चैत्य-भक्ति Chaitya Bhakti

चैत्य-भक्ति Chaitya-Bhakti

pdf Audio pdf PDF

(बोलते समय पुष्पांजलि क्षेपण करें)
(Bōlatē samaya Puṣpān̄jali Kṣēpaṇa Karēṁ)


इच्छामि भंते! चेइयभत्ति काउसग्गो कओ, तस्सालोचेउं
अहलोय-तिरियलोय-उड्ढलोयम्मि किट्टिमाकिट्टिमाणि
जाणि जिणचेइयाणि, ताणि सव्वाणि तीसु वि लोयेसु
भवणवासिय-वाण-विंतर-जोयसिय-कप्पवासिय त्ति

Icchāmi bhantē! Cē’iyabhatti kā’usaggō ka’ō, tas’sālōcē’uṁ
ahalōya-tiriyalōya-uḍḍhalōyam’mi kiṭṭimākiṭṭimāṇi
jāṇi jiṇacē’iyāṇi, tāṇi savvāṇi tīsu vi lōyēsu
bhavaṇavāsiya-vāṇa-vintara-jōyasiya-kappavāsiya tti

चउविहा देवा सपरिवारा दिव्वेण गंधेण दिव्वेण पुप्फेण
दिव्वेण धूवेण दिव्वेण चुण्णेण दिव्वेण वासेण
दिव्वेण ण्हाणेण णिच्चकालं अच्चंति पुज्जंति वंदंति णमस्संति
अहमवि इह संतो तत्थ संताइं णिच्चकालं अच्चेमि पुज्जेमि

ca’uvihā dēvā saparivārā divvēṇa gandhēṇa divvēṇa pupphēṇa
divvēṇa dhūvēṇa divvēṇa cuṇṇēṇa divvēṇa vāsēṇa
divvēṇa ṇhāṇēṇa ṇiccakālaṁ accanti pujjanti vandanti ṇamas’santi |
ahamavi iha santō tat’tha santā’iṁ ṇiccakālaṁ accēmi pujjēmi

वंदामि णमस्सामि। दुक्खक्खओ कम्मक्खओ बोहिलाहो
सुगदि गमणं समाहिमरणं जिणगुणसंपत्ती होउ मज्झं|

vandāmi ṇamas’sāmi. Dukkhakkha’ō kam’makkha’ō bōhilāhō
sugadi gamaṇaṁ samāhimaraṇaṁ jiṇaguṇasampattī hō’u majjhaṁ |

अर्थ-हे भगवन्! मैं चैत्य-भक्ति और कायोत्सर्ग करते हुए उन में लगे दोषों की आलोचना करना चाहता हूँ। अधोलोक, मध्यलोक और ऊर्ध्वलोक में जितनी कृत्रिम और अकृत्रिम जिन-प्रतिमाएँ हैं, उन सबकी भवनवासी, व्यंतर, ज्योतिष और कल्पवासी चारों निकाय के देव अपने परिवार-सहित दिव्य (स्वर्ग में होने वाली)गंध से, दिव्य पुष्प से, दिव्य धूप से, (पंच प्रकार) के दिव्य चूर्ण से, दिव्य सुगंधित द्रव्य से, दिव्य अभिषेक से हमेशा अर्चना करते हैं, पूजा करते हैं, वन्दना करते हैं, नमस्कार करते हैं। मैं भी यहीं से वहाँ स्थित सभी प्रतिमाओं की हमेशा अर्चना करता हूँ, पूजा करता हूँ, वंदना करता हूँ, नमस्कार करता हूँ। मेरे दु:ख क्षय हों, कर्म क्षय हों, बोधि (ज्ञान अथवा रत्नत्रय का) लाभ हो, सुगति में गमन हो, समाधि-मरण हो तथा जिनेन्द्र भगवान् की गुणरूपी सम्पत्ति मिले।
Artha-hē bhagavan! Maiṁ caitya-bhakti aura kāyōtsarga karatē hu’ē una mēṁ lagē dōṣōṁ kī ālōcanā karanā cāhatā hūm̐. Adhōlōka, madhyalōka aura ūrdhvalōka mēṁ jitanī kr̥trima aura akr̥trima jina-pratimā’ēm̐ haiṁ, una sabakī bhavanavāsī, vyantara, jyōtiṣa aura kalpavāsī cārōṁ nikāya kē dēva apanē parivāra-sahita divya (svarga mēṁ hōnē vālī)gandha sē, divya puṣpa sē, divya dhūpa sē, (pan̄ca prakāra) kē divya cūrṇa sē, divya sugandhita dravya sē, divya abhiṣēka sē hamēśā arcanā karatē haiṁ, pūjā karatē haiṁ, vandanā karatē haiṁ, namaskāra karatē haiṁ. Maiṁ bhī yahīṁ sē vahām̐ sthita sabhī pratimā’ōṁ kī hamēśā arcanā karatā hūm̐, pūjā karatā hūm̐, vandanā karatā hūm̐, namaskāra karatā hūm̐. Mērē du:Kha kṣaya hōṁ, karma kṣaya hōṁ, bōdhi (jñāna athavā ratnatraya kā) lābha hō, sugati mēṁ gamana hō, samādhi-maraṇa hō tathā jinēndra bhagavān kī guṇarūpī sampatti milē|

जाव अरिहंताणं भगवंताणं णमोकारं पज्जुवासं करेमि,
ताव कालं पावकम्मं दुच्चरियं वोस्सरामि।।
णमो अरिहंताणं, णमो सिद्धाणं, णमो आइरियाणं,
णमो उवज्झायाणं, णमो लोए सव्वसाहूणं।।

Jāva arihantāṇaṁ bhagavantāṇaṁ ṇamōkāraṁ pajjuvāsaṁ karēmi,
tāva kālaṁ pāvakam’maṁ duccariyaṁ vōs’sarāmi ||
Ṇamō arihantāṇaṁ, ṇamō sid’dhāṇaṁ, ṇamō ā’iriyāṇaṁ,
ṇamō uvajjhāyāṇaṁ, ṇamō lō’ē savvasāhūṇaṁ ||

अर्थ- जितने समय तक मैं अरिहन्तादि भगवन्तों को नमस्कार एवं पर्युपासना करता हूँ, तब तक मैं शरीर से ममत्वभाव, पापकर्म तथा दुष्ट आचरण का त्याग करता हूँ।
अरिहंतों को नमस्कार हो, सिद्धों को नमस्कार हो, आचार्यों को नमस्कार हो, उपाध्यायों
को नमस्कार हो, लोक के सर्वसाधुओं को नमस्कार हो।
Artha- jitanē samaya taka maiṁ arihantādi bhagavantōṁ kō namaskāra ēvaṁ paryupāsanā karatā hūm̐, taba taka maiṁ śarīra sē mamatvabhāva, pāpakarma tathā duṣṭa ācaraṇa kā tyāga karatā hūm̐ |
Arihantōṁ kō namaskāra hō, sid’dhōṁ kō namaskāra hō, ācāryōṁ kō namaskāra hō, upādhyāyōṁ kō namaskāra hō, lōka kē sarvasādhu’ōṁ kō namaskāra hō ||

अथ पौर्वाह्निक-माध्याह्निक-आपराह्निक-देववंदनायां पूर्वाचार्यानुक्रमेण सकल-कर्म-क्षयार्थं
भावपूजा-वंदना-स्तवं -समेतं श्रीपंचमहागुरु-भक्ति पुरस्सरं कायोत्सर्गं करोम्यहम् ||
atha paurvāhnika-mādhyāhnika-āparāhnika-dēvavandanāyāṁ pūrvācāryānukramēṇa sakala-karma-kṣayārthaṁ bhāvapūjā-vandanā-stavaṁ -samētaṁ śrīpan̄camahāguru-bhakti puras’saraṁ kāyōtsargam karōmyaham |

(इस प्रकार आशीर्वादरूप पुष्पांजलिं क्षेपण करें)
(Isa prakāra āśīrvādarūpa puṣpān̄jaliṁ kṣēpaṇa karēṁ)

(समस्त कर्मों का क्षय करने के लिए मैं प्रात:कालीन, मध्याह्नकालीन तथा सायंकालीन देववंदना में पूर्वाचार्यों के अनुसार भावपूजा, वंदना तथा स्तुति के द्वारा पंच-परमेष्ठियों की भक्ति तथा कायोत्सर्ग(परिणामों की शुद्धता हेतु आसन, निश्चलता आदि से शरीर को तप्त) करता हूँ।)
(samasta karmōṁ kā kṣaya karanē kē li’ē maiṁ prāta:Kālīna, madhyāhnakālīna tathā sāyaṅkālīna dēvavandanā mēṁ pūrvācāryōṁ kē anusāra bhāvapūjā, vandanā tathā stuti kē dvārā pan̄ca-paramēṣṭhiyōṁ kī bhakti tathā kāyōtsarga (pariṇāmōṁ kī śud’dhatā hētu āsana, niścalatā ādi sē śarīra kō tapta) karatā hūm̐.)

(णमोकार मंत्र का नौ बार जाप २७ श्वासोच्छ्वासों में करें)
(‘ṇamōkāra mantra‘ kā nau bāra jāpa 27 śvāsōcchvāsōṁ mēṁ karēṁ)

******