श्री रत्नत्रय-पूजाShri Ratnatraya-Pooja

श्री रत्नत्रय-पूजाŚrī Ratnatraya-Pūjā

कविश्री द्यानतराय
Kaviśrī Dyānatarāya

pdf Audio pdf PDF

समुच्चय-जयमाला
Samuccaya-Jayamālā

(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(दोहा)
(dōhā)
चहुँगति-फनि-विष-हरन-मणि, दु:ख-पावक जल-धार |
शिव-सुख-सुधा-सरोवरी, सम्यक्-त्रयी निहार ||

ॐ ह्रीं श्री सम्यक् रत्नत्रय धर्म! अत्र अवतर अवतर संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्री सम्यक् रत्नत्रय धर्म! अत्र तिष्ठ तिष्ठ ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्री सम्यक् रत्नत्रय धर्म! अत्र मम सन्निहितो भव भव वषट्! (सन्निधिकरणम्)

Cahum̐gati-phani-viṣa-harana-maṇi, du:Kha-pāvaka jala-dhāra |
Śiva-sukha-sudhā-sarōvarī, samyak-trayī nihāra ||

Om hrīṁ śrī samyakratnatrāya dharma! Atrā avatara avatara sanvauṣaṭ! (āhvānanam)
Om hrīṁ śrī samyakratnatrāya dharma! Atrā tiṣṭha tiṣṭha ṭha: Ṭha:! (Sthāpanam)
Om hrīṁ śrī samyakratnatrāya dharma! Atrā mama sannihitō bhava bhava vaṣaṭ! (sannidhikaraṇam)

अष्टक (सोरठा छन्द)
aṣṭaka (sōraṭhā chanda)
क्षीरोदधि उनहार, उज्ज्वल-जल अति-सोहनो |
जनम-रोग निरवार, सम्यक् रत्नत्रय भजूँ ||

ॐ ह्रीं श्री सम्यक् रत्नत्रयाय जन्म-जरा-मृत्यु-विनाशनाय जलं  निर्वपामीति स्वाहा ।१।
Kṣīrōdadhi unahāra, ujjvala-jala ati-sōhanō |
Janama-rōga niravāra, samyak ratnatraya bhajūm̐ ||

Om hrīṁ śrī samyakratnatrāyāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|

चंदन-केसर  गारि,  परिमल-महा-सुगंधमय |
जनम-रोग निरवार, सम्यक् रत्नत्रय भजूँ ||

ॐ ह्रीं श्री सम्यक् रत्नत्रयाय भवताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Candana-kēsara gāri, parimala-mahā-sugandhamaya |
Janama-rōga niravāra, samyak ratnatraya bhajūm̐ ||

Om hrīṁ śrī samyakratnatrāyāya bhavatāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|

तंदुल अमल चितार, बासमती-सुखदास के |
जनम-रोग निरवार, सम्यक् रत्नत्रय भजूँ ||

ॐ ह्रीं श्री सम्यक् रत्नत्रयाय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Tandula amala citāra, bāsamatī-sukhadāsa kē |
Janama-rōga niravāra, samyak ratnatraya bhajūm̐ ||

Om hrīṁ śrī samyakratnatrāyāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|

महकें फूल अपार, अलि गुंजे ज्यों थुति करें |
जनम-रोग निरवार, सम्यक् रत्नत्रय भजूँ ||

ॐ ह्रीं श्री सम्यक् रत्नत्रयाय कामबाण- विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Mahakēṁ phūla apāra, ali gunjen jyōṁ thuti kareṁ |
Janama-rōga niravāra, samyak ratnatraya bhajūm̐ ||

Om hrīṁ śrī samyakratnatrāyāya kāmabāṇa- vidhvansanāya puṣpam nirvapāmīti svāhā |4|

लाडू बहु विस्तार, चीकन मिष्ट सुगंधयुत |
जनम- रोग निरवार, सम्यक् रत्नत्रय भजूँ ||

ॐ ह्रीं श्री सम्यक् रत्नत्रयाय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Lāḍū bahu vistāra, cīkana miṣṭa sugandhayuta |
Janama-rōga niravāra, samyak ratnatraya bhajūm̐ ||

Om hrīṁ śrī samyakratnatrāyāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|


दीप रतनमय सार, जोत प्रकाशे जगत् में |
जनम-रोग निरवार, सम्यक् रत्नत्रय भजूँ ||

ॐ ह्रीं श्री सम्यक् रत्नत्रयाय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Dīpa ratanamaya sāra, jōta prakāśe jagat mēṁ |
Janama-rōga niravāra, samyak ratnatraya bhajūm̐ ||

Om hrīṁ śrī samyakratnatrāyāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|

धूप सुवास विथार, चंदन अगर कपूर की |
जनम-रोग निरवार, सम्यक् रत्नत्रय भजूँ ||

ॐ ह्रीं श्री सम्यक् रत्नत्रयाय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Dhūpa suvāsa vithāra, candana agara kapūra kī |
Janama-rōga niravāra, samyak ratnatraya bhajūm̐ ||

Om hrīṁ śrī samyakratnatrāyāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|

फल शोभा अधिकार, लौंग छुहारे जायफल |
जनम-रोग निरवार, सम्यक् रत्नत्रय भजूँ ||

ॐ ह्रीं श्री सम्यक् रत्नत्रयाय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Phala śōbhā adhikāra, lauṅga chuhārē jāyaphala |
Janama-rōga niravāra, samyak ratnatraya bhajūm̐ ||

Om hrīṁ śrī samyakratnatrāyāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|

आठ दरब निरधार, उत्तम सों उत्तम लिये |
जनम-रोग निरवार, सम्यक् रत्न-त्रय भजूँ ||

ॐ ह्रीं श्री सम्यक् रत्नत्रयाय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Āṭha daraba niradhāra, uttama sōṁ uttama liyē |
Janama-rōga niravāra, samyak ratna-traya bhajūm̐ ||

Om hrīṁ śrī samyakratnatrāyāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|

सम्यक् दरशन ज्ञान, व्रत शिव-मग तीनों मयी |
पार उतारन यान, ‘द्यानत’ पूजूं व्रत-सहित ||

Samyak daraśana jñāna, vrata śiva-maga tīnōṁ mayī |
Pāra utārana yāna, ‘dyānata’ pūjuṁ vrata-sahita ||

ॐ ह्रीं श्री सम्यक् रत्नत्रयाय पूर्णार्घ्यं निर्वपामीति स्वाहा ।१०।
Om hrīṁ śrī samyakratnatrāyāya pūrṇārghyaṁ nirvapāmīti svāhā |10|

समुच्चय-जयमाला
Samuccaya-Jayamālā
(दोहा)
सम्यक्दरशन-ज्ञान-व्रत, इन बिन मुकति न होय |
अन्ध पंगु अरु आलसी, जुदे जलें दव-लोय ||१||
(dōhā)
Samyakdaraśana-jñāna-vrata, ina bina mukati na hōya |
Andha paṅgu aru ālasī, judē jaleṁ dava-lōya ||1||

(चौपार्इ 16 मात्रा)
जा पे ध्यान सुथिर बन आवे, ताके करम-बंध कट जावे |
ता सों शिव-तिय प्रीति बढ़ावे, जो सम्यक् रत्नत्रय ध्यावे ||२||

(Caupāi 16 mātrā)
Jā pe dhyāna suthira bana āve, tākē karama-bandha kaṭa jāvei |
Tā soṁ śiva-tiya prīti baṛhāve, jō samyak ratnatraya dhyāve ||2||


ताको चहुँ-गति के दु:ख नाहीं, सो न परे भवसागर माहीं |
जनम-जरा-मृत दोष मिटावे, जो सम्यक् रत्नत्रय ध्यावे ||३||
Tākō cahum̐-gati kē du:Kha nāhīṁ, sō na parē bhavasāgara māhīṁ |
Janama-jarā-mr̥ta dōsā miṭāve, jō samyak ratnatraya dhyāve ||3||


सोर्इ दशलच्छन को साधे, सो सोलह कारण आराधे |
सो परमातम-पद उपजावे, जो सम्यक् रत्नत्रय ध्यावे ||४||
Sōi daśalacchana kō sādhe, sō sōlaha kāraṇa ārādhe |
Sō paramātama-pada upajāve, jō samyak ratnatraya dhyāve ||4||


सोर्इ शक्र-चक्रिपद लेर्इ, तीन लोक के सुख विलसेर्इ |
सो रागादिक भाव बहावे, जो सम्यक् रत्नत्रय ध्यावे ||५||
Sōi śakra-cakripada lēi, tīna lōka kē sukha vilasēi |
Sō rāgādika bhāva bahāve, jō samyak ratnatraya dhyāve ||5||


सोर्इ लोकालोक निहारे, परमानंद दशा विस्तारे |
आप तिरे औरन तिरवावे, जो सम्यक् रत्नत्रय ध्यावे ||६||
Sōi lōkālōka nihārē, paramānanda daśā vistāre |
Āpa tire aurana tiravāve, jō samyak ratnatraya dhyāve ||6||

(दोहा)
एक स्वरूप-प्रकाश निज, वचन कह्यो नहिं जाय |
तीन भेद व्योहार सब, ‘द्यानत’ को सुखदाय ||७||

(Dōhā)
Eka svarūpa-prakāśa nija, vacana kahyō nahiṁ jāya |
Tīna bhēda vyōhāra saba, ‘dyānata’ kō sukhadāya ||7||

ॐ ह्रीं श्री सम्यग्दर्शन-सम्यग्ज्ञान-सम्यक्चारित्रेभ्य: समुच्चय-जयमाला –पूर्णार्घ्यं निर्वपामीति स्वाहा ।
Om hrīṁ śrī samyagdarśana-samyagjñāna-samyakcāritrōbhya: Samuccaya-jayamālā –pūrṇārghyaṁ nirvapāmīti svāhā |

* * * A * * *