गौतम स्वामी जी का अर्घ्य Gautam Swami Ji Ka Argh

गौतम स्वामी जी का अर्घ्यGautama svāmī jī kā Arghya

pdf Audio pdf PDF

(पूर्ण-पूजन हेतु पृष्ठ 384 देखें)
(pūrṇa-pūjana hētu pr̥ṣṭha 384 dēkhēṁ)

गौतमादिक सर्वे एकदश गणधरा |
वीर जिन के मुनि सहस चौदह वरा ||
Gautamādika sarvē ēkadaśa gaṇadharā |
Vīra jina kē muni sahasa caudaha varā ||


नीर गंधाक्षतं पुष्प चरु दीपकं |
धूप फल अर्घ्य ले हम जजें महर्षिकं ||

Nīra gandhākṣataṁ puṣpa caru dīpakaṁ |
Dhūpa phala arghya lē hama jajēṁ maharṣikaṁ ||

(इस प्रकार अर्घ्य चढ़ाकर लाभ आदि में विघ्न करनेवाले अन्तराय कर्म को दूर करने के लिये नीचे लिखा हुआ अर्घ्य चढ़ावें-)
(Isaprakāra arghya caṛhākara lābha ādi mēṁ vighna karanēvālē antarāyakarma kō dūra karanē kē liyē nīcē likhā hu’ā arghya caṛhāvēṁ-)
ॐ ह्रीं श्रीमहावीर-जिनस्य गौतमाद्येकादश-गणधर-चतुर्दशसहस्र मुनिवरेभ्यो अर्घ्यं निर्वपामीति स्वाहा ।
Ōṁ hrīṁ śrīmahāvīra-jinasya gautamādyēkādaśa-gaṇadhara-caturdaśasahasra munivarēbhyō arghyaṁ nirvapāmīti svāhā |

* * * A * * *