शुभ + लाभ Shubh + Laabh

शुभ + लाभSubha + Lābha

pdf Audio pdf PDF


श्री ऋषभदेवाय नम: |
श्री महावीराय नम: |
श्री गौतम-गणधराय नम: |
श्री केवलज्ञान-लक्ष्म्यै नम: |
श्री जिन-सरस्वत्यै नम:।
श्री शुभ मिती कार्तिक कृष्ण अमावस्या वीर निर्वाण संवत् 26XX विक्रम सं. 20XX. दिनांक XX मास ……..(नाम) सन् 20XX ई. ……. वार को श्री………………….. ……. की …………………….. दुकान की ……………………. बही का शुभ-मुहूर्त किया।

(विधि करानेवाले यह बही दुकान के प्रमुख सज्जन के हाथों में देवें और पुष्प क्षेपें। इसके बाद नीचे लिखा हुआ पद व मंत्र पढ़कर शुभकामना करें और उन सज्जन को फूलमाला पहिनाकर पुष्प-क्षेपण करें)

Srī r̥ṣabhadēvāya namah | Śrī mahāvīrāya namah |
Śrī gautama-gaṇadharāya namah| Śrī kēvalajñāna-lakṣmyai namah|
Śrī jina-sarasvatyai namah|
Śrī śubha mitī kārtika kr̥ṣṇa amāvasyā vīra nirvāṇa samvat 26XX Vikrama saṁ. 20XX DināṅkaXX. Māsa …..(name)…… San 20XX Isvi……….. Vāra kō śrī……………………. Kī…………. Dukāna kī………………. Bahī kā śubha-muhūrta kiyā.

(vidhi karānēvālē yaha bahī dukāna kē pramukha sajjana ke hāthon mēṁ dēvēṁ aura puṣpa kṣēpēṁ. Isakē bāda nīcē likhā hu’ā pada va m0antra paṛhakara śubhakāmanā karēṁ aura un sajjan kō phūlamālā pahinākara puṣpa-kṣēpaṇa karēṁ)
(वसंततिलका)
(Vasantatilakā)
आरोग्य बुद्धि धन धान्य समृद्धि पावें |
भय रोग शोक परिताप सुदूर जावें ||
सद्धर्म शास्त्र गुरु भक्ति सुशांति होवे |
व्यापार-लाभ कुल वृद्धि सुकीर्ति होवे ||१||

Arōgya buddhi dhana dhān’ya samr̥d’dhi pāvēṁ |
Bhaya rōga śōka paritāpa sudūra jāvēṁ ||
Sad’dharma śāstra guru bhakti suśānti hōvē |
Vyāpāra-lābha kula vr̥d’dhi sukīrti hōvē ||1||


श्री वर्द्धमान भगवान् सुबुद्धि देवें |
सन्मान सत्यगुण संयम शील देवें ||
नव-वर्ष हो यह सदा सुख-शांतिदार्इ |
कल्याण हो शुभ तथा अति लाभ होवे ||२||

Śrī vard’dhamāna bhagavān subud’dhi dēvēṁ |
Sanmāna satyaguṇa sanyama śīla dēvēṁ ||
Nava-varṣa hō yaha sadā sukha-śāntidāi |
Kalyāṇa hō śubha tathā ati lābha hōvē ||2||

ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्र: अरिहन्तसिद्धाचार्योपाध्यायसाधव: शांतिं पुष्टिं च कुरु-कुरु स्वाहा ।
Ōṁ hrāṁ hrīṁ hrūṁ hrauṁ hrah Arihantasid’dhācāryōpādhyāyasādhavah Śāntim puṣṭim ca kuru-kuru svāhā |
* * * A * * *