jaladhisōṁ, jñānabhānu tuma rūpa |
Tumarē caraṇa-sarōja kō, nāvata tihuṁ jaga bhūpa ||5||


मैं वन्दौं जिनदेव को, कर अति निर्मल भाव |
कर्मबंध के छेदने, और न कछू उपाव ||६||
Maiṁ vandauṁ jinadēva kō, kara ati nirmala bhāva |
Karmabandha kē chēdanē, aura na kachū upāva ||6||


भविजन को भवकूपतैं, तुम ही काढ़नहार |
दीनदयाल अनाथपति, आतम गुणभंडार ||७||
Bhavijana kō bhavakūpataiṁ, tuma hī kāṛhanahāra |
Dīnadayāla anāthapati, ātama guṇabhaṇḍāra ||7||


चिदानंद निर्मल कियो, धोय कर्मरज मैल |
सरल करी या जगत में, भविजन को शिवगैल ||८||
Cidānanda nirmala kiyō, dhōya karmaraja maila |
Sarala karī yā jagata mēṁ, bhavijana kō śivagaila ||8||


तुम पदपंकज पूजतैं, विघ्न रोग टर जाय |
शत्रु मित्रता को धरै, विष निर्विषता थाय ||९||
Tuma padapaṅkaja pūjataiṁ, vighna rōga ṭara jāya |
Śatru mitratā kō dharai, viṣa nirviṣatā thāya ||9||


चक्री खगधर इंद्र-पद, मिलें आपतैं आप |
अनुक्रमकर शिवपद लहें, नेम सकल हनि पाप ||१०||
Cakrī khagadhara indra-pada, milēṁ āpataiṁ āpa |
Anukramakara śivapada lahēṁ, nēma sakala hani pāpa ||10||


तुम बिन मैं व्याकुल भयो, जैसे जल बिन मीन |
जन्म जरा मेरी हरो, करो मोहि स्वाधीन ||११||
Tuma bina maiṁ vyākula bhayō, jaisē jala bina mīna |
Janma jarā mērī harō, karō mōhi svādhīna ||11||


पतित बहुत पावन किये, गिनती कौन करेव |
अंजन से तारे प्रभु! जय! जय! जय! जिनदेव ||१२||
Patita bahuta pāvana kiyē, ginatī kauna karēva |
An̄jana sē tārē prabhu! Jaya! Jaya! Jaya! Jinadēva ||12||


थकी नाव भवदधिविषै तुम प्रभु पार करेव |
खेवटिया तुम हो प्रभु! जय! जय! जय! जिनदेव ||१३||
Thakī nāva bhavadadhiviṣai tuma prabhu pāra karēva |
Khēvaṭiyā tuma hō prabhu! Jaya! Jaya! Jaya! Jinadēva ||13||


रागसहित जग में रुल्यो, मिले सरागी देव |
वीतराग भेंटो अबै, मेटो राग कुटेव ||१४||
Rāgasahita jaga mēṁ rulyō, milē sarāgī dēva |
Vītarāga bhēṇṭō abai, mēṭō rāga kuṭēva ||14||


कित निगोद! कित नारकी! कित तिर्यंच अज्ञान |
आज धन्य! मानुष भयो, पायो जिनवर थान ||१५||
Kita nigōda! Kita nārakī! Kita tiryan̄ca ajñāna |
Āja dhan’ya! Mānuṣa bhayō, pāyō jinavara thāna ||15||


तुमको पूजें सुरपती, अहिपति नरपति देव |
धन्य भाग्य मेरो भयो, करन लग्यो तुम सेव ||१६||
Tumakō pūjēṁ surapatī, ahipati narapati dēva |
Dhan’ya bhāgya mērō bhayō, karana lagyō tuma sēva ||16||


अशरण के तुम शरण हो, निराधार आधार |
मैं डूबत भवसिंधु में, खेओ लगाओ पार ||१७||
Aśaraṇa kē tuma śaraṇa hō, nirādhāra ādhāra |
Maiṁ ḍūbata bhavasindhu mēṁ, khē’ō lagā’ō pāra ||17||


इन्द्रादिक गणपति थके, कर विनती भगवान |
अपनो विरद निहारि के, कीजै आप समान ||१८||
Indrādika gaṇapati thakē, kara vinatī bhagavāna |
Apanō virada nihāri kē, kījai āpa samāna ||18||


तुमरी नेक सुदृष्टितें, जग उतरत है पार |
हा!हा! डूबो जात हौं, नेक निहारि निकार ||१९||
Tumarī nēka sudr̥ṣṭitēṁ, jaga utarata hai pāra |
Hā!Hā! Ḍūbō jāta hauṁ, nēka nihāri nikāra ||19||


जो मैं कहहूँ औरसों, तो न मिटे उर-झार |
मेरी तो तोसों बनी, तातैं करौं पुकार ||२०||
Jō maiṁ kahahūm̐ aurasōṁ, tō na miṭē ura-jhāra |
Mērī tō tōsōṁ banī, tātaiṁ karauṁ pukāra ||20||


वन्दौं पांचों परमगुरु, सुरगुरु वंदत जास |
विघनहरन मंगलकरन, पूरन परम प्रकाश ||२१||
Vandauṁ pān̄cōṁ paramaguru, suraguru vandata jāsa |
Vighanaharana maṅgalakarana, pūrana parama prakāśa ||21||


चौबीसों जिन पद नमौं, नमौं शारदा माय |
शिवमग-साधक साधु नमि, रच्यो पाठ सुखदाय ||२२||
Caubīsōṁ jina pada namauṁ, namauṁ śāradā māya |
Śivamaga-sādhaka sādhu nami, racyō pāṭha sukhadāya ||22||

*****