महावीराष्टक-स्तोत्रम् Mahaviraastak Stotram

महावीराष्टक-स्तोत्रम्Mahāvīrāṣṭaka-Stōtram

कविश्री भागचंद्र
Kaviśrī Bhāgacandra

 
pdf Audio pdf PDF
 
(शिखरिणी छन्द)
(śikhariṇī chanda)
यदीये चैतन्ये मुकुर इव भावाश्चिदचित:,
समं भान्ति ध्रौव्य-व्यय-जनि-लसन्तो·न्तरहिता: |
जगत्साक्षी मार्ग-प्रकटनपरो भानुरिव यो,
महावीर-स्वामी नयन-पथ-गामी भवतु मे ||१||

Yadīyē caitan’yē mukura iva bhāvāścidacita:,
Samaṁ bhānti dhrauvya-vyaya-jani-lasantō•ntarahitā: |
Jagatsākṣī mārga-prakaṭanaparō bhānuriva yō,
mahāvīra-svāmī nayana-patha-gāmī bhavatu mē ||1||

 
अताम्रं यच्चक्षु: कमल-युगलं स्पन्द-रहितम्,
जनान्कोपापायं प्रकटयति बाह्यान्तरमपि |
स्फुटं मूर्तिर्यस्य प्रशमितमयी वातिविमला,
महावीर-स्वामी नयन-पथ-गामी भवतु मे ||२||

Atāmraṁ yaccakṣu: Kamala-yugalaṁ spanda-rahitam,
janānkōpāpāyaṁ prakaṭayati bāhyābhyantaramapi |
Sphuṭaṁ mūrtiryasya praśamitamayī vātivimalā,
mahāvīra-svāmī nayana-patha-gāmī bhavatu mē ||2||

 
नमन्नाकेन्द्राली-मुकुट-मणि-भा-जाल-जटिलम्,
लसत्पादाम्भोज-द्वयमिह यदीयं तनुभृताम् |
भवज्ज्वाला-शान्त्यै प्रभवति जलं वा स्मृतमपि,
महावीर-स्वामी नयन-पथ-गामी भवतु मे ||३||

Namatrākēndrālī-mukuṭa-maṇi-bhā jāla-jaṭilam,
lasatpādāmbhōja-dvayamiha yadīyaṁ tanubhr̥tām |
Bhavajjvālā-śāntyai prabhavati jalaṁ vā smr̥tamapi,
Mahāvīra-svāmī nayana-patha-gāmī bhavatu mē ||3||

 
यदर्चा-भावेन प्रमुदित-मना दर्दुर इह,
क्षणादासीत्स्वर्गी गुण-गण-समृद्ध: सुख-निधि: |
लभन्ते सद्भक्ता: शिव-सुख-समाजं किमु तदा,
महावीर-स्वामी नयन-पथ-गामी भवतु मे ||४||

Yadarcā-bhāvēna pramudita-manā dardura iha,
Kṣaṇādāsītsvargī guṇa-gaṇa-samr̥d’dha: Sukha-nidhi: |
Labhantē sadbhaktā: Śiva-sukha-samājaṁ kimu tadā,
Mahāvīra-svāmī nayana-patha-gāmī bhavatu mē ||4||

 
कनत्स्वर्णाभासोऽप्यपगत-तनुर्ज्ञान-निवहो,
विचित्रात्माप्येको नृपति-वर-सिद्धार्थ-तनय: |
अजन्मापि श्रीमान् विगत-भव-रागोऽद्भुत-गतिर्,
महावीर-स्वामी नयन-पथ-गामी भवतु मे ||५||

Kanatsvarṇābhāsōapyapagata-tanurjñāna-nivahō,
Vicitrātmāpyēkō nr̥pati-vara-sid’dhārtha-tanaya: |
Ajanmāpi śrīmān vigata-bhava-rāgōadbhuta-gatir,
Mahāvīra-svāmī nayana-patha-gāmī bhavatu mē ||5||

 
यदीया वाग्गङ्गा विविध-नय-कल्लोल-विमला,
वृहज्ज्ञानाभ्भोभिर्जगति जनतां या स्नपयति |
इदानीमप्येषा बुध-जन-मरालै: परिचिता,
महावीर-स्वामी नयन-पथ-गामी भवतु मे ||६||

Yadīyā vāggaṅgā vividha-naya-kallōla-vimalā,
Vr̥hajjñānāṁbhōbhirjagati janatāṁ yā snapayati |
Idānīmapyēṣā budha-jana-marālai: Paricitā,
Mahāvīra-svāmī nayana-patha-gāmī bhavatu mē ||6||

 
अनिर्वारोद्रेकस्त्रिभुवन-जयी काम-सुभट:,
कुमारावस्थायामपि निज-बलाद्येन विजित: |
स्फुरन्नित्यानन्द-प्रशम-पद-राज्याय स जिन:,
महावीर-स्वामी नयन-पथ-गामी भवतु मे ||७||

Anirvārōdrēkastribhuvana-jayī kāma-subhaṭa:,
Kumārāvasthāyāmapi nija-balādyēna vijita: |
Sphurannityānanda-praśama-pada-rājyāya sa jina:,
Mahāvīra-svāmī nayana-patha-gāmī bhavatu mē ||7||

 
महामोहातंक-प्रशमन-पराकस्मिकभिषक्,
निरापेक्षो बन्धुर्विदित-महिमा मंगलकर: |
शरण्य: साधूनां भव-भयभृतामुत्तमगुणो,
महावीर-स्वामी नयन-पथ-गामी भवतु मे ||८||

Mahāmōhātaṅka-praśamana-parākasmika-bhiṣak,
Nirāpēkṣō bandhurvidita-mahimā maṅgalakara: |
Śaraṇya: Sādhūnāṁ bhava-bhayabhr̥tāmuttamaguṇō,
Mahāvīra-svāmī nayana-patha-gāmī bhavatu mē ||8||

 
(अनुष्टुप्)
(Anuṣṭup)
महावीराष्टकं स्तोत्रं भक्त्या ‘भागेन्दुना’ कृतम् |
य: पठेच्छ्रुणेच्चापि स याति परमां गतिम् ||

Mahāvīrāṣṭakaṁ stōtraṁ bhaktyā ‘bhāgēndunā’ kr̥tam |
Ya: Paṭhēcchruṇeccāpi sa yāti paramāṁ gatim ||

***A***