श्री विमलनाथ-जिन पूजा Srī Vimalanātha-Jina Pūjā

श्री विमलनाथ-जिन पूजा Srī Vimalanātha-Jina Poojā


 
pdf Audio pdf PDF
 
(पूजन विधि निर्देश)
(Poojan Procedure Guide)
सहस्रार-दिवि त्यागि, नगर-कम्पिला जनम लिय |
कृत-वर्मा-नृप-नंद, मातु-जयश्यामा धर्मप्रिय |
तीन लोक वर-नंद, विमल-जिन विमल विमलकर |
थापूं चरन-सरोज, जजन के हेतु भाव धर ||

ॐ ह्रीं श्री विमलनाथजिनेन्द्र! अत्र अवतरत अवतरत संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्री विमलनाथजिनेन्द्र! अत्र तिष्ठत तिष्ठत ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्री विमलनाथजिनेन्द्र! अत्र मम सन्निहितो भवत भवत वषट्! (सन्निधिकरणम्)

Sahasrāra-divi tyāgi, nagara-kampilā janama liya |
Kr̥ta-varmā-nr̥pa-nanda, mātu-jayashyāmā dharmapriya |
Tīna lōka vara-nanda, vimala-jina vimala vimalakara |
Thāpūṁ carana-sarōja, jajana kē hētu bhāva dhara ||

Ōṁ hrīṁ śrī vimalanāthajinēndra! Atra avatarata avatarata sanvauṣaṭ! (āhvānanam)
Ōṁ hrīṁ śrī vimalanāthajinēndra! Atra tiṣṭhata tiṣṭhata ṭha: tha:! (Sthāpanam)
Ōṁ hrīṁ śrī vimalanāthajinēndra! Atra mama sannihitō bhavata bhavata vaṣaṭ (sannidhikaraṇam)

 
(सोरठा छन्द)
(Sōraṭhā chanda)
कंचन-झारी धारि, पदम-द्रह को नीर ले।
तृषा-रोग निरवारि, विमल विमल-गुन पूजिये।।

ॐ ह्रीं श्री विमलनाथजिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Kan̄cana-jhārī dhāri, padama-draha kō nīra lē |
Tr̥ṣā-rōga niravāri, vimala vimala-guna pūjiyē ||

Ōṁ hrīṁ śrī vimalanāthajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|
 
मलयागिर करपूर, देव-वल्लभा-संग घसि |
हरि मिथ्यातम-भूर, विमल-विमल-गुन जजत हूँ ||

ॐ ह्रीं श्री विमलनाथजिनेन्द्राय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Malayāgira karapūra, dēva-vallabhā-saṅga ghasi |
Hari mithyātama-bhūra, vimala-vimala-guna jajat hūṁ ||

Ōṁ hrīṁ śrī vimalanāthajinēndrāya sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|
 
बासमती सुखदास, स्वेत निशपति को हँसे |
पूरे वाँछित आस, विमल विमल-गुन जजत ही ||

ॐ ह्रीं श्री विमलनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Bāsamatī sukhadāsa, svēta niśapati kō ham̐se |
Pūrē vām̐chita āsa, vimala vimala-guna jajata hī ||

Ōṁ hrīṁ śrī vimalanāthajinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|
 
पारिजात मंदार, संतानक सुरतरु-जनित |
जजूं सुमन भरि-थार, विमल-विमल-गुन मदनहर ||

ॐ ह्रीं श्री विमलनाथजिनेन्द्राय कामबाण- विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Pārijāta mandāra, santānaka surataru-janita |
Jajūṁ sumana bhari-thāra, vimala-vimala-guna madanahara ||

Ōṁ hrīṁ śrī vimalanāthajinēndrāya kāmabāṇa- vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|
 
नव्य गव्य रसपूर, सुवरण-थाल भराय के |
छुधा-वेदनी चूर, जजूं विमल-पद विमल-गुन ||

ॐ ह्रीं श्री विमलनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Navya gavya rasapūra, suvaraṇa-thāla bharāya kē |
Chudhā-vēdanī cūra, jajūṁ vimala-pada vimala-guna ||

Ōṁ hrīṁ śrī vimalanāthajinēndrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|
 
माणिक-दीप अखंड, गो छार्इ वर गो दशों |
हरो मोहतम-चंड, विमल-विमल-मति के धनी ||

ॐ ह्रीं श्री विमलनाथजिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Māṇika-dīpa akhaṇḍa, gō chāi vara gō daśōṁ |
Harō mōhatama-caṇḍa, vimala-vimala-mati kē dhanī ||

Ōṁ hrīṁ śrī vimalanāthajinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|
 
अगुरु तगर घनसार, देवदारु कर चूर वर |
खेऊं वसु-अरि जार, विमल विमल-पद-पद्म-ढिंग ||

ॐ ह्रीं श्री विमलनाथजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Aguru tagara ghanasāra, dēvadāru kara cūra vara |
Khēūṁ vasu-ari jāra, vimala vimala-pada-padma-ḍhiṅga ||

Ōṁ hrīṁ śrī vimalanāthajinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|
 
श्रीफल सेब अनार, मधुर रसीले पावने |
जजूं विमल-पद सार, विघ्न हरे शिवफल करे ||

ॐ ह्रीं श्री विमलनाथजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Śrīphala sēba anāra, madhura rasīlē pāvanē |
Jajūṁ vimala-pada sāra, vighna harē śivaphala karē ||

Ōṁ hrīṁ śrī vimalanāthajinēndrāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|
 
आठों दरब संवार, मन-सुखदायक पावने |
जजूं अरघ भर थार, विमल विमल-शिवतिय-रमण ||

ॐ ह्रीं श्री विमलनाथजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Āṭhōṁ daraba sanvāra, mana-sukhadāyaka pāvanē |
Jajūṁ aragha bhara thāra, vimala vimala-śivatiya-ramaṇa ||

Ōṁ hrīṁ śrī vimalanāthajinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|
 
पंचकल्याणक अर्घ्यावली
Pan̄cakalyāṇaka arghyāvalī

 
(छन्द द्रुतविलम्बित तथा सुन्दरी-वर्ण १२)
(chanda drutavilambita tathā sundarī-varṇa 12)
गरभ जेठ-बदी-दसमी भनो, परम-पावन सो दिन शोभनो |
करत सेव सची जननी-तणी, हम जजें पद-पद्म शिरोमणी ||

ॐ ह्रीं ज्येष्ठकृष्ण-दशम्यां गर्भमंगल-प्राप्ताय श्रीविमलनाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।१।
Garabha jēṭha-badī-dasamī bhanō, parama-pāvana sō dina śōbhanō |
Karata sēva sacī jananī-taṇī, hama jajēṁ pada-padma śirōmaṇī ||

Ōṁ hrīṁ jyēṣṭhakr̥ṣṇa-daśamyāṁ garbhamaṅgala-prāptāya śrīvimalanātha jinēndrāya arghyaṁ nirvapāmīti svāhā |1|
 
शुकल-माघ-तुरी तिथि जानिये, जनम-मंगल ता दिन मानिये |
हरि तबै गिरिराज-विषै जजे, हम समर्चत आनंद को सजे ||

ॐ ह्रीं माघशुक्ल-चतुर्थ्यां जन्ममंगल-प्राप्ताय श्रीविमलनाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।२।
Śukala-māgha-turī tithi jāniyē, janama-maṅgala tā dina māniyē |
Hari tabai girirāja-viṣai jajē, hama samarcata ānanda kō sajē ||

Ōṁ hrīṁ māghaśukla-caturthyāṁ janmamaṅgala-prāptāya śrīvimalanātha jinēndrāya arghyaṁ nirvapāmīti svāhā |2|
 
तप धरे सित-माघ-तुरी भली, निज-सुधातम ध्यावत हैं रली |
हरि फनेश नरेश जजें तहाँ, हम जजें नित आनंद सों इहाँ ||

ॐ ह्रीं माघशुक्ल-चतुर्थ्यां तपोमंगल-प्राप्ताय श्रीविमलनाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।३।
Tapa dharē sita-māgha-turī bhalī, nija-sudhātama dhyāvata haiṁ ralī |
Hari phanēśa narēśa jajēṁ tahām̐, hama jajēṁ nita ānanda sōṁ ihām̐ ||

Ōṁ hrīṁ māghaśukla-caturthyāṁ tapōmaṅgala-prāptāya śrīvimala nātha jinēndrāya arghyaṁ nirvapāmīti svāhā |3|
 
विमल-माघ-रसी हनि घातिया, विमलबोध लयो सब भासिया |
विमल अर्घ चढ़ाय जजूं अबै, विमल-आनंद देहु हमें सबै ||

ॐ ह्रीं माघशुक्ल-षष्ठ्यां केवलज्ञान-प्राप्ताय श्रीविमलनाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।४।
Vimala-māgha-rasī hani ghātiyā, vimalabōdha layō saba bhāsiyā |
Vimala argha caṛhāya jajōṁ abai, vimala-ānanda dēhu hamēṁ sabai ||

Ōṁ hrīṁ māghaśukla-ṣaṣṭhyāṁ kēvalajñāna-prāptāya śrīvimalanātha jinēndrāya arghyaṁ nirvapāmīti svāhā.|4|
 
भ्रमरसाढ़-छती अति-पावनो, विमल सिद्ध भये मन-भावनो |
गिर-समेद हरी तित पूजिया, हम जजें इत हर्ष धरें हिया ||

ॐ ह्रीं आषाढ़कृष्ण-षष्ठ्यां मोक्षमंगल-प्राप्ताय श्रीविमलनाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ५।
Bhramarasāṛha-chatī ati-pāvanō, vimala sid’dha bhayē mana-bhāvanō |
Gira-samēda harī tita pūjiyā, hama jajeṁ ita harṣa dhareṁ hiyā ||

Ōṁ hrīṁ āshāṛhakr̥ṣṇa-ṣaṣṭhyāṁ mōkṣamaṅgala-prāptāya śrīvimala nātha jinēndrāya arghyaṁ nirvapāmīti svāhā |5|
 
जयमाला
Jayamālā

 
(दोहा)
(dōhā)
गहन चहत उड़गन गगन, छिति-तिथि के छहँ जेम |
तिमि गुन-वरनन-वरनन-माँहि होय तव केम |१|

Gahana cahata uṛagana gagana, chiti-tithi kē chaham̐ jēma |
Timi guna-varanana-varanana-mām̐hi hōya tava kēma |1|

 
साठ-धनुष तन-तुंग है, हेम-वरन अभिराम |
वर वराह-पद अंक लखि, पुनि पुनि करूं प्रणाम |२|

Sāṭha-dhanuṣa tana-tuṅga hai, hēma-varana abhirāma |
Vara varāha-pada aṅka lakhi, puni puni karūṁ praṇāma |2|

 
(छन्द तोटक-वर्ण १२ )
(Chanda tōṭaka-varṇa 12)
जय केवलब्रह्म अनंतगुनी, तुम ध्यावत शेष-महेश-मुनी |
परमातम पूरन पाप हनी, चित-चिंतत-दायक इष्ट-धनी |३|

Jaya kēvalabrahma anantagunī, tuma dhyāvata śēṣa-mahēśa-munī |
Paramātama pūrana pāpa hanī, cita-cintata-dāyaka iṣṭa-dhanī |3|

 
भव-आतप-ध्वसन इंदुकरं, वर सार रसायन शर्मभरं |
सब जन्म-जरा-मृतु दाहहरं, शरनागत-पालन नाथ वरं |४|
Bhava-ātapa-dhvasana indukaraṁ, vara sāra rasāyana śarmabharaṁ |
Saba janma-jarā-mr̥tu dāhaharaṁ, śaranāgata-pālana nātha varaṁ |4|
 
नित संत तुम्हें इन नामनि-तें, चित-चिन्तत हैं गुनमाननि तें |
अमलं अचलं अटलं अतुलं, अरलं अछलं अथलं अकुलं |५|
Nita santa tumhēṁ ina nāmani-teṁ, cita-cintata haiṁ gunamānani teṁ |
Amalaṁ acalaṁ aṭalaṁ atulaṁ, aralaṁ achalaṁ athalaṁ akulaṁ |5|
 
अजरं अमरं अहरं अडरं, अपरं अभरं अशरं अनरं |
अमलीन अछीन अरीन हने, अमतं अगतं अरतं अघने |६|
Ajaraṁ amaraṁ aharaṁ aḍaraṁ, aparaṁ abharaṁ aśaraṁ anaraṁ |
Amalīna achīna arīna hanē, amataṁ agataṁ arataṁ aghanē |6|
 
अछुधा अतृषा अभयातम हो, अमदा अगदा अवदातम हो |
अविरुद्ध अक्रुद्ध अमनाधुना, अतलं असलं अन-अंत गुना |७|
Achudhā atr̥ṣā abhayātama hō, amadā agadā avadātama hō |
Avirud’dha akrud’dha amanādhunā, atalaṁ asalaṁ ana-anta gunā |7|
 
अरसं सरसं अकलं सकलं, अवचं सवचं अमचं सबलं |
इन आदि अनेक-प्रकार सही, तुमको जिन सन्त जपें नित ही |८|
Arasaṁ sarasaṁ akalaṁ sakalaṁ, avacaṁ savacaṁ amacaṁ sabalaṁ |
Ina ādi anēka-prakāra sahī, tumakō jina santa japēṁ nita hī |8|
 
अब मैं तुमरी शरना पकरी, दु:ख दूर करो प्रभुजी हमरी |
हम कष्ट सहे भव-कानन में, कुनिगोद तथा थल आनन मैं |९|
Aba maiṁ tumarī śaranā pakarī, du:Kha dūra karō prabhujī hamarī |
Hama kaṣṭa sahē bhava-kānana mēṁ, kunigōda tathā thala ānana maiṁ |9|
 
तित जामन-मर्न सहे जितने, कहि केम सकें तुम सों तितने |
सुमुहूरत अंतरमाँहिं धरे, छह त्रै त्रय छ: छहकाय खरे |१०|
Tita jāmana-marna sahē jitanē, kahi kēma sakēṁ tuma sōṁ titanē |
Sumuhūrata antaramām̐hiṁ dharē, chaha trai traya cha: Chahakāya kharē |10|
 
छिति वह्नि वयारिक साधरनं, लघु थूल विभेदनि-सों भरनं |
परतेक वनस्पति ग्यार भये, छैः हजार दुवादश-भेद लये |११|
Chiti vahni vayārika sādharanaṁ, laghu thūla vibhēdani-sōṁ bharanaṁ |
Paratēka vanaspati gyāra bhayē, chaiḥ hajāra duvādaśa-bhēda layē |11|
 
सब द्वै त्रय भू षट् छ: सु भया, इक-इन्द्रिय की परजाय लया |
जुग-इन्द्रिय काय असी गहियो, तिय-इन्द्रिय साठनि में रहियो |१२|
Saba dvai traya bhū ṣaṭ cha: Su bhayā, ika-indriya kī parajāya layā |
Juga-indriya kāya asī gahiyō, tiya-indriya sāṭhani mēṁ rahiyō |12|
 
चतुरिंद्रिय चालिस-देह धरा, पन-इन्द्रिय के चवबीस वरा |
सब ये तन धार तहाँ सहियो, दु:ख घोर चितारित जात हियो |१३|
Caturindriya cālisa-dēha dharā, pana-indriya kē cavabīsa varā |
Saba yē tana dhāra tahām̐ sahiyō, du:Kha ghōra citārita jāta hiyō |13|
 
अब मो अरदास हिये धरिये, सुखदंद सबै अब ही हरिये |
मनवाँछित कारज सिद्ध करो, सुखसार सबै घर रिद्ध भरो |१४|

Aba mō aradāsa hiyē dhariyē, sukhadanda sabai aba hī hariyē |
Manavām̐chita kāraja sid’dha karō, sukhasāra sabai ghara rid’dha bharō |14|

 
(घत्ता)
(Ghattā)
जय विमलजिनेशा, नुतनाकेशा, नागेशा नरर्इश सदा |
भवताप अशेषा, हरन निशेशा, दाता चिन्तित-शर्म सदा |१५|

Jaya vimalajinēśā, nutanākēśā, nāgēśā narareśa sadā |
Bhavatāpa aśēṣā, harana niśēśā, dātā cintita-śarma sadā |15|

ॐ ह्रीं श्रीविमलनाथजिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।।
Ōṁ hrīṁ śrīvimalanāthajinēndrāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā ||

 
(दोहा)
(Dōhā)
श्रीमत विमल-जिनेशपद, जो पूजें मन लाय |
पूजें वाँछित आश तसु, मैं पूजूं गुन गाय ||

Srīmata vimala-jinēśapada, jō pūjēṁ mana lāya |
Pūjēṁ vām̐chita āśa tasu, maiṁ pūjūṁ guna gāya ||


।। इत्याशीर्वाद: पुष्पांजलिं क्षिपामि ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipāmi ||

* * * A * * *