स्तुति : मैं तुम चरण-कमल गुण गाय Stuti : Main Tum Charan-Kamal Gun Gaay

स्तुति : मैं तुम चरण-कमल गुण गाय Stuti: Maiṁ Tuma Caraṇa-Kamala Guṇa Gāya 

pdf Audio pdf PDF

(चौपाई छन्द)
(caupā’i chanda)
मैं तुम चरण-कमल गुणगाय, बहुविधि-भक्ति करूं मनलाय |
जनम-जनम प्रभु पाऊँ तोहि, यह सेवाफल दीजे मोहि ||१||

Maiṁ tuma caraṇa-kamala guṇa gāya, bahuvidhi-bhakti karūṁ manalāya |
Janama-janama prabhu pā’ūm̐ tōhi, yaha sēvāphala dījai mōhi ||1||


कृपा तिहारी ऐसी होय, जामन-मरन मिटावो मोय |
बार-बार मैं विनती करूँ, तुम सेयां भवसागर तरूँ ||२||
Kr̥pā tihārī aisī hōya, jāmana-marana miṭāvō mōya |
Bāra-bāra maiṁ vinatī karūm̐, tuma sēyāṁ bhavasāgara tarūm̐ ||2||


नाम लेत सब दु:ख मिट जाय, तुम दर्शन देख्यो प्रभु आय |
तुम हो प्रभु देवनि के देव, मैं तो करूँ चरण की सेव ||३||
Nāma lēta saba du:Kha miṭa jāya, tuma darśana dēkhyō prabhu āya |
Tuma hō prabhu dēvani kē dēva, maiṁ tō karūm̐ caraṇa kī sēva ||3||


जिन-पूजा तें सब सुख होय, जिन-पूजा-सम अवर न कोय |
जिन-पूजा तें स्वर्ग-विमान, अनुक्रम तें पावें निर्वाण ||४||
Jina-pūjā tēṁ saba sukha hōya, jina-pūjā-sama avara na kōya |
Jina-pūjā tēṁ svarga-vimāna, anukrama tēṁ pāvēṁ nirvāṇa ||4||


मैं आयो पूजन के काज, मेरो जन्म सफल भयो आज |
पूजा करके नवाऊँ शीश, मुझ अपराध क्षमहु जगदीश ||५||
Maiṁ āyō pūjana kē kāja, mērō janma saphala bhayō āja |
Pūjā karakē navā’ūm̐ śīśa, mujha aparādha kṣamahu jagadīśa ||5||

(दोहा छन्द)
(Dōhā chanda)
सुख देना दु:ख मेटना, यही तुम्हारी बान |
मो गरीब की वीनती, सुन लीजो भगवान ||१||
sukha dēnā du:Kha mēṭanā, yahī tumhārī bāna |
Mō garība kī vīnatī, suna lījō bhagavān ||1||

दर्शन करते देव के, आदि मध्य अवसान |
सुरगनि के सुख भोगकर, पाऊँ मोक्ष निधान ||२||
Darśana karatē dēva kē, ādi madhya avasāna |
Suragani kē sukha bhōga kara, pā’ūm̐ mōkṣa nidhāna ||2||

जैसी महिमा तुम-विषै, और धरे नहिं कोय |
जो सूरज में ज्योति है, नहिं तारागण सोय ||३||
Jaisī mahimā tuma-viṣai, aura dhare nahiṁ kōya |
Jō sūraja mēṁ jyōti hai, nahiṁ tārāgaṇa sōya ||3||

नाथ तिहारे नाम तें, अघ छिनमाँहि पलाय |
ज्यों दिनकर-परकाश तें, अंधकार विनशाय ||४||
Nātha tihārē nāma tēṁ, agha chinamām̐hi palāya |
Jyōṁ dinakara-parakāśa tēṁ, andhakāra vinaśāya ||4||

बहुत प्रशंसा क्या करूँ, मैं प्रभु बहुत अजान |
पूजाविधि जानूँ नहीं, शरन राखो भगवान् ||५||
Bahuta praśansā kyā karūm̐, maiṁ prabhu bahuta ajāna |
Pūjāvidhi jānūm̐ nahīṁ, śarana rākhō bhagavān ||5||

* * * A* * *