सिद्ध-पूजा (संस्कृत) Siddh-Pooja (Sanskrit)

सिद्ध-पूजा (संस्कृत) Sid'dha-Pūjā (Sanskr̥ta)

आचार्य पद्मनन्दि
Ācārya Padmanandi

pdf Audio pdf PDF

पूजाएँ दो प्रकार से की जा सकती हैं।द्रव्यपूजाद्रव्याष्टक बोलते हुए क्रमश: द्रव्य चढ़ाते हुए करते हैं। जबकिभावपूजाआरम्भपरिग्रह त्यागने वाले श्रावक, मुनिगण तथा बिना सामग्री के पूजन करने के इच्छुक मन के भावों सेभावाष्टकबोलकर करते हैं। सिद्धों की पूजा के दोनों ही प्रकार के अष्टक संस्कृत में भी है तथा हिन्दी भाषा में भी। हिन्दी भावाष्टकयुक्त एक संपूर्ण पूजा अलग से भी है, पूजक अपनी भावना के अनुसार कोई भी पूजन कर सकते हैं।
Pūjā’ēm̐ dō prakāra sē kī jā sakatī haiṁ. ‘Dravyapūjā’ dravyāṣṭaka bōlatē hu’ē kramaśa: Dravya caṛhātē hu’ē karatē haiṁ. Jabaki ‘bhāvapūjā’ ārambha-parigraha tyāganē vālē śrāvaka, munigaṇa tathā binā sāmagrī kē pūjana karanē kē icchuka mana kē bhāvōṁ sē ‘bhāvāṣṭaka’ bōlakara karatē haiṁ| Sid’dhōṁ kī pūjā kē dōnōṁ hī prakāra kē aṣṭaka sanskr̥ta mēṁ bhī hai tathā hindī bhāṣā mēṁ bhī. Hindī bhāvāṣṭaka-yukta ēka sampūrṇa pūjā alaga sē bhī hai, pūjaka apanī bhāvanā kē anusāra kō’i bhī pūjana kara sakatē haiṁ|

द्रव्याष्टक
ऊर्ध्वाधोरयुतं सबिन्दु सपरं ब्रह्म-स्वरावेष्टितम् |
वर्गापूरित-दिग्गताम्बुज-दलं तत्संधि-तत्वान्वितम् ||
अंत:पत्र-तटेष्वनाहत-युतं ह्रींकार-संवेष्टितम् |
देवं ध्यायति य: स मुक्तिसुभगो वैरीभ-कण्ठीरव: ||१||

ॐ ह्रीं श्री सिद्धचक्राधिपते सिद्धपरमेष्ठिन्! अत्र अवतर! अवतर! संवौषट्! ( इति आह्वाननम्)
ॐ ह्रीं श्री सिद्धचक्राधिपते सिद्धपरमेष्ठिन्! अत्र तिष्ठ! तिष्ठ! :! :! ( इति स्थापनम्)
ॐ ह्रीं श्री सिद्धचक्राधिपते सिद्धपरमेष्ठिन्! अत्र मम सन्निहितो भव भव वषट्! ( इति सन्निधिकरणम्)
Dravyāṣṭaka
Ūrdhvādhōrayutaṁ sabindu saparaṁ brahma-svarāvēṣṭitam |
Vargāpūrita-diggatāmbuja-dalaṁ tatsandhi-tatvānvitam ||
Anta:Patra-taṭēṣvanāhata-yutaṁ hrīṅkāra-sanvēṣṭitam |
Dēvaṁ dhyāyati ya: Sa muktisubhagō vairībha-kaṇṭhīrava ||1||

Ōṁ hrīṁ śrī sid’dhacakrādhipatē sid’dhaparamēṣṭhin! Atra avatara! Avatara! Sanvauṣaṭ! (Iti Āhvānanam)
Ōṁ hrīṁ śrī sid’dhacakrādhipatē sid’dhaparamēṣṭhin! Atra Tiṣṭha! Tiṣṭha! Ṭha:! Ṭha:! (Iti Sthāpanam)
Ōṁ hrīṁ śrī sid’dhacakrādhipatē sid’dhaparamēṣṭhin! Atra mama sannihitō bhava bhava vaṣaṭ! (Iti Sannidhi
karaṇam)

अर्थ ऊपर और नीचे रेफ से युक्त बिन्दुसहित हकार (र्ह्रं), जिसे घेरती हुई वर्गपूरित आठ पंखुड़ियाँ हैं (वर्गपूरित अर्थात्- पहली पंखुड़ी पर ई उ अं : ऋृ लृ लृ; दूसरी पर ; तीसरी पर ; चौथी पर ; पाँचवीं  पर ; छठवीं पर ; सातवीं पर ; तथा आठवीं पंखुड़ी पर हैं) आठों पंखुड़ियों के जुड़ावों परणमो अरिहंताणंहै| पंखुड़ियों के भीतरी किनारे ह्रीं से सहित हैं, ऐसे अक्षरात्मक सिद्धपरमेष्ठी का जो ध्यान करता है, वह मुक्ति-सुन्दरी का पति तथा कर्मरूपी हाथी को सिंह के समान नष्ट करनेवाला होता है।
ArthaŪpar aur nīcē rēpha sē yukta bindu-sahita hakāra (r’hraṁ), jisē ghēratī hu’i vargapūrita āṭha paṅkhuṛiyām̐ haiṁ (arthāt- pahalī paṅkhuṛī par a ā i ‘i u ū ē ai ō au aṁ a: R̥ r̥̔r̥ lr̥ lr̥; dūsarī par ka kha ga gha ṅa; tīsarī par ca cha ja jha ña; cauthī par ṭa ṭha ḍa ḍha ṇa; pām̐cavīṁ par ta tha da dha na; chaṭhavīṁ par pa pha ba bha ma; sātavīṁ par ya ra la va; tathā āṭhavīṁ paṅkhuṛī par śa ṣa sa ha haiṁ). Āṭhōṁ paṅkhuṛiyōṁ kē juṛāvōṁ par ‘ṇamō arihantāṇaṁ’ hai | paṅkhuṛiyōṁ kē bhītarī kinārē ’hrīṁ’ sē sahita hain, aisē akṣarātmak sid’dha-paramēṣṭhī kā jō dhyān karatā hai, vah muktisundarī kā pati tathā karmarūpī hāthī kō sinha kē samāna naṣṭ karanēvālā hōtā hai |

निरस्तकर्म-सम्बन्धं सूक्ष्मं नित्यं निरामयम् |
वन्देऽहं  परमात्मानममूर्त्तमनुपद्रवम् ||२||

Nirastakarma-sambandhaṁ sūkṣmaṁ nityaṁ nirāmayam.
Vandē̕haṁ paramātmānamamūrttamanupadravam ||2||


(सिद्धयंत्र की स्थापना कर वंदन करें।)
(Sid’dhayantra kī sthāpanā kara vandana karēṁ)

अर्थ कर्मबंधन से रहित अशरीरी होने के कारणसूक्ष्म’, जन्म मरणादि रहित होने से नित्य’, शारीरिक व मानसिक आधिव्याधियों से रहित होने सेनिरामय’ (निरोग), पुद्गल का संबंध होने के कारणअमूर्त’, तथा सांसारिक संबंध होने सेउपद्रवरहितसिद्ध परमात्मा को नमस्कार करता हूँ।
ArthaKarma-bandhana sē rahita aśarīrī hōnē kē kāraṇa ‘sūkṣma’, janma maraṇādi rahita hōnē sē ‘nitya’, śārīrika va mānasika ādhi-vyādhiyōṁ sē rahita hōnē sē ‘nirāmaya’ (nirōga), pudgala kā sambandha na hōnē kē kāraṇa ‘amūrta’, tathā sānsārika sambandha na hōnē sē ‘upadrava-rahita’ sid’dha paramātmā kō namaskāra karatā hūm̐.

सिद्धौ निवासमनुगं परमात्म-गम्यम् |
हान्यादिभावरहितं भव-वीत-कायम् ||
रेवापगा-वर-सरो-यमुनोद्भवानाम् |
नीरैर्यजे कलशगैर्वर-सिद्धचक्रम् ||३||

ॐ ह्रीं सिद्धचक्राधिपतये सिद्धपरमेष्ठिने जन्मजरामृत्युविनाशनाय जलं  निर्वपामीति स्वाहा ।१।
Sid’dhau nivāsamanugaṁ paramātma-gamyam|
Hān’yādibhāvarahitaṁ bhava-vīta-kāyam||
Rēvāpagā-vara-sarō-yamunōdbhavānām|
Nīrairyajē kalaśagairvara-sid’dhacakram||3||

Ōṁ hrīṁ sid’dhacakrādhipatayē sid’dhaparamēṣṭhinē janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|

अर्थ लोक के अंत-भाग में विराजमान, केवली सर्वज्ञदेव परमात्मा के जानने योग्य, हानिवृद्धि (जन्ममरण) आदि विकारों से रहित संसारातीत शरीरवाले सिद्धों के समूह को रेवा, गंगा, यमुना आदि स्वच्छसरिताओं के जल से भरे कलशों से पूजता हूँ।।
ArthaLōka kē anta-bhāga mēṁ virājamāna, kēvalī sarvajñadēva paramātmā kē jānanē yōgya, hāni-vr̥d’dhi (janma-maraṇa) ādi vikārōṁ sē rahita sansārātīta śarīravālē sid’dhōṁ kē samūha kō rēvā, gaṅgā, yamunā ādi svaccha-saritā’ōṁ kē jala sē bharē kalaśōṁ sē pūjatā hūm̐||

आनंद-कंद-जनकं घन-कर्म-मुक्तम् |
सम्यक्त्व-शर्म-गरिमं जननार्तिवीतम् ||
सौरभ्य-वासित-भुवं हरि-चंदनानाम् |
गन्धैर्यजे परिमलैर्वर-सिद्धचक्रम् ||४||

ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने संसारताप विनाशनाय चंदनं निर्वपामीति स्वाहा।
Ānanda-kanda-janakaṁ ghana-karma-muktam.
Samyaktva-śarma-garimaṁ jananārtivītam..
Saurabhya-vāsita-bhuvaṁ hari-candanānām.
Gandhairyajē parimalairvara-sid’dhacakram ||4||

Ōṁ hrīṁ śrīsid’dhacakrādhipatayē sid’dhaparamēṣṭhinē sansāratāpa vināśanāya candanaṁ nirvapāmīti svāhā |

अर्थ आनंद के अंकुर को उत्पन्न करनेवाले, कर्ममल से रहित, क्षायिक सम्यक्त्व तथा अनंत सुखधारी होने से परम गौरवशाली, जन्म-पीड़ा से रहित, निर्मल कीर्ति रूपी सुरभि के वास ऐसे सिद्धसमूह को मलयगिरि के मनोहर सुंगधित चंदन से पूजन करता हूँ।
ArthaĀnanda kē aṅkura kō utpanna karanēvālē, karma-mala sē rahita, kṣāyika samyaktva tathā ananta sukhadhārī hōnē sē parama gauravaśālī, janma-pīṛā sē rahita, nirmala kīrti rūpī surabhi kē vāsa aisē sid’dha-samūha kō malaya-giri kē manōhara suṅgadhita candana sē pūjana karatā hūm̐|

सर्वावगाहन-गुणं सुसमाधि-निष्ठम् |
सिद्धं स्वरूप-निपुणं कमलं विशालम् ||
सौगन्ध्य-शालि-वनशालि-वराक्षतानाम् |
पुंजैर्यजे – शशिनिभैर्वर – सिद्धचक्रम् ||५||

ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरममेष्ठिने अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा।
Sarvāvagāhana-guṇaṁ susamādhi-niṣṭham |
Sid’dhaṁ svarūpa-nipuṇaṁ kamalaṁ viśālam ||
Saugandhya-śāli-vanaśāli-varākṣatānām |
Pun̄jairyajē – śaśinibhairvara – sid’dhacakram ||5||

Ōṁ hrīṁ śrīsid’dhacakrādhipatayē sid’dhaparamamēṣṭhinē akṣayapada-prāptayē akṣatān nirvapāmīti svāhā|

अर्थ आयुकर्म के नाश से प्रकट अवगाहनगुण के धारक, अपने अनंत गुणों में मग्न, अपने निष्कलंक स्वरूप और परमज्ञान से सम्पूर्ण जगत् में प्रसिद्ध सिद्धभगवान् को सुगंधित श्रेष्ठ चन्द्रमा के समान निर्मल अक्षतों के पुंज से पूजन करता हूँ।
Artha Āyukarma kē nāśa sē prakaṭa avagāhana-guṇa kē dhāraka, apanē ananta guṇōṁ mēṁ magna, apanē niṣkalaṅka svarūpa aura paramajñāna sē sampūrṇa jagat mēṁ prasid’dha sid’dha-bhagavān kō sugandhita śrēṣṭha candramā kē samāna nirmala akṣatōṁ kē pun̄ja sē pūjana karatā hūm̐.

नित्यं स्वदेह-परिमाणमनादिसंज्ञम् |
द्रव्यानपेक्षममृतं मरणाद्यतीतम् ||
मंदार-कुंद-कमलादि-वनस्पतीनाम् |
पुष्पैर्यजे शुभतमैर्वर – सिद्धचक्रम् ||६||

ॐ ह्रीं श्रीसिद्धचक्राधिपतयेसिद्धपरमेष्ठिने कामबाण विध्वंसनाय पुष्पं निर्वपामीति स्वाहा।
Nityaṁ svadēha-parimāṇamanādisan̄jñam |
Dravyānapēkṣamamr̥taṁ maraṇādyatītam ||
Mandāra- kunda- kamalādi vanaspatīnām |
Puṣpairyajē śubhatamairvara-sid’dhacakram ||6||

Ōṁ hrīṁ śrīsid’dhacakrādhipatayēsid’dhaparamēṣṭhinē kāmabāṇa vidhvansanāya puṣpaṁ nirvapāmīti svāhā !

अर्थ कर्मों के द्वारा होनेवाली जन्ममरणादि अनेक अनित्य पर्यायों से रहित होने के कारण नित्य, चरमशरीर से कुछ कम अपने शरीर के परिमाण में अवस्थित, अनादि-कालीन पुद्गलादिक अन्य द्रव्यों से निरपेक्ष अपनी सिद्धपर्याय से अच्युत और जीवों को ध्यान करने पर अमृत के समान सुख करनेवाले मरणशोकरोगादिक से रहित सिद्धसमूह की मंदार, कुंद, कमल आदि पौधों के अत्यन्त सुन्दर पुष्पों से पूजन करता हूँ।
Artha Karmōṁ kē dvārā hōnēvālī janma-maraṇādi anēka anitya paryāyōṁ sē rahita hōnē kē kāraṇa nitya, caramaśarīra sē kucha kama apanē śarīra kē parimāṇa mēṁ avasthita, anādi-kālīna pudgalādika an’ya dravyōṁ sē nirapēkṣa apanī sid’dha-paryāya sē acyuta aura jīvōṁ kō dhyāna karanē para amr̥ta kē samāna sukha karanēvālē maraṇa-śōka-rōgādika sē rahita sid’dha-samūha kī mandāra, kunda, kamala ādi paudhōṁ kē atyanta sundara puṣpōṁ sē pūjana karatā hūm̐ |

ऊर्ध्व-स्वभाव-गमनं सुमनो-व्यपेतम् |
ब्रह्मादि-बीज-सहितं गगनावभासम् ||
क्षीरान्न-साज्य-वटकै रसपूर्णगर्भै-
र्नित्यं यजे चरुवरैर्वर – सिद्धचक्रम् ||७||

ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा।
Ūrdhva-svabhāva-gamanaṁ sumanō-vyapētam |
Brahmādi-bīja-sahitaṁ gaganāvabhāsam ||
Kṣīrānna-sājya-vaṭakai rasapūrṇagarbhair-
nityaṁ yajē caruvarairvara -sid’dhacakram ||7||

Ōṁ hrīṁ śrīsid’dhacakrādhipatayē sid’dhaparamēṣṭhinē kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā !

अर्थ कर्मबंध टूट जाने के कारण स्वभाव से ही ऊर्ध्वगमन करनेवाले, जो इन्द्रिय एवं मतिज्ञानावरण के क्षयोपशम से होनेवाले द्रव्यमनभावमन से रहित, तथा अमूर्तिक हैं, निर्मल हैं, आकाश के समान जिनका ज्ञान व्यापक है, उन परमपूज्य सिद्धसमूह को दूध, अन्न, घृतादि से बने रसपूर्ण व्यंजनों से सर्वदा पूजन करता हूँ।
ArthaKarma-bandha ṭūṭa jānē kē kāraṇa svabhāva sē hī ūrdhvagamana karanē vālē, jō indriya ēvaṁ matijñānāvaraṇa kē kṣayōpaśama sē hōnēvālē dravyamana-bhāvamana sē rahit, tathā amūrtika haiṁ, nirmal haiṁ, ākāśa kē samān jinakā jñāna vyāpaka hai, una paramapūjya sid’dha-samūha kō dūdha, anna, ghr̥tādi sē banē rasapūrṇa vyan̄janōṁ sē sarvadā pūjana karatā hūm̐ |

आतंक-शोक-भय-रोग-मद-प्रशान्तम् |
निर्द्वन्द्व-भाव-धरणं महिमा-निवेशम् ||
कर्पूर-वर्ति-बहुभि: कनकावदातै-
र्दीपैर्यजे रुचिवरैर्वर-सिद्धचक्रम् ||८||

ॐ ह्रीं श्रीसिद्धचक्राधिपतयेसिद्धपरमेष्ठिने मोहांधकारविनाशनाय दीपं निर्वपामीति स्वाहा।
Ātaṅka-śōka-bhaya-rōga-mada-praśāntam |
Nirdvandva-bhāva-dharaṇaṁ mahimā-nivēśam ||
Karpūra-varti-bahubhi: Kanakāvadātai-
rdīpairyajē rucivarairvara-sid’dhacakram ||8||

Ōṁ hrīṁ śrīsid’dhacakrādhipatayēsid’dhaparamēṣṭhinē mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |

अर्थ संताप अथवा उदासी, शोक, भय, रोग, मान से रहित, निर्द्वन्द्वता के धारक (दुविधा से रहित), निश्चल तथा सर्वोत्तम महिमा (बड़प्पन) के घरस्वरूप सिद्धसमूह की मैं स्वर्णपात्रों में सजी कपूर की अनेक बत्तियों युक्त दीपकों से अर्चना करता हूँ।
ArthaSantāpa athavā udāsī, śōka, bhaya, rōga, māna sē rahita,nirdvandvatā kē dhāraka (duvidhā sē rahita), niścala tathā sarvōttama mahimā (baṛappana) kē ghara-svarūpa sid’dha-samūha kī maiṁ svarṇa-pātrōṁ mēṁ sajī kapūra kī anēka battiyōṁ yukta dīpakōṁ sē arcanā karatā hūm̐.

पश्यन्समस्त-भुवनं युगपन्नितान्तम् |
त्रैकाल्य-वस्तु-विषये निविड-प्रदीपम् ||
सद्द्रव्यगन्ध-घनसार-विमिश्रितानाम् |
धूपैर्यजे परिमलैर्वर-सिद्ध-चक्रम् ||९||

ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा।
Paśyansamasta-bhuvanaṁ yugapannitāntam |
Traikālya-vastu-viṣayē niviḍa-pradīpam ||
Saddravyagandha-ghanasāra-vimiśritānām |
Dhūpairyajē parimalairvara-sid’dha-cakram ||9||

Ōṁ hrīṁ śrīsid’dhacakrādhipatayē sid’dhaparamēṣṭhinē aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |

अर्थकेवलज्ञान द्वारा समस्त संसार को अच्छी तरह एक साथ देखने वाले तथा भूत, भविष्यत तथा वर्तमान कालवर्ती पदार्थों को तथा उनकी पर्यायों को प्रकाशित करने में दैदीप्यमान दीपकसमान सर्वोत्तम सिद्धसमूह को मैं कपूर, चंदन, अगर आदि उत्तम तथा सुगंधित पदार्थो की सुंगधित धूप द्वारा पूजा करता हूँ।
ArthaKēvalajñāna dvārā samasta sansāra kō acchī taraha ēka sātha dēkhanē vālē; tathā bhūta, bhaviṣyata tathā vartamāna kālavartī padārthōṁ kō tathā unakī paryāyōṁ kō prakāśita karanē mēṁ daidīpyamāna dīpaka-samāna sarvōttama sid’dhasamūha kō maiṁ kapūra, candana, agara ādi uttama tathā sugandhita padārthō kī suṅgadhita dhūpa dvārā pūjā karatā hūm̐.

सिद्धासुरादिपति-यक्ष-नरेन्द्रचक्रै –
ध्र्येयं शिवं सकल-भव्य-जनै:सुवन्द्यम् ||
नारंगि-पूग-कदली-फल-नारिकेलै: |
सोऽहं यजे वरफलैर्वर-सिद्ध-चक्रम् ||१०||

ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा।
Surāsurādipati – yakṣa – narēndracakrai –
dhryēyaṁ śivaṁ sakala-bhavya-janai: Suvandyam ||
Nāraṅgi-pūga-kadalī-phala-nārikēlai: |
Sō̕haṁ yajē varaphalairvara-sid’dha-cakram ||10||

Ōṁ hrīṁ śrīsid’dhacakrādhipatayē sid’dhaparamēṣṭhinē mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |

अर्थव्यन्तरअसुरकुमार आदि देवों के इन्द्रों के तथा यक्षनरपतियों के समूहों द्वारा ध्येय, कल्याणस्वरूप, समस्त भव्यपुरुषो द्वारा वन्दनीय सिद्धों के संघ की नारंगी, सुपारी, केला तथा नारियल आदि उत्तमफलों के द्वारा पूजन करता हूँ।
ArthaSur-asurakumāra ādi dēvōṁ kē indrōṁ kē tathā yakṣa-narapatiyōṁ kē samūhōṁ dvārā dhyēya, kalyāṇasvarūpa, samasta bhavya-puruṣō dvārā vandanīya sid’dhōṁ kē saṅgha kī nāraṅgī, supārī, kēlā tathā nāriyala ādi uttama-phalōṁ kē dvārā pūjana karatā hūm̐ |

गन्धाढ्यं सुपयो मधुव्रत-गणै: संगं वरं चन्दनम् |
पुष्पौघं विमलं सदक्षत-चयं रम्यं चरुं दीपकम् ||
धूपं गन्धयुतं ददामि विविधं श्रेष्ठं फलं लब्धये |
सिद्धानां युगपत्क्रमाय विमलं सेनोत्तरं वांछितम् ||११||

ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अनर्घ्यपदप्राप्तये अर्घ्यं निर्वपामीति स्वाहा।
Gandhāḍhyaṁ supayō madhuvrata-gaṇai: Saṅgaṁ varaṁ candanam |
Puṣpaughaṁ vimalaṁ sadakṣata-cayaṁ ramyaṁ caruṁ dīpakam ||
Dhūpaṁ gandhayutaṁ dadāmi vividhaṁ śrēṣṭhaṁ phalaṁ labdhayē |
Sid’dhānāṁ yugapatkramāya vimalaṁ sēnōttaraṁ vān̄chitam ||11||

Ōṁ hrīṁ śrīsid’dhacakrādhipatayē sid’dhaparamēṣṭhinē anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā|

अर्थ सुगंधित निर्मल जल, जिसकी सुगंध से भौंरे गये हैं ऐसा चंदन, उज्जवल अक्षत, पुष्पपुंज, मनोहर नैवेद्य, दीपक तथा सुगंधित धूप, एवं उत्तम फलों को एक साथ मिलाकर अर्घ्य बनाकर, जन्ममरण रागद्वेषादि दोषो से रहित निर्मल, कर्मबंधनादि रहित, अथवा चक्रवर्ती इन्द्रादि पद से भी उत्तम अभीष्टफल पाने के लिए सिद्धों के चरणों में समर्पित करता हूँ।
ArthaSugandhita nirmala jala, jisakī sugandha sē bhaunrē ā gayē haiṁ aisā candana, ujjavala akṣata, puṣpa-pun̄ja, manōhara naivēdya, dīpaka tathā sugandhita dhūpa, ēvaṁ uttama phalōṁ kō ēka sātha milākara arghya banākara, janma-maraṇa rāga-dvēṣādi dōṣō sē rahita nirmala, karma-bandhanādi rahita, athavā cakravartī indrādi pada sē bhī uttama abhīṣṭaphala pānē kē li’ē sid’dhōṁ kē caraṇōṁ mēṁ samarpita karatā hūm̐ |

ज्ञानोपयोगविमलं विशदात्मरूपम् |
सूक्ष्म-स्वभाव-परमं यदनन्तवीर्यम् ||
कर्मोंघ-कक्ष-दहनं सुख-सस्यबीजम् |
वंदे सदा निरुपमं वर-सिद्धचक्रम् ||१२||

Jñānōpayōgavimalaṁ viśadātmarūpam |
Sūkṣma-svabhāva-paramaṁ yadanantavīryam ||
Karmōṅgha-kakṣa-dahanaṁ sukha-sasyabījam |
Vandē sadā nirupamaṁ vara-sid’dhacakram ||12||

अर्थ कषायों के क्षय हो जाने से जिनका ज्ञानोपयोग निर्मल है, समस्त कर्ममल के नष्ट हो जाने से जिनका आत्मस्वरूप परमनिर्मल है, जो औदारिक, कार्माणादि शरीरों से रहित होने के कारण परमसूक्ष्म हैं, वीर्यघातक अंतरायकर्म के नाश हो जाने से अनंतबल के धारक हैं, कर्मसमूह को जलानेवाले तथा सुखरूप धान्य को उत्पन्न करने में बीज के समान हैं, ऐसे अनुपम गुणधारी सिद्धों के समूह को मैं सर्वदा नमस्कार करता हूं।
Artha- Kaṣāyōṁ kē kṣaya hō jānē sē jinakā jñānōpayōga nirmala hai, samasta karmamala kē naṣṭa hō jānē sē jinakā ātmasvarūpa parama-nirmala hai, jō audārika, kārmāṇādi śarīrōṁ sē rahita hōnē kē kāraṇa parama-sūkṣma haiṁ, vīrya-ghātaka antarāya-karma kē nāśa hō jānē sē anantabala kē dhāraka haiṁ, karma-samūha kō jalānēvālē tathā sukharūpa dhān’ya kō utpanna karanē mēṁ bīja kē samāna haiṁ, aisē anupama guṇadhārī sid’dhōṁ kē samūha kō maiṁ sarvadā namaskāra karatā hūṁ|

कर्माष्टक – विनिर्मुक्तं मोक्ष – लक्ष्मी – निकेतनम्  |
सम्यक्त्वादि- गुणोपेतं सिद्धचक्रं नमाम्यहम् ||१३||

ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने महार्घ्यं निर्वपामीति स्वाहा।
Karmāṣṭaka – vinirmuktaṁ mōkṣa – lakṣmī – nikētanam |
Samyaktvādi – guṇōpētaṁ sid’dhacakraṁ namāmyaham ||13||

Ōṁ hrīṁ śrīsid’dhacakrādhipatayē sid’dhaparamēṣṭhinē mahārghyaṁ nirvapāmīti svāhā.

अर्थ आठ कर्मों से रहित मोक्षलक्ष्मी के मंदिर, और सम्यक्त्वादि आठ गुणों से युक्त सिद्धसमूह को मैं नमस्कार करता हूँ।
Artha Āṭha karmōṁ sē rahita mōkṣa-lakṣmī kē mandira, aura samyaktvādi āṭha guṇōṁ sē yukta sid’dhasamūha kō maiṁ namaskāra karatā hūm̐.

त्रैलोक्येश्वर-वन्दनीय-चरणा: प्रापु: श्रियं शाश्वतीम् |
यानाराध्य निरुद्ध-चण्ड-मनस: सन्तोऽपि तीथर्करा: ||
सत्सम्यक्त्व-विबोध-वीर्य-विशदाव्याबाधताद्यैर्गुणै-
र्युक्तांस्तानिह तोष्टवीमि सततं सिद्धान् विशुद्धोदयान् ||१४||

Trailōkyēśvara-vandanīya-caraṇā: Prāpu: Śriyaṁ śāśvatīm |
Yānārādhya nirud’dha-caṇḍa-manasa: Santō̕pi tītharkarā: ||
Satsamyaktva-vibōdha-vīrya-viśadāvyābādhatādyairguṇai-
ryuktānstāniha tōṣṭavīmi satataṁ sid’dhān viśud’dhōdayān ||14||

अर्थ देवेन्द्र, धरणेन्द्र, चक्रवर्ती आदि से जिनके चरण पूजनीय हैं, ऐसे तीथर्कर भी जिनकी आराधना करके नित्यलक्ष्मी को पा चुके हैं तथा जो क्षायिक सम्यक्त्व, अंनतज्ञान, अनंतवीर्य, अव्याबाध आदि अनंत गुणों से विभूषित हैं और जिनमें परम विशुद्धता का उदय हो गया है, ऐसे सिद्धों का मैं सर्वदा बारंबार स्तवन करता हूँ।
Artha Dēvēndra, dharaṇēndra, cakravartī ādi sē jinakē caraṇa pūjanīya haiṁ, aisē tītharkara bhī jinakī ārādhanā karakē nitya-lakṣmī kō pā cukē haiṁ tathā jō kṣāyika samyaktva, annatajñāna, anantavīrya, avyābādha ādi ananta guṇōṁ sē vibhūṣita haiṁ aura jinamēṁ parama viśud’dhatā kā udaya hō gayā hai, aisē sid’dhōṁ kā maiṁ sarvadā bārambāra stavana karatā hūm̐ |
(पुष्पांजलिं छिपामि)
(Puṣpān̄jaliṁ chipāmi)

 जयमाला
Jayamālā

विराग सनातन शांत निरंश, निरामय निर्भय निर्मल हंस |
सुधाम विबोध-निधान विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ||

Virāga sanātana śānta niranśa, nirāmaya nirbhaya nirmala hansa |
Sudhāma vibōdha-nidhāna vimōha, prasīda viśud’dha susid’dha-samūha ||
अर्थ रागरहित हे वीतराग, हे सनातन (अनादिअनिधन); उद्वेग, द्वेष, क्रोधादि से रहित होने से वास्तविक शांति को प्राप्त करनेवाले हे शांत! अंश, कल्पना से रहित होने के कारण हे निरंश! शारीरिकमानसिक रोगों से रहित हे निरामय! मरणादि भयों से रहित होने के कारण हे निर्भय! हे निर्मल आत्मा! निर्मल ज्ञान के उत्तमधाम! मोहरहित होने से विमोह! ऐसे परमसिद्धों के समूह (हम पर) प्रसन्न होइये।
Artha Rāgarahita hē vītarāga, hē sanātana (anādi-anidhana); udvēga, dvēṣa, krōdhādi sē rahita hōnē sē vāstavika śānti kō prāpta karanēvālē hē śānta! Anśa, kalpanā sē rahita hōnē kē kāraṇa hē niranśa! Śārīrika-mānasika rōgōṁ sē rahita hē nirāmaya! Maraṇādi bhayōṁ sē rahita hōnē kē kāraṇa hē nirbhaya! Hē nirmala ātmā! Nirmala jñāna kē uttamadhāma! Mōharahita hōnē sē vimōha! Aisē parama-sid’dhōṁ kē samūha (hama para) prasanna hō’iyē.

विदूरित-संसृति-भाव निरंग, समामृत-पूरित देव विसंग |
अबंध कषाय-विहीन विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ||

Vidūrita-sansr̥ti-bhāva niraṅga, samāmr̥ta-pūrita dēva visaṅga |
Abandha kaṣāya-vihīna vimōha, prasīda viśud’dha susid’dha-samūha ||

अर्थहे सांसारिक भावों को दूर करनेवाले! हे अशरीरी! हे समतारूपी अमृत से परिपूर्ण देव! हे अंतरंगबहिरंग संगरहित विसंग! हे कर्मबंधन से विनिर्मुक्त! हे कषायरहित! हे विमोह! विशुद्ध सिद्धों के समूह! (हम पर) प्रसन्न होइये।२।
ArthaHē sānsārika bhāvōṁ kō dūra karanēvālē! Hē aśarīrī! Hē samatārūpī amr̥ta sē paripūrṇa dēva! Hē antaraṅga-bahiraṅga saṅgarahita visaṅga! Hē karmabandhana sē vinirmukta! Hē kaṣāyarahita! Hē vimōha! Viśud’dha sid’dhōṁ kē samūha! (Hama para) prasanna hō’iyē |2|

निवारित-दुष्कृतकर्म-विपाश, सदामल-केवल-केलि-निवास |
भवोदधि-पारग शांत विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ||

Nivārita-duṣkr̥takarma-vipāśa, sadāmala-kēvala-kēli-nivāsa|
Bhavōdadhi-pāraga śānta vimōha, prasīda viśud’dha susid’dha-samūha ||

अर्थ हे दुष्कर्म के नाशक! हे कर्मजंजाल से रहित! हे निर्मल केवलज्ञान के क्रीड़ास्थल! संसार के पारगामी! हे परम शान्त! हे मोहमुक्त पवित्र सिद्धों के समूह (हम पर) प्रसन्न होइये।३।
Artha Hē duṣkarma kē nāśaka! Hē karmajan̄jāla sē rahita! Hē nirmala kēvalajñāna kē krīṛāsthala! Sansāra kē pāragāmī! Hē parama śānta! Hē mōhamukta pavitra sid’dhōṁ kē samūha (hama para) prasanna hō’iyē ||3||

अनंत-सुखामृत-सागर-धीर, कलंक-रजो-मल-भूरि-समीर |
विखण्डित-काम विराम-विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ||

Ananta-sukhāmr̥ta-sāgara-dhīra, kalaṅka-rajō-mala-bhūri-samīra |
Vikhaṇḍita-kāma virāma-vimōha, prasīda viśud’dha susid’dha-samūha||

अर्थ हे अनंतसुखरूपी अमृत के समुद्र! हे धीर! कलंकरूपी धूलि को उड़ाने के लिए प्रबल वायु! हे कामविकार को खंडित करनेवाले! हे कर्मों के विरामस्थल! हे निर्मोह पवित्र सिद्धों के समूह (हम पर) प्रसन्न होइये।४।
Artha Hē anantasukharūpī amr̥ta kē samudra! Hē dhīra! Kalaṅkarūpī dhūli kō uṛānē kē li’ē prabala vāyu! Hē kāmavikāra kō khaṇḍita karanēvālē! Hē karmōṁ kē virāmasthala! Hē nirmōha pavitra sid’dhōṁ kē samūha (hama para) prasanna hō’iyē |4|

विकार-विवर्जित तर्जित-शोक, विबोध-सुनेत्र-विलोकित-लोक |
विहार विराव विरंग विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ||

Vikāra-vivarjita tarjita-śōka, vibōdha-sunētra-vilōkita-lōka |
Vihāra virāva viraṅga vimōha, prasīda viśud’dha susid’dha-samūha||

अर्थ कर्मजन्य शुभअशुभ विकारों से रहित! हे शोकरहित! हे केवलज्ञान रूपी नेत्र से सम्पूर्ण लोक को देखनेवाले! कर्मादिक द्वारा हरण से रहित! शब्दरहित तथा रंग से रहित ऐसे हे मोहरहित! परम विशुद्ध सिद्धों के समूह! (हम पर) प्रसन्न होइये।५।
Artha- Karmajan’ya śubha-aśubha vikārōṁ sē rahita! Hē śōkarahita! Hē kēvalajñāna rūpī nētra sē sampūrṇa lōka kō dēkhanēvālē! Karmādika dvārā haraṇa sē rahita! Śabdarahita tathā raṅga sē rahita aisē hē mōharahita! Parama viśud’dha sid’dhōṁ kē samūha! (Hama para) prasanna hō’iyē |5|

रजोमल-खेद-विमुक्त विगात्र, निरंतर नित्य सुखामृत-पात्र |
सुदर्शन राजित नाथ विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ||

Rajōmala-khēda-vimukta vigātra, nirantara nitya sukhāmr̥ta-pātra |
Sudarśana rājita nātha vimōha, prasīda viśud’dha susid’dha-samūha ||

अर्थदोषआवरण तथा खेदरहित! हे अशरीरी! हे निरंतर! समय के अन्तररहित! सुखरूपी अमृत के पात्र! हे सम्यग्दर्शन या केवलदर्शन से शोभायमान हे संसार के स्वामी! हे मोहरहित परम पवित्रता युक्त सिद्धों के समूह! (हम पर) प्रसन्नता धारण कीजिए।६।
ArthaDōṣa-āvaraṇa tathā khēdarahita! Hē aśarīrī! Hē nirantara! Samaya kē antararahita! Sukharūpī amr̥ta kē pātra! Hē samyagdarśana yā kēvaladarśana sē śōbhāyamāna hē sansāra kē svāmī! Hē mōharahita parama pavitratā yukta sid’dhōṁ kē samūha! (Hama para) prasannatā dhāraṇa kīji’ē. |6|

नरामर-वंदित निर्मल-भाव, अनंत मुनीश्वर पूज्य विहाव |
सदोदय विश्व महेश विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ||

Narāmara-vandita nirmala-bhāva, ananta munīśvara pūjya vihāva |
Sadōdaya viśva mahēśa vimōha, prasīda viśud’dha susid’dha-samūha ||

अर्थ हे मनुष्य और देवों से पूजनीय! हे समस्त दोषो से मुक्त होने के कारण निर्मल भाववाले हे अनंत मुनीश्वरों से पूज्य! हे विकाररहित! हे सर्वदा उदयस्वरूप! हे समस्त संसार के महास्वामिन्! हे विमोह! हे परमपवित्र सिद्धों के समूह! (हम पर) प्रसन्नता धारण कीजिए।७।
Artha- Hē manuṣya aura dēvōṁ sē pūjanīya! Hē samasta dōṣō sē mukta hōnē kē kāraṇa nirmala bhāvavālē hē ananta munīśvarōṁ sē pūjya! Hē vikārarahita! Hē sarvadā udayasvarūpa! Hē samasta sansāra kē mahāsvāmin! Hē vimōha! Hē paramapavitra sid’dhōṁ kē samūha! (Hama para) prasannatā dhāraṇa kīji’ē |7|

विदंभ वितृण विदोष विनिद्र, परापर-शंकर सार वितंद्र |
विकोप विरूप विशंक विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ||

Vidambha vitr̥ṇa vidōṣa vinidra, parāpara-śaṅkara sāra vitandra|
Vikōpa virūpa viśaṅka vimōha, prasīda viśud’dha susid’dha-samūha ||

अर्थ हे घमंडरहित! हे तृष्णारहित! द्वेषादिक दोषरहित! हे निद्रारहित! हे स्व तथा पर की महाअशांति के कारक अधर्म का नाश कर धर्मरूपी शांति को करनेवाले! हे आलस्यरहित! हे कोपरहित! हे रूपरहित! हे शंकारहित! हे मोहरहित विशुद्धसिद्धों के समूह! (हम पर) प्रसन्न होइये।८।
Artha Hē ghamaṇḍarahita! Hē tr̥ṣṇārahita! Dvēṣādika dōṣarahita! Hē nidrārahita! Hē sva tathā para kī mahā-aśānti kē kāraka adharma kā nāśa kara dharmarūpī śānti kō karanēvālē! Hē ālasyarahita! Hē kōparahita! Hē rūparahita! Hē śaṅkārahita! Hē mōharahita viśud’dha-sid’dhōṁ kē samūha! (Hama para) prasanna hō’iyē |8|

जरा-मरणोज्झित-वीत-विहार, विचिंतित निर्मल निरहंकार |
अचिन्त्य-चरित्र विदर्प विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ||

Jarā-maraṇōjjhita-vīta-vihāra, vicintita nirmala nirahaṅkāra |
Acintya-caritra vidarpa vimōha, prasīda viśud’dha susid’dha-samūha ||

अर्थ हे वृद्धावस्था तथा मरणदशा को पार करनेवाले! हे गमनरहित! चिन्तारहित! हे अज्ञानादिक आत्मीय मैल से रहित! हे अहंकाररहित! अचिंत्य चारित्र के धारक! हे दर्परहित! हे मोहरहित! परम पवित्र सिद्धों के संघ! (हम पर) प्रसन्नता धारण कीजिए।९।
ArthaHē vr̥d’dhāvasthā tathā maraṇadaśā kō pāra karanēvālē! Hē gamanarahita! Cintārahita! Hē ajñānādika ātmīya maila sē rahita! Hē ahaṅkārarahita! Acintya cāritra kē dhāraka! Hē darparahita! Hē mōharahita! Parama pavitra sid’dhōṁ kē saṅgha! (Hama para) prasannatā dhāraṇa kīji’ē |9|

विवर्ण विगंध विमान विलोभ, विमाय विकाय विशब्द विशोभ |
अनाकुल केवल सर्व विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ||

Vivarṇa vigandha vimāna vilōbha, vimāya vikāya viśabda viśōbha |
Anākula kēvala sarva vimōha, prasīda viśud’dha susid’dha-samūha ||

अर्थ हे श्वेतपीतादिक वर्णरहित! हे गंधरहित! हे छोटेबड़े हल्केभारी आदि परिमान से रहित! हे लोभरहित! हे मायारहित! हे शरीररहित! हे शब्दरहित! हे कृत्रिम शोभारहित! हे आकुलतारहित! सबका हित करनेवाले! मोहरहित परम पवित्र सिद्धों के समूह! (हम पर) प्रसन्नता धारण कीजिए।१०।
ArthaHē śvēta-pītādika varṇarahita! Hē gandharahita! Hē chōṭē-baṛē halkē-bhārī ādi parimāna sē rahita! Hē lōbharahita! Hē māyārahita! Hē śarīrarahita! Hē śabdarahita! Hē kr̥trima śōbhārahita! Hē ākulatārahita! Sabakā hita karanēvālē! Mōharahita parama pavitra sid’dhōṁ kē samūha! (Hama para) prasannatā dhāraṇa kīji’ē |10| 

(घत्ता मालिनी छन्द)
असम – समयसारं चारु – चैतन्य – चिह्नम् |
पर – परणति – मुक्तं पद्मनंदीन्द्र – वन्द्यम् ||
निखिल – गुण – निकेतं सिद्ध-चक्रं विशुद्धम् |
स्मरति नमति यो वा स्तौति सोऽभ्येति मुक्तिम् ||

ॐ ह्रीं श्री सिद्धचक्राधिपतये सिद्धपरमेष्ठिने जयमाला पूर्णार्घ्यम निर्वपामीति स्वाहा
(Ghattā mālinī chanda)
asama – samayasāraṁ cāru – caitan’ya – cihnam |
Para – paraṇati – muktaṁ padmanandīndra – vandyam ||
Nikhila – guṇa – nikētaṁ sid’dha-cakraṁ viśud’dham |
Smarati namati yō vā stauti sō̕bhyēti muktim ||

Ōṁ hrīṁ śrī sid’dhacakrādhipatayē sid’dhaparamēṣṭhinē jaimala pūrṇārghyam nirvapāmīti svāhā|
अर्थइसप्रकार जो मनुष्य असम (असाधारण) अर्थात् संसारी आत्माओं से भिन्न, समयसारस्वरूप, सुन्दर निर्मलचेतना जिनका चिह्न है, जड़द्रव्य के परिणमन से रहित तथा पद्मनंदि देव मुनि द्वारा वंदनीय एवं समस्त गुणों के घररूप सिद्धमंडल को जो स्मरण करता है, नमस्कार करता है तथा उनका स्तवन करता है, वह मोक्ष को पा लेता है।
ArthaIsaprakāra jō manuṣya asama (asādhāraṇa) arthāt sansārī ātmā’ōṁ sē bhinna, samayasāra-svarūpa, sundara nirmala-cētanā jinakā cihna hai, jaṛa- dravya kē pariṇamana sē rahita tathā padmanandi dēva muni dvārā vandanīya ēvaṁ samasta guṇōṁ kē ghara-rūpa sid’dhamaṇḍala kō jō smaraṇa karatā hai, namaskāra karatā hai tathā unakā stavana karatā hai, vaha mōkṣa kō pā lētā hai.
(अडिल्ल छन्द)
अविनाशी अविकार परम-रस-धाम हो |
समाधान सर्वज्ञ सहज अभिराम हो ||
शुद्ध बुद्ध अविरुद्ध अनादि अनंत हो |
जगत-शिरोमणि सिद्ध सदा जयवंत हो ||१||

(Aḍilla chanda)
avināśī avikāra parama-rasa-dhāma hō |
Samādhāna sarvajña sahaja abhirāma hō ||
Śud’dha bud’dha avirud’dha anādi ananta hō |
Jagata-śirōmaṇi sid’dha sadā jayavanta hō ||1||

अर्थ हे भगवान्! आप अविनाशी, अविकार, अनुपम सुख के स्थान, मोक्ष स्थान में रहनेवाले, सर्वज्ञ तथा स्वाभाविक गुणों में रमण करनेवाले हो और निर्मल ज्ञानधारी आत्मिक गुणों के अनुकूल तथा अनादि और अनंत हो। हे संसार के शिरोमणि सिद्ध भगवान्! आपकी सदा जय होवे।
Artha- Hē bhagavān! Āpa avināśī, avikāra, anupama sukha kē sthāna, mōkṣasthāna mēṁ rahanēvālē, sarvajña tathā svābhāvik guṇōṁ mēṁ ramaṇ karanē vālē hō aura nirmala jñānadhārī ātmika guṇōṁ kē anukūla tathā anādi aura ananta hō. Hē sansāra kē śirōmaṇi sid’dha bhagavān! Āpakī sadā jaya hōvē|

ध्यान अग्निकर कर्म-कलंक सबै दहे |
नित्य निरंजन देव स्वरूपी ह्वै रहे ||
ज्ञायक ज्ञेयाकार ममत्व-निवार के |
सो परमातम सिद्ध नमूँ सिर नायके ||२||

Dhyāna agnikara karma-kalaṅka sabai dahē |
Nitya niran̄jana dēva svarūpī hvai rahē ||
Jñāyaka jñēyākāra mamatva-nivāra kē |
Sō paramātama sid’dha namūm̐ sira nāyakē ||2||

अर्थजिन्होंने शुक्लध्यानरूपी अग्नि से समस्त कर्मरूपी कलंक को जला दिया, जो नित्य निर्दोष देवरूप हो गये, जानने योग्य जाननेवाले का भेद मिटाकर उन सिद्धपरमात्मा को सिर झुकाकर नमन करता हूँ।
ArthaJinhōnnē śukladhyānarūpī agni sē samasta karmarūpī kalaṅka kō jalā diyā, jō nitya nirdōṣa dēvarūpa hō gayē, jānanē yōgya va jānanēvālē kā bhēd miṭākara una sid’dha-paramātmā kō sir jhukākara namana karatā hūm̐ |

(दोहा)
अविचल ज्ञान-प्रकाशतैं, गुण-अनंत की खान |
ध्यान धरे सो पाइए, परम सिद्ध-भगवान् ||३||

(Dōhā)
Avicala jñāna-prakāśataiṁ, guṇa-ananta kī khāna |
Dhyāna dharē sō pā’i’ē, parama sid’dha-bhagavān ||3||

अर्थजो निश्चल केवलज्ञान से प्रकाशमान है, अनंत गुणों के खान स्वरूप है, ऐसे पूज्यनीय सिद्ध भगवान् को केवल ध्यान द्वारा ही पा सकते हैं।
ArthaJō niścala kēvalajñāna sē prakāśamāna hai, ananta guṇōṁ kē khāna svarūpa hai, aisē pūjyanīya sid’dha bhagavān kō kēvala dhyāna dvārā hī pā sakatē haiṁ |

अविनाशी आनंदमय, गुणपूरण भगवान् |
शक्ति हिये परमात्मा, सकल पदारथ जान ||४||

Avināśī ānandamaya, guṇapūraṇa bhagavān |
Śakti hiyē paramātmā, sakala padāratha jāna ||4||

अर्थसमस्त पदार्थों को जानने के लिये अविनाशी, आनंदस्वरूप, गुणों से परिपूर्ण परमात्मा की शक्ति हृदय में धारण करो।
ArthaSamasta padārthōṁ kō jānanē kē liyē avināśī, ānandasvarūpa, guṇōṁ sē paripūrṇa paramātmā kī śakti hr̥daya mēṁ dhāraṇa karō |

।।इत्याशीर्वाद: पुष्पांजलिं क्षिपामि।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ Kṣipami ||

* * * A * * *