पाठ व स्तुति संग्रह Paath v Stuti Sangrah

तिथि षोडशी (पखवाड़ा) पाठTithi Sōḍaśī (Pakhavāṛā) Pāṭha

कविश्री द्यानतराय
Kaviśrī Dyānatarāya

 
(दोहा)
(dōhā)
बानी एक नमो सदा, एक दरब आकाश |
एक धर्म अधर्म दरब, ‘पड़िवा’ शुद्धि प्रकाश ||१||

Bānī ēka namō sadā, ēka daraba ākāśa |
Ēka dharma adharma daraba, ‘paṛivā’ śud’dhi prakāśa ||1||
 
(चौपार्इ छन्द)
(Caupār’i chanda)
‘दोज’ दुभेद सिद्ध संसार, संसारी त्रस-थावर धार |
स्व-पर दया दोनों मन धरो, राग-दोष तजि समता करो ||२||

‘Dōja’ dubhēda sid’dha sansāra, sansārī trasa-thāvara dhāra |
Sva-para dayā dōnōṁ mana dharō, rāga-dōṣa taji samatā karō ||2||
 
‘तीज’ त्रिपात्र-दान नित भजो, तीन-काल सामायिक सजो |
व्यय-उत्पाद-ध्रौव्य पद साध, मन-वच-तन थिर होय समाध ||३||
‘Tīja’ tripātra-dāna nita bhajō, tīna-kāla sāmāyika sajō |
Vyaya-utpāda-dhrauvya pada sādha, mana-vaca-tana thira hōya samādha ||3||
 
‘चौथ’ चार-विधि दान विचार, चारहि आराधना संभार |
मैत्री आदि भावना चार, चार बंधसों भित्र निहार ||४||
‘Cautha’ cāra-vidhi dāna vicāra, cārahi ārādhanā sambhāra |
Maitrī ādi bhāvanā cāra, cāra bandhasōṁ bhitra nihāra ||4||
 
‘पाँचें’ पंच-लब्धि लहि जीव, भज परमेष्ठी-पंच सदीव |
पाँच भेद स्वाध्याय बखान, पाँचों पैताले पहचान ||५||
‘Pām̐cēṁ’ pan̄ca-labdhi lahi jīva, bhaja paramēṣṭhī-pan̄ca sadīva |
Pām̐ca bhēda svādhyāya bakhāna, pām̐cōṁ paitālē pahacāna ||5||
 
‘छठ’ छ: लेश्या के परिनाम, पूजा आदि करो षट्-काम |
पुद्गल के जानो षट्-भेद, छहों काल लखि के सुख वेद ||६||
‘Chaṭha’ cha: Lēśyā kē parināma, pūjā ādi karō ṣaṭ-kāma |
Pudgala kē jānō ṣaṭ-bhēda, chahōṁ kāla lakhi kē sukha vēda ||6||
 
‘सातैं’ सात नरकतैं डरो, सातों खेत धन-जन सों भरो |
सातों नय समझो गुणवंत, सात-तत्त्व सरधा करि संत ||७||
‘Sātaiṁ’ sāta narakataiṁ ḍarō, sātōṁ khēta dhana-jana sōṁ bharō |
Sātōṁ naya samajhō guṇavanta, sāta-tattva saradhā kari santa ||7||
 
‘आठैं’ आठ दरस के अंग, ज्ञान आठ-विधि गहो अभंग |
आठ-भेद पूजा जिनराय, आठ-योग कीजै मन लाय ||८||
‘Āṭhaiṁ’ āṭha darasa kē aṅga, jñāna āṭha-vidhi gahō abhaṅga |
Āṭha-bhēda pūjā jinarāya, āṭha-yōga kījai mana lāya ||8||
 
‘नौमी’ शील बाड़ि नौ पाल, प्रायश्चित नौ-भेद संभाल |
नौ क्षायिक-गुण मन में राख, नौ कषाय की तज अभिलाख ||९||
‘Naumī’ śīla bāṛi nau pāla, prāyaścita nau-bhēda sambhāla |
Nau kṣāyika-guṇa mana mēṁ rākha, nau kaṣāya kī taja abhilākha ||9||
 
‘दशमी’ दश पुद्गल-परजाय, दशों बंधहर चेतनराय |
जनमत दश-अतिशय जिनराज, दशविध-परिग्रह सों क्या काज ||१०||
‘Daśamī’ daśa pudgala-parajāya, daśōṁ bandhahara cētanarāya |
Janamata daśa-atiśaya jinarāja, daśavidha-parigraha sōṁ kyā kāja ||10||
 
‘ग्यारस’ ग्यारह-भाव समाज, सब अहमिंदर ग्यारह-राज |
ग्यारह लोक सुरलोक मँझार, ग्यारह-अंग पढे़ मुनि सार ||११||
‘Gyārasa’ gyāraha-bhāva samāja, saba ahamindara gyāraha-rāja |
Gyāraha lōka suralōka mam̐jhāra, gyāraha-aṅga paḍhē muni sāra ||11||
 
‘बारस’ बारह विधि उपयोग, बारह प्रकृति-दोष का रोग |
बारह चक्रवर्ति लख लेहु, बारह अविरत को तजि देहु ||१२||
‘Bārasa’ bāraha vidhi upayōga, bāraha prakr̥ti-dōṣa kā rōga |
Bāraha cakravarti lakha lēhu, bāraha avirata kō taji dēhu ||12||
 
‘तेरस’ तेरह श्रावक-थान, तेरह-भेद मनुष पहचान |
तेरह राग-प्रकृति सब निंद, तेरह भाव अयोग जिनंद ||१३||
‘Tērasa’ tēraha śrāvaka-thāna, tēraha-bhēda manuṣa pahacāna |
Tēraha rāga-prakr̥ti saba ninda, tēraha bhāva ayōga jinanda ||13||
 
‘चौदश’ चौदह-पूरव जान, चौदह बाहिज-अंग बखान |
चौदह अंतर-परिग्रह डार, चौदह जीवसमास विचार ||१४||
‘Caudaśa’ caudaha-pūrava jāna, caudaha bāhija-aṅga bakhāna |
Caudaha antara-parigraha ḍāra, caudaha jīvasamāsa vicāra ||14||
 
मावस-सम पंद्रह-परमाद, करम-भूमि पंदरह अनाद |
पंच-शरीर पंदरह रूप, पंदरह प्रकृति हरै मुनि-भूप ||१५||
Māvasa-sama pandraha-paramāda, karama-bhūmi pandaraha anāda |
Pan̄ca-śarīra pandaraha rūpa, pandaraha prakr̥ti harai muni-bhūpa ||15||
 
‘पूरनमासी’ सोलह-ध्यान, सोलह-स्वर्ग कहे भगवान् |
सोलह कषाय-राहु घटाय, सोलह-कला-सम भावना भाय ||१७||
‘Pūranamāsī’ sōlaha-dhyāna, sōlaha-svarga kahē bhagavān |
Sōlaha kaṣāya-rāhu ghaṭāya, sōlaha-kalā-sama bhāvanā bhāya ||17||
 
सब चर्चा की चर्चा एक, आतम-आतम पर-पर टेक |
लाख-कोटि ग्रंथन को सार, भेदज्ञान अरु दया विचार ||१७||
Saba carcā kī carcā ēka, ātama-ātama para-para ṭēka |
Lākha-kōṭi granthana kō sāra, bhēdajñāna aru dayā vicāra ||17||
 
गुण-विलास सब तिथि कही, है परमारथरूप |
पढ़े-सुने जो मन धरे, उपजे ज्ञान-अनूप ||
Guṇa-vilāsa saba tithi kahī, hai paramāratharūpa |
Paṛhē-sunē jō mana dharē, upajē jñāna-anūpa ||
 
* * * A * * *

आराधना-पाठ Ārādhanā-Phaāṭ

कविश्री द्यानतराय
Kaviśrī Dyānatarāya

(स्नान करते समय बोलना चाहिए)
(snāna karatē samaya bōlanā cāhi’ē)
मैं देव नित अरहंत चाहूँ, सिद्ध का सुमिरन करौं |
सूरि-गुरु-मुनि तीन पद ये, साधुपद हिरदय धरौं ||
मैं धर्म करुणामय जु चाहूँ, जहाँ हिंसा रंच ना |
मैं शास्त्रज्ञान-विराग चाहूँ, जासु में परपंच ना ||१||

Maiṁ dēva nita arahanta cāhūm̐, sid’dha kā sumirana karauṁ |
Sūri-guru-muni tīna pada yē, sādhupada hiradaya dharauṁ ||
Maiṁ dharma karuṇāmaya ju cāhūm̐, jahām̐ hinsā ran̄ca nā |
Maiṁ śāstrajñāna-virāga cāhūm̐, jāsu mēṁ parapan̄ca nā ||1||
 
चौबीस श्रीजिनदेव चाहूँ, और देव न मन बसे |
जिन बीस क्षेत्र विदेह चाहूँ, वंदतैं पातक नसे ||
गिरनार शिखर समेद चाहूँ, चंपापुरी पावापुरी |
कैलाश श्री जिनधाम चाहूँ, भजत भाजें भ्रम जुरी ||२||
Caubīsa śrījinadēva cāhūm̐, aura dēva na mana basē |
Jina bīsa kṣētra vidēha cāhūm̐, vandataiṁ pātaka nasē ||
Giranāra śikhara samēda cāhūm̐, campāpurī pāvāpurī |
Kailāśa śrī jinadhāma cāhūm̐, bhajata bhājēṁ bhrama jurī ||2||
 
नवतत्त्व का सरधान चाहूँ, और तत्त्व न मन धरौं |
षट्द्रव्य-गुन-परजाय चाहूँ, ठीक जासों भय हरौं ||
पूजा परम जिनराज चाहूँ, और देव न चहूँ कदा |
तिहुँकाल की मैं जाप चाहूँ, पाप नहिं लागे कदा ||३||
Navatattva kā saradhāna cāhūm̐, aura tattva na mana dharauṁ |
Ṣaṭdravya-guna-parajāya cāhūm̐, ṭhīka jāsōṁ bhaya harauṁ ||
Pūjā parama jinarāja cāhūm̐, aura dēva na cahūm̐ kadā |
Tihum̐kāla kī maiṁ jāpa cāhūm̐, pāpa nahiṁ lāgē kadā ||3||
 
सम्यक्त-दर्शन-ज्ञान-चारित, सदा चाहूँ भावसों |
दशलक्षणी मैं धर्म चाहूँ, महा-हरख-उछाव सों ||
सोलह जु कारन दु:ख-निवारण, सदा चाहूँ प्रीतिसों |
मैं नित अठार्इ-पर्व चाहूँ, महामंगल-रीति सों ||४||
Samyakta-darśana-jñāna-cārita, sadā cāhūm̐ bhāvasōṁ |
Daśalakṣaṇī maiṁ dharma cāhūm̐, mahā-harakha-uchāva sōṁ ||
Sōlaha ju kārana du:Kha-nivāraṇa, sadā cāhūm̐ prītisōṁ |
Maiṁ nita aṭhār’i-parva cāhūm̐, mahāmaṅgala-rīti sōṁ ||4||
 
अनुयोग चारों सदा चाहूँ, आदि-अन्त निवाह-सों |
पाये धरम के चार चाहूँ, चित्त अधिक उछाह सों ||
मैं दान चारों सदा चाहूँ, भवन-बस लाहो लहूँ |
आराधना मैं चारि चाहूँ, अन्त में ये ही गहूँ ||५||
Anuyōga cārōṁ sadā cāhūm̐, ādi-anta nivāha-sōṁ |
Pāyē dharama kē cāra cāhūm̐, citta adhika uchāha sōṁ ||
Maiṁ dāna cārōṁ sadā cāhūm̐, bhavana-basa lāhō lahūm̐ |
Ārādhanā maiṁ cāri cāhūm̐, anta mēṁ yē hī gahūm̐ ||5||
 
भावना-बारह जु भाऊँ, भाव निरमल होत हैं |
मैं व्रत जु बारह सदा चाहूँ, त्याग-भाव उद्योत हैं ||
प्रतिमा-दिगंबर सदा चाहूँ, ध्यान-आसन सोहना |
वसुकर्मतैं मैं छुटा चाहूँ, शिव लहूँ जहँ मोह ना ||६||
Bhāvanā-bāraha ju bhā’ūm̐, bhāva niramala hōta haiṁ |
Maiṁ vrata ju bāraha sadā cāhūm̐, tyāga-bhāva udyōta haiṁ ||
Pratimā-digambara sadā cāhūm̐, dhyāna-āsana sōhanā |
Vasukarmataiṁ maiṁ chuṭā cāhūm̐, śiva lahūm̐ jaham̐ mōha nā ||6||
 
मैं साधुजन को संग चाहूँ, प्रीति तिन ही सों करौं |
मैं पर्व के उपवास चाहूँ, अवर-आरंभ परिहरौं ||
इस दुक्ख पंचमकाल-माहीं, सुकुल-श्रावक मैं लह्यो |
अरु महाव्रत धरि क्यो नाहीं, निबल-तन मैंने गह्यो ||७||
Maiṁ sādhujana kō saṅga cāhūm̐, prīti tina hī sōṁ karauṁ |
Maiṁ parva kē upavāsa cāhūm̐, avara-ārambha pariharauṁ ||
Isa dukkha pan̄camakāla-māhīṁ, sukula-śrāvaka maiṁ lahyō |
Aru mahāvrata dhari kyō nāhīṁ, nibala-tana mainnē gahyō ||7||
 
आराधना उत्तम सदा, चाहूँ सुनो जिनरायजी |
तुम कृपानाथ अनाथ ‘द्यानत’, दया करना न्याय जी ||
वसुकर्म-नाश विकास, ज्ञान-प्रकाश मोको दीजिये |
करि सुगति-गमन समाधिमरन, सुभक्ति-चरनन दीजिये ||८||
Ārādhanā uttama sadā, cāhūm̐ sunō jinarāyajī |
Tuma kr̥pānātha anātha ‘dyānata’, dayā karanā n’yāya jī ||
Vasukarma-nāśa vikāsa, jñāna-prakāśa mōkō dījiyē |
Kari sugati-gamana samādhimarana, subhakti-caranana dījiyē ||8||
 
******

जिनवाणी स्तुति Jinavāṇī stuti


 
pdf Audio pdf PDF
 
(सवैया)
(savaiyā)
 
वीर हिमाचल तें निकसी गुरु गौतम के मुख-कुंड ढरी है |
मोह महाचल भेद चली, जग की जड़ आतप दूर करी है ||
Vīra himācala teṁ nikasī guru-gautama kē mukha-kuṇḍa ḍharī hai |
Mōha mahācala bhēda calī, jaga kī jaṛa ātapa dūra karī hai ||
 
ज्ञान-पयोनिधि-माँहि रली, बहु-भंग-तरंगनि सों उछरी है |
ता शुचि-शारद-गंगनदी प्रति, मैं अंजुरी करि शीश धरी है ||
Jñāna-payōnidhi-mām̐hi ralī, bahu-bhaṅga-taraṅgani sōṁ ucharī hai |
Tā śuci-śārada-gaṅganadī prati, maiṁ an̄jurī kari śīśa dharī hai ||
 
या जग-मंदिर में अनिवार, अज्ञान-अंधेर छयो अति-भारी |
श्री जिन की ध्वनि दीपशिखा-सम जो नहिं होति प्रकाशनहारी ||
Yā jaga-mandira mēṁ anivāra, ajñāna-andhēra chayō ati-bhārī |
Śrī jina kī dhvani dīpaśikhā-sama jō nahiṁ hōti prakāśanahārī ||
 
तो किस भाँति पदारथ-पाँति! कहाँ लहते रहते अविचारी |
या विधि संत कहें धनि हैं धनि हैं जिन-बैन बड़े उपकारी ||
Tō kisa bhām̐ti padāratha-pām̐ti! Kahām̐ lahatē rahatē avicārī |
Yā vidhi santa kaheṁ dhani haiṁ dhani haiṁ jina-baina baṛē upakārī ||
(दोहा)
(Dōhā)
जा वाणी के ज्ञान तें, सूझे लोक-अलोक |
सो वाणी मस्तक नमूं, सदा देत हूँ धोक ||

Jā vāṇī kē jñāna teṁ, sūjhē lōka-alōka |
Sō vāṇī mastaka namuṁ, sadā dēta hūm̐ dhōka ||
* * * A * * *

शास्त्र-स्वाध्याय विधि Śāstra-Svādhyāya Vidhi


 
pdf Audio pdf PDF
 
प्रारम्भिक मंगलाचरण
Prārambhika Maṅgalācaraṇa

 
ओं नम: सिद्धेभ्य:! ओं जय! जय! जय!
नमोऽस्तु ! नमोऽस्तु !! नमोऽस्तु !!!
णमो अरिहंताणं, णमो सिद्धाणं, णमो आइरियाणं |
णमो उवज्झायाणं, णमो लोए सव्वसाहूणं |
ओकारं बिन्दुसंयुक्तं, नित्यं ध्यायन्ति योगिन: |
कामदं मोक्षदं चैव ओंकाराय नमो नम: ||१||
Oṁ nama: Sid’dhēbhya:! Ōṁ jaya! Jaya! Jaya!
namō̕stu! Namō̕stu!! Namō̕stu!!!
Ṇamō arihantāṇaṁ, ṇamō sid’dhāṇaṁ, ṇamō ā’iriyāṇaṁ |
Ṇamō uvajjhāyāṇaṁ, ṇamō lō’ē savvasāhūṇaṁ |
Ōkāraṁ bindusanyuktaṁ, nityaṁ dhyāyanti yōgina: |
Kāmadaṁ mōkṣadaṁ caiva auṅkārāya namō nama: ||1||
 
अविरल-शब्द-घनौघा प्रक्षालित सकल-भूतल-मल-कलंका: |
मुनिभिरुपासित-तीर्था सरस्वती हरतु नो दुरितान् |
अज्ञान-तिमिरान्धानां ज्ञानांजन–शलाकया |
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नम: ||२||
Avirala-śabda-ghanaughā prakṣālita sakala-bhūtala-mala-kalaṅkā: |
Munibhirupāsita-tīrthā sarasvatī haratu nō duritān |
Ajñāna – timirāndhānāṁ jñānān̄jana – śalākayā |
Cakṣurunmīlitaṁ yēna tasmai śrīguravē nama: ||2||
गुरु-वंदन
Guru-Vandan

 
श्री-परमगुरवे नम:, परम्पराचार्य-श्रीगुरवे नम:, सकल-कलुष-विध्वंसकं, श्रेयसां परिवर्द्धकं, धर्म-सम्बन्धकं, भव्य-जीव-मन:प्रतिबोधकारकमिदं शास्त्रं श्री (ग्रन्थ का नाम) नामधेयं, अस्य मूलग्रन्थकर्तार: श्रीसर्वज्ञदेवा: तदुत्तर ग्रन्थ-कर्तार: श्रीगणधर-देवा: प्रतिगणधरदेवा: तेषां वचो -नुसारमासाद्य श्री (आचार्य का नाम) आचार्येण विरचितं, सर्वे श्रोतार: सावधानतया श्रृण्वन्तु।
Śrī-paramaguravē nama:, Paramparācārya-śrīguravē nama:, Sakala- kaluṣa- vièvansakaṁ, śrēyasāṁ parivard’dhakaṁ, dharma-sambandhakaṁ, bhavya-jīva- mana:Pratibōdha-kārakamidaṁ śāstraṁ śrī (grantha kā nāma) nāma- dhēyaṁ, asya mūlagranthakartāra: Śrīsarvajñadēvā: Taduttara grantha-kartāra: Śrīgaṇadharadēvā: Pratigaṇadharadēvā: Tēṣāṁ vacōnusāramāsādya śrī (ācārya kā nāma) ācāryēṇa viracitaṁ, sarvē śrōtāra: Sāvadhānatayā śrr̥ṇvantu.
अर्थ-
Artha
बिन्दुसंयुक्तं (बिन्दुसहित) ओकारं (ओकार को) योगिन: (योगीजन) नित्यं (सर्वदा) ध्यायन्ति (ध्याते हैं), कामदं (मनोवाँछित वस्तु को देने वाले) चैव (और) मोक्षदं (मोक्ष को देने वाले) ओंकाराय (ओंकार को) नमो नम: (बार बार नमस्कार हो)। अविरल (निरंतर) शब्द (दिव्यवनिरूपी) घनौघा (मेघ-समूह) सकल भूतल मलकलंका (संसार के समस्त पापरूपी मैल को) प्रक्षालित (धोनेवाली है) मुनिभिरुपासित (मुनियों द्वारा उपासित) तीर्था (भवसागर से तिरानेवाली) (ऐसी) सरस्वती (जिनवाणी) नो (हमारे) दुरितान् (पापों को) हरतु (नष्ट करो)।
Bindusanyuktaṁ (bindusahita) ōkāraṁ (ōkāra kō) yōgina: (Yōgījana) nityaṁ (sarvadā) dhyāyanti (dhyātē haiṁ), kāmadaṁ (manōvām̐chita vastu kō dēnē vālē) caiva (aura) mōkṣadaṁ (mōkṣa kō dēnē vālē) ōṅkārāya (ōṅkāra kō) namō nama: (Bāra bāra namaskāra hō). Avirala (nirantara) śabda (divyavanirūpī) ghanaughā (mēgha-samūha sē) sakala bhūtala malakalaṅkā (sansāra kē samasta pāparūpī maila kō) prakṣālita (dhōnēvāli hai) munibhirupāsita (muniyōṁ dvārā upāsita) tīrthā (bhavasāgara sē tirānēvālī) (aisī) sarasvatī (jinavāṇī) nō (hamārē) duritān (pāpōṁ kō) haratu (naṣṭa karō) |
येन (जिसने) अज्ञानतिमिरांधानां (अज्ञानरूपी अंधेरे से अंधे हुये जीवों के) चक्षु: (नेत्र) ज्ञानांजनशलाकया (ज्ञानरूपी अंजन की सलार्इ से) उन्मीलितं (खोल दिये हैं), तस्मै (उस) श्री गुरवे (श्री गुरु को) नम: (नमस्कार हो।) परमगुरवे (परम गुरु को) नम: (नमस्कार हो) परम्पराचार्य श्रीगुरवे (परम्परागत आचार्य गुरु को) नम: (नमस्कार हो)।
Yēna (jisanē) ajñānatimirāndhānāṁ (ajñānarūpī andhērē sē andhē huyē jīvōṁ kē) cakṣu: (Nētra) jñānān̄janaśalākayā (jñānarūpī an̄jana kī salār’i sē) unmīlitaṁ (khōla diyē haiṁ), tasmai (usa) śrī guravē (śrī guru kō) nama: (Namaskāra hō.) Paramaguravē (parama guru kō) nama: (Namaskāra hō) paramparācārya śrīguravē (paramparāgata ācārya guru kō) nama: (Namaskāra hō).
सकलकलुषविध्वंसकं (समस्त पापों का नाश करनेवाला) श्रेयसां (कल्याणों का) परिवर्द्धकं (बढ़ानेवाला) धर्मसम्बन्धकं (धर्म से सम्बन्ध रखनेवाला) भव्यजीवमन: प्रतिबोधकारकं (भव्यजीवों के मन को प्रतिबुद्ध-सचेत करनेवाला) इदं (यह) शास्त्रं (शास्त्र) श्री (यहाँ पर उस शास्त्र का नाम लेना चाहिये जिसकी वचनिका करनी है। यथा-आदिपुराण) नामधेयं (नाम का है), अस्य (इसके) मूलग्रन्थकर्त्तार: (मूल-ग्रन्थ के रचयिता) श्री सर्वज्ञदेवा: (श्री सर्वज्ञदेव हैं) तदुत्तरग्रन्थकर्तार: (उनके बाद ग्रन्थ को गूंथनेवाले) श्री गणधरदेवा: (गणधरदेव हैं) प्रतिगणधर देवा: (प्रतिगणधर देव हैं) तेषां (उनके) वचोनुसारं (वचनों के अनुसार) आसाद्य (लेकर।) श्री आचार्येण (श्री ……. आचार्य ने) (यहाँ जिस ग्रन्थ के जो कर्त्ता हों, उन आचार्य का नाम लेना चाहिये) विरचितं (रचा है।) सर्वे श्रोतार: (सभी श्रोताओ!) सावधानतया (सावधानी से ध्यान लगाकर) श्रृण्वन्तु (सुनिये)।
Sakala kaluṣavidhvansakaṁ (samasta pāpōṁ kā nāśa karanēvālā) śrēyasāṁ (kalyāṇōṁ kā) parivard’dhakaṁ (baṛhānēvālā) dharmasambandhakaṁ (dharma sē sambandha rakhanēvālā) bhavyajīvamana: Pratibōdhakārakaṁ (bhavyajīvōṁ kē mana kō pratibud’dha-sacēta karanēvālā) idaṁ (yaha) śāstraṁ (śāstra) śrī (yahām̐ para usa śāstra kā nāma lēnā cāhiyē jisakī vacanikā karanī hai. Yathā-ādipurāṇa) nāmadhēyaṁ (nāma kā hai), asya (isakē) mūlagranthakarttāra: (Mūla-grantha kē racayitā) śrī sarvajñadēvā: (Śrī sarvajñadēva haiṁ) taduttaragranthakartāra: (Unakē bāda grantha kō gūnthanēvālē) śrī gaṇadharadēvā: (Gaṇadharadēva haiṁ) pratigaṇadhara dēvā: (Pratigaṇadhara dēva haiṁ) tēṣāṁ (unakē) vacōnusāraṁ (vacanōṁ kē anusāra) āsādya (lēkara.) Śrī ācāryēṇa (śrī……. Ācārya nē) (yahām̐ jisa grantha kē jō karttā hōṁ, una ācārya kā nāma lēnā cāhiyē) viracitaṁ (racā hai.) Sarvē śrōtāra: (Sabhī śrōtā’ō!) Sāvadhānatayā (sāvadhānī sē dhyāna lagākara) śrr̥ṇvantu (suniyē).
जय घोष
Jai Ghosh

मंगलं भगवान् वीरो, मंगलं गौतमो गणी | h
मंगलं कुंदकुंदाद्यो, जैनधर्मोऽस्तु मंगलम् ||
सर्वमंगल-मांगल्यं सर्वकल्याण-कारकम् |
प्रधानं सर्वधर्माणां जैनं जयतु शासनम् ||

Maṅgalaṁ bhagavān vīrō, maṅgalaṁ gautamō gaṇī |
Maṅgalaṁ kundakundādyō, jainadharmōastu maṅgalam ||
Sarvamaṅgala-māṅgalyaṁ sarvakalyāṇa-kārakam |
Pradhānaṁ sarvadharmāṇāṁ jainaṁ jayatu śāsanam ||
भगवान् वीरो (महावीर स्वामी) मंगलं (मंगलकारी होवें) गौतमो गणी (गौतम गणधर) मंगलं (मंगलकारी होवें) कुंदकुंदाद्यो (कुंदकुंदस्वामी आदि) मंगलं (मंगलकारी होवें) जैनधर्म: (जैनधर्म) मंगलं (मंगलदायी) अस्तु (होवे)।
Bhagavān vīrō (mahāvīra svāmī) maṅgalaṁ (maṅgalakārī hōvēṁ) gautamō gaṇī (gautama gaṇadhara) maṅgalaṁ (maṅgalakārī hōvēṁ) kundakundādyō (kundakundasvāmī ādi) maṅgalaṁ (maṅgalakārī hōvēṁ) jainadharma: (Jainadharma) maṅgalaṁ (maṅgaladāyī) astu (hōvē) |
(सर्वमंगल-मांगल्यं) सभी मंगलों में मंगल स्वरूप (सर्वकल्याण कारकम्) सभी कल्याणकों को करनेवाला (सर्वधर्माणां) सभी धर्मो में (प्रधानं) प्रधान (जैनं) जैन (शासनम्) शासन (जयतु) जयवंत हो।
(Sarvamaṅgala-māṅgalyaṁ) sabhī maṅgalōṁ mēṁ maṅgala svarūpa (sarvakalyāṇa kārakam) sabhī kalyāṇakōṁ kō karanēvālā (sarvadharmāṇāṁ) sabhī dharmō mēṁ (pradhānaṁ) pradhāna (jainaṁ) jaina (śāsanam) śāsana (jayatu) jayavanta hō |
(नोट:- यह मंगलाचरण पढ़कर बाद में ग्रन्थ का स्वाध्याय करना चाहिये।)
(Nōṭa:-yah maṅgalācaraṇa paṛhakara bāda mēṁ grantha kā svāèyāya karanā cāhiyē.)
स्वाध्याय के लिये उपयोगी कुछ ग्रन्थ हैं :-
कथाग्रन्थ – पद्मपुराण, हरिवंशपुराण, आदिपुराण, उत्तरपुराण, पांडवपुराण, पार्श्वपुराण, जीवंधर चरित्र, प्रद्युम्न चरित्र, छहढाला आदि ।
अन्य ग्रन्थ – रत्नकरंडश्रावकाचार, पुरुषार्थसिद्धयुपाय, परमात्म प्रकाश, प्रवचनसार, पंचास्तिकाय, समयसार, पंचाध्यायी, रयणसार आदि ।

Svādhyāya kē liyē upayōgī kucha grantha haiṁ:-
Kathāgrantha – padmapurāṇa, harivanśapurāṇa, ādipurāṇa, uttarapurāṇa, pāṇḍavapurāṇa, pārśvapurāṇa, jīvandhara caritra, pradyumna caritra, chahaḍhālā ādi.
An’ya grantha – ratnakaraṇḍaśrāvakācāra, puruṣārthasid’dhyupāya, paramātma prakāśa, pravacanasāra, pan̄cāstikāya, samayasāra, pan̄cādhyāyī, rayaṇasāra ādi.

जिनवाणी स्तवन
Jinvani Stavan

स्वाध्याय के बाद श्रीजिनवाणी माता की स्तुति पढ़नी चाहिए।
Svādhyāya kē bāda śrījinavāṇī mātā kī stuti paṛhanī cāhi’ē.
* * * A * * *

श्री पाश्र्वनाथ स्तुति Shri Parasnaath Stuti


 
pdf Audio pdf PDF
 
कविश्री ‘पंकज’
Kaviśrī ‘Paṅkaja’

 
तुम से लागी लगन, ले लो अपनी शरण, पारस प्यारा |
मेटो-मेटो जी संकट हमारा ||
Tuma sē lāgī lagana, lē lō apanī śaraṇa, pārasa pyārā |
Mēṭō-mēṭō jī saṅkaṭa hamārā ||
 
निश-दिन तुमको जपूँ, पर से नेहा तजूँ |
जीवन सारा, तेरे चरणों में बीते हमारा ||
मेटो-मेटो जी संकट हमारा ||
Niśa-dina tumakō japūm̐, para sē nēhā tajūm̐ |
Jīvana sārā, tērē caraṇōṁ mēṁ bītē hamārā ||
Mēṭō-mēṭō jī saṅkaṭa hamārā ||
 
अश्वसेन के राज-दुलारे, वामादेवी के सुत प्राण-प्यारे |
सब से नेहा तोड़ा जग से मुँह को मोड़ा, संयम धारा ||
मेटो-मेटो जी संकट हमारा ||
Aśvasēna kē rāja-dulārē, vāmādēvī kē suta prāṇa-pyārē |
Saba sē nēhā tōṛā jaga sē mum̐ha kō mōṛā, sanyama dhārā ||
Mēṭō-mēṭō jī saṅkaṭa hamārā ||
 
इन्द्र और धरणेन्द्र भी आये, देवी पद्मावती मंगल गाये |
आशा पूरो सदा, दु:ख नहीं पावे कदा, सेवक थारा ||
मेटो-मेटो जी संकट हमारा ||
Indra aura dharaṇēndra bhī āyē, dēvī padmāvatī maṅgala gāyē |
Āśā pūrō sadā, du:Kha nahīṁ pāvē kadā, sēvaka thārā ||
Mēṭō-mēṭō jī saṅkaṭa hamārā ||
 
जग के दु:ख की तो परवा नहीं है,स्वर्ग-सुख की भी चाह नहीं है |
मेटो जामन-मरण, होवे ऐसा यतन, पारस प्यारा ||
मेटो-मेटो जी संकट हमारा ||
Jaga kē du:Kha kī tō paravā nahīṁ hai, svarga-sukha kī bhī cāha nahīṁ hai |
Mēṭō jāmana-maraṇa, hōvē aisā yatana, pārasa pyārā ||
Mēṭō-mēṭō jī saṅkaṭa hamārā ||
 
लाखों बार तुम्हें शीश नवाऊँ, जग के नाथ तुम्हें कैसे पाऊँ |
‘पंकज’ व्याकुल भया, दर्शन-बिन यह जिया, लागे खारा |
मेटो-मेटो जी संकट हमारा ||
Lākhōṁ bāra tumhēṁ śīśa navā’ūm̐, jaga kē nātha tumhēṁ kaisē pā’ūm̐ |
‘Paṅkaja’ vyākula bhayā, darśana-bina yaha jiyā, lāgē khārā |
Mēṭō-mēṭō jī saṅkaṭa hamārā ||
* * * A * * *

श्री सिद्धचक्र की स्तुतिŚrī Sid'dhacakra Kī Stuti

कविश्री पं. मक्खनलाल
Kaviśrī Paṁ. Makkhanalāla

 
श्री सिद्धचक्र का पाठ करो, दिन आठ,
ठाठ से प्रानी, फल पायो मैना रानी ||
मैना सुन्दरि इक नारी थी, कोढ़ी पति लख दु:खियारी थी,
नहिं पड़े चैन दिन रैन व्यथित अकुलानी |
फल पायो मैना रानी ||१||
Srī sid’dhacakra kā pāṭha karō, dina āṭha,
Thāṭha sē prānī, phala pāyō mainā rānī ||
Mainā sundari ika nārī thī, kōṛhī pati lakha du:Khiyārī thī,
Nahiṁ paṛē caina dina raina vyathita akulānī |
Phala pāyō mainā rānī ||1||
 
जो पति का कुष्ठ मिटाऊँगी, तो उभयलोक सुख पाऊँगी,
नहिं अजा गल-स्तन वत् निष्फल जिन्दगानी |
फल पायो मैना रानी ||२||
Jō pati kā kuṣṭha miṭā’ūm̐gī, tō ubhayalōka sukha pā’ūm̐gī,
Nahiṁ ajā gala-stana vat niṣphala jindagānī |
Phala pāyō mainā rānī ||2||
 
एक दिवस गर्इ जिन मंदिर में, दर्शन कर अति हरषी उर में,
फिर लखे साधु निर्ग्रन्थ दिगम्बर ज्ञानी |
फल पायो मैना रानी ||३||
Ēka divasa gai jina mandira mēṁ, darśana kara ati haraṣī ura mēṁ,
Phira lakhē sādhu nirgrantha digambara jñānī |
Phala pāyō mainā rānī ||3||
 
बैठी कर मुनि को नमस्कार, निज निन्दा करती बार-बार,
भर अश्रु नयन कहि मुनि सों दु:खद कहानी |
फल पायो मैना रानी ||४||
Baiṭhī kara muni kō namaskāra, nija nindā karatī bāra-bāra,
Bhara aśru nayana kahi muni sōṁ du:Khada kahānī |
Phala pāyō mainā rānī ||4||
 
बोले मुनि पुत्री! धैर्य धरो, श्री सिद्धचक्र का पाठ करो,
नहिं रहे कुष्ठ की तन में नाम निशानी |
फल पायो मैना रानी ||५||
Bōlē muni putrī! Dhairya dharō, śrī sid’dhacakra kā pāṭha karō,
Nahiṁ rahē kuṣṭha kī tana mēṁ nāma niśānī |
Phala pāyō mainā rānī ||5||
 
सुन साधु वचन हरषी मैना, नहिं होंय झूठ मुनि के बैना,
करके श्रद्धा श्री सिद्धचक्र की ठानी |
फल पायो मैना रानी ||६||
Suna sādhu vacana haraṣī mainā, nahiṁ hōnya jhūṭha muni kē bainā,
Karakē śrad’dhā śrī sid’dhacakra kī ṭhānī |
Phala pāyō mainā rānī ||6||
 
जब पर्व-अठार्इ आया था, उत्सव-युत पाठ कराया था,
सब के तन छिड़का यंत्र-न्हवन का पानी |
फल पायो मैना रानी ||७||
Jaba parva-aṭhāi āyā thā, utsava-yuta pāṭha karāyā thā,
Saba kē tana chiṛakā yantra-nhavana kā pānī |
Phala pāyō mainā rānī ||7||
 
गंधोदक छिड़कत वसु दिन में, नहिं रहा कुष्ठ किंचित् तन में,
भर्इ सात शतक की काया स्वर्ण समानी |
फल पायो मैना रानी ||८||
Gandhōdaka chiṛakata vasu dina mēṁ, nahiṁ rahā kuṣṭha kin̄cit tana mēṁ,
Bhai sāta śataka kī kāyā svarṇa samānī |
Phala pāyō mainā rānī ||8||
 
भव-भोग भोगि योगीश भये, श्रीपाल कर्म हनि मोक्ष गये,
दूजे भव मैना पार्इ शिव रजधानी |
फल पायो मैना रानी ||९||
Bhava-bhōga bhōgi yōgīśa bhayē, śrīpāla karma hani mōkṣa gayē,
Dūjē bhava mainā pāi śiva rajadhānī |
Phala pāyō mainā rānī ||9||
 
जो पाठ करें मन वच तन से, वे छूट जायँ भव बंधन से,
‘मक्खन’ मत करो विकल्प कहे जिनवाणी |
Jō pāṭha karēn mana vaca tana sē, vē chūṭa jāyam̐ bhava bandhana sē,
‘Makkhana’ mata karō vikalpa kahē jinavāṇī |
* * * A * * *
*****

श्री सिद्धचक्र की आरतीŚrī Sid'dhacakra Kī Aratī


 
pdf Audio pdf PDF
 
कवि पं. मक्खनलाल
Kavi Paṁ. Makkhanalāla

 
जय सिद्धचक्र देवा, जय सिद्धचक्र देवा |
करत तुम्हारी निश-दिन, मन से सुर-नर-मुनि सेवा |
जय सिद्धचक्र देवा |
Jaya sid’dhacakra dēvā, jaya sid’dhacakra dēvā |
Karata tumhārī niśa-dina, mana sē sura-nara-muni sēvā |
Jaya sid’dhacakra dēvā |
 
ज्ञानावरणी दर्शनावरणी मोह अंतराया,
नाम गोत्र वेदनीय आयु को नाशि मोक्ष पाया |
जय सिद्धचक्र देवा ||१||
Jñānāvaraṇī darśanāvaraṇī mōha antarāyā,
Nāma gōtra vēdanīya āyu kō nāśi mōkṣa pāyā |
Jaya sid’dhacakra dēvā ||1||
 
ज्ञान-अनंत अनंत-दर्श-सुख बल-अनंतधारी,
अव्याबाध अमूर्ति अगुरुलघु अवगाहनधारी |
जय सिद्धचक्र देवा ||२||
Jñāna-ananta ananta-darśa-sukha bala-anantadhārī,
Avyābādha amūrti agurulaghu avagāhanadhārī |
Jaya sid’dhacakra dēvā ||2||
 
तुम अशरीर शुद्ध चिन्मूरति स्वात्मरस-भोगी,
तुम्हें जपें आचार्योपाध्याय सर्व-साधु योगी |
जय सिद्धचक्र देवा ||३||
Tuma aśarīra śud’dha cinmūrati svātmarasa-bhōgī,
tumhēṁ japeṁ ācāryōpādhyāya sarva-sādhu yōgī |
Jaya sid’dhacakra dēvā ||3||
 
ब्रह्मा विष्णु महेश सुरेश, गणेश तुम्हें ध्यावें,
भवि-अलि तुम चरणाम्बुज-सेवत निर्भय-पद पावें |
जय सिद्धचक्र देवा ||४||
Brahmā viṣṇu mahēśa surēśa, gaṇēśa tumhēṁ dhyāvēṁ,
Bhavi-ali tuma caraṇāmbuja-sēvata nirbhaya-pada pāvēṁ |
Jaya sid’dhacakra dēvā ||4||
 
संकट-टारन अधम-उधारन, भवसागर तरणा,
अष्ट दुष्ट-रिपु-कर्म नष्ट करि, जन्म-मरण हरणा |
जय सिद्धचक्र देवा ||५||
Saṅkaṭa-ṭārana adhama-udhārana, bhavasāgara taraṇā,
Aṣṭa duṣṭa-ripu-karma naṣṭa kari, janma-maraṇa haraṇā |
Jaya sid’dhacakra dēvā ||5||
 
दीन दु:खी असमर्थ दरिद्री, निर्धन तन-रोगी,
सिद्धचक्र का ध्यान भये ते, सुर-नर-सुख भोगी |
जय सिद्धचक्र देवा ||६||
Dīna du:Khī asamartha daridrī, nirdhana tana-rōgī,
Sid’dhacakra kā dhyāna bhayē tē, sura-nara-sukha bhōgī |
Jaya sid’dhacakra dēvā ||6||
 
डाकिनि शाकिनि भूत पिशाचिनि, व्यंतर उपसर्गा,
नाम लेत भगि जायँ छिनक, में सब देवी दुर्गा |
जय सिद्धचक्र देवा ||७||
Ḍākini śākini bhūta piśācini, vyantara upasargā,
Nāma lēta bhagi jāyam̐ chinaka, mēṁ saba dēvī durgā |
Jaya sid’dhacakra dēvā ||7||
 
बन रन शत्रु अग्नि जल पर्वत, विषधर पंचानन,
मिटे सकल भय,कष्ट हरे, जे सिद्धचक्र सुमिरन |
जय सिद्धचक्र देवा ||८||
Bana rana śatru agni jala parvata, viṣadhara pan̄cānana,
Miṭē sakala-bhaya-kaṣṭa hare, jē sid’dhacakra sumirana |
Jaya sid’dhacakra dēvā ||8||
 
मैनासुन्दरि कियो पाठ यह, पर्व-अठाइनि में,
पति-युत सात शतक कोढ़िन का, गया कुष्ठ छिन में |
जय सिद्धचक्र देवा ||९||
Maināsundari kiyō pāṭha yaha, parva-aṭhā’ini mēṁ,
Pati-yuta sāta śataka kōṛhina kā, gayā kuṣṭha china mēṁ |
Jaya sid’dhacakra dēvā ||9||
 
कार्तिक फाल्गुन साढ़ आठ दिन, सिद्धचक्र-पूजा,
करें शुद्ध-भावों से ‘मक्खन’, लहे न भव-दूजा |
जय सिद्धचक्र देवा ||१०||
Kārtika phālguna sāṛha āṭha dina, sid’dhacakra-pūjā,
Karēṁ śud’dha-bhāvōṁ sē ‘makkhana’, lahē na bhava-dūjā |
Jaya sid’dhacakra dēvā ||10||
* * * A * * *

आत्म-भक्तिĀtma-Bhakti


 
pdf Audio pdf PDF
 
कविश्री मनोहरलाल वर्णी ’सहजानंद’
Kaviśrī manōharalāla varṇī’sahajānanda’

 
मेरे शाश्वत-शरण, सत्य-तारणतरण ब्रह्म प्यारे |
तेरी भक्ति में क्षण जायें सारे || टेक||
ज्ञान से ज्ञान में ज्ञान ही हो, कल्पनाओं का एकदम विलय हो |
भ्रांति का नाश हो, शांति का वास हो, ब्रह्म प्यारे |
तेरी भक्ति में क्षण जायें सारे ||१||
Mērē śāśvata-śaraṇa, satya-tāraṇataraṇa brahma pyārē |
Tērī bhakti mēṁ kṣaṇa jāyēṁ sārē..Ṭēka ||
Jñāna sē jñāna mēṁ jñāna hī hō, kalpanā’ōṁ kā ēkadama vilaya hō |
Bhrānti kā nāśa hō, śānti kā vāsa hō, brahma pyārē |
Tērī bhakti mēṁ kṣaṇa jāyēṁ sārē ||1||
 
सर्वगतियों में रह गति से न्यारे, सर्वभावों में रह उनसे न्यारे |
सर्वगत आत्मगत, रत न नाहीं विरत, ब्रह्म प्यारे |
तेरी भक्ति में क्षण जायें सारे ||२||
Sarvagatiyōṁ mēṁ raha gati sē n’yārē, sarvabhāvōṁ mēṁ raha unasē n’yārē |
Sarvagata ātmagata, rata na nāhīṁ virata, brahma pyārē |
Tērī bhakti mēṁ kṣaṇa jāyēṁ sārē ||2||
 
सिद्धि जिनने भी अबतक है पार्इ, तेरा आश्रय ही उसमें सहार्इ |
मेरे संकटहरण, ज्ञान-दर्शन-चरण, ब्रह्म प्यारे |
तेरी भक्ति में क्षण जायें सारे ||३||
Sid’dhi jinanē bhī abataka hai pāi, tērā āśraya hī usamēṁ sahāi |
Mērē saṅkaṭaharaṇa, jñāna-darśana-caraṇa, brahma pyārē |
Tērī bhakti mēṁ kṣaṇa jāyēṁ sārē ||3||
 
देह-कर्मादि सब जग से न्यारे, गुण व पर्यय के भेदों से पारे |
नित्य अन्त:अचल, गुप्त ज्ञायक अमल, ब्रह्म प्यारे |
तेरी भक्ति में क्षण जायें सारे ||४||
Dēha-karmādi saba jaga sē n’yārē, guṇa va paryaya ke bhēdōṁ sē pārē |
Nitya anta:Acala, gupta jñāyaka amala, brahma pyārē |
Tērī bhakti mēṁ kṣaṇa jāyēṁ sārē ||4||
 
आपका आप ही श्रेय तू है, सर्व श्रेयों में नित श्रेय तू है |
सहजानंदी प्रभो, अन्तर्यामी विभो, ब्रह्म प्यारे |
तेरी भक्ति में क्षण जायें सारे ||५||
Āpakā āpa hī śrēya tū hai, sarva śrēyōṁ mēṁ nita śrēya tū hai |
Sahajānandī prabhō, antaryāmī vibhō, brahma pyārē |
Tērī bhakti mēṁ kṣaṇa jāyēṁ sārē ||5||
* * * A * * *

आत्म-रमणĀtma-ramaṇa


 
pdf Audio pdf PDF
 
कविश्री मनोहरलाल वर्णी ‘सहजानंद’
Kaviśrī manōharalāla varṇī ‘sahajānanda’

मैं दर्शन-ज्ञान-स्वरूपी हूँ, मैं सहजानंद-स्वरूपी हूँ |
हूँ ज्ञानमात्र परभाव शून्य, हूँ सहज-ज्ञानघन स्वयंपूर्ण |
हूँ सत्य-सहज आनंद धाम, मैं सहजानंद-स्वरूपी हूँ ||१||
Maiṁ darśana-jñāna svarūpī hūm̐, maiṁ sahajānanda-svarūpī hūm̐ |
Hūm̐ jñānamātra parabhāva śūn’ya, hūm̐ sahaja-jñānaghana svayampūrṇa |
Hūm̐ satya-sahaja ānanda dhāma, maiṁ sahajānanda-svarūpī hūm̐ ||1||
 
हूँ खुद का ही कर्ता भोक्ता, पर में मेरा कुछ काम नहीं |
पर का न प्रवेश, न कार्य यहाँ, मैं सहजानंद-स्वरूपी हूँ ||२||
Hūm̐ khuda kā hī kartā bhōktā, para mēṁ mērā kucha kāma nahīṁ |
Para kā na pravēśa, na kārya yahām̐, maiṁ sahajānanda-svarūpī hūm̐ ||2||
 
आऊँ, उतरूँ, रम लूँ निज में, निज की निज में दुविधा ही क्या |
निज-अनुभव-रस से सहज-तृप्त, मैं सहजानंद-स्वरूपी हूँ ||३||
Ā’ūm̐, utarūm̐, rama lūm̐ nija mēṁ, nija kī nija mēṁ duvidhā hī kyā |
Nija-anubhava-rasa sē sahaja-tr̥pta, maiṁ sahajānanda-svarūpī hūm̐ ||3||
* * * A * * *

सम्बोधन Sambōdhana


 
pdf Audio pdf PDF
 
सदा संतोष कर प्राणी, अगर सुख से रहा चाहे,
घटा दे मन की तृष्णा को, अगर अपना भला चाहे |
आग में जिस कदर ईंधन, पडे़गा ज्योति ऊँची हो,
बढ़ा मत लोभ की तृष्णा, अगर दु:ख से बचा चाहे ||१||
Sadā santōṣa kara prāṇī, agara sukha sē rahā cāhē,
Ghaṭā dē mana kī tr̥ṣṇā kō, agara apanā bhalā cāhē |
Āga mēṁ jisa kadara indhana, paḍēgā jyōti ūm̐cī hō,
Baṛhā mata lōbha kī tr̥ṣṇā, agara du:Kha sē bacā cāhē ||1||
 
वही धनवान है जग में, लोभ जिसके नहीं मन में,
वह निर्धन रंक होता है, जो परधन को हरा चाहे ||२||
Vahī dhanavāna hai jaga mēṁ, lōbha jisakē nahīṁ mana mēṁ,
Vaha nirdhana raṅka hōtā hai, jō paradhana kō harā cāhē ||2||
 
दु:खी रहते हैं वह निश दिन, जो आरत ध्यान करते हैं,
न कर लालच अगर आजाद, रहने का मजा चाहे ||३||
Du:Khī rahatē haiṁ vaha niśa dina, jō ārata dhyāna karatē haiṁ,
Na kara lālaca agara ājāda, rahanē kā majā cāhē ||3||
 
बिना माँगे मिले मोती, न्याय मत देख दुनियाँ में,
भीख माँगे नहीं मिलती, अगर कोर्इ गहा चाहे ||४||
Binā mām̐gē milē mōtī, n’yāya mata dēkha duniyām̐ mēṁ,
Bhīkha mām̐gē nahīṁ milatī, agara kōi gahā cāhē ||4||
* * * A * * *