तिथि षोडशी (पखवाड़ा) पाठ Tithi Shodashi (Pakhwada) Paath

तिथि षोडशी (पखवाड़ा) पाठTithi Sōḍaśī (Pakhavāṛā) Pāṭha

कविश्री द्यानतराय
Kaviśrī Dyānatarāya

 
(दोहा)
(dōhā)
बानी एक नमो सदा, एक दरब आकाश |
एक धर्म अधर्म दरब, ‘पड़िवा’ शुद्धि प्रकाश ||१||

Bānī ēka namō sadā, ēka daraba ākāśa |
Ēka dharma adharma daraba, ‘paṛivā’ śud’dhi prakāśa ||1||
 
(चौपार्इ छन्द)
(Caupār’i chanda)
‘दोज’ दुभेद सिद्ध संसार, संसारी त्रस-थावर धार |
स्व-पर दया दोनों मन धरो, राग-दोष तजि समता करो ||२||

‘Dōja’ dubhēda sid’dha sansāra, sansārī trasa-thāvara dhāra |
Sva-para dayā dōnōṁ mana dharō, rāga-dōṣa taji samatā karō ||2||
 
‘तीज’ त्रिपात्र-दान नित भजो, तीन-काल सामायिक सजो |
व्यय-उत्पाद-ध्रौव्य पद साध, मन-वच-तन थिर होय समाध ||३||
‘Tīja’ tripātra-dāna nita bhajō, tīna-kāla sāmāyika sajō |
Vyaya-utpāda-dhrauvya pada sādha, mana-vaca-tana thira hōya samādha ||3||
 
‘चौथ’ चार-विधि दान विचार, चारहि आराधना संभार |
मैत्री आदि भावना चार, चार बंधसों भित्र निहार ||४||
‘Cautha’ cāra-vidhi dāna vicāra, cārahi ārādhanā sambhāra |
Maitrī ādi bhāvanā cāra, cāra bandhasōṁ bhitra nihāra ||4||
 
‘पाँचें’ पंच-लब्धि लहि जीव, भज परमेष्ठी-पंच सदीव |
पाँच भेद स्वाध्याय बखान, पाँचों पैताले पहचान ||५||
‘Pām̐cēṁ’ pan̄ca-labdhi lahi jīva, bhaja paramēṣṭhī-pan̄ca sadīva |
Pām̐ca bhēda svādhyāya bakhāna, pām̐cōṁ paitālē pahacāna ||5||
 
‘छठ’ छ: लेश्या के परिनाम, पूजा आदि करो षट्-काम |
पुद्गल के जानो षट्-भेद, छहों काल लखि के सुख वेद ||६||
‘Chaṭha’ cha: Lēśyā kē parināma, pūjā ādi karō ṣaṭ-kāma |
Pudgala kē jānō ṣaṭ-bhēda, chahōṁ kāla lakhi kē sukha vēda ||6||
 
‘सातैं’ सात नरकतैं डरो, सातों खेत धन-जन सों भरो |
सातों नय समझो गुणवंत, सात-तत्त्व सरधा करि संत ||७||
‘Sātaiṁ’ sāta narakataiṁ ḍarō, sātōṁ khēta dhana-jana sōṁ bharō |
Sātōṁ naya samajhō guṇavanta, sāta-tattva saradhā kari santa ||7||
 
‘आठैं’ आठ दरस के अंग, ज्ञान आठ-विधि गहो अभंग |
आठ-भेद पूजा जिनराय, आठ-योग कीजै मन लाय ||८||
‘Āṭhaiṁ’ āṭha darasa kē aṅga, jñāna āṭha-vidhi gahō abhaṅga |
Āṭha-bhēda pūjā jinarāya, āṭha-yōga kījai mana lāya ||8||
 
‘नौमी’ शील बाड़ि नौ पाल, प्रायश्चित नौ-भेद संभाल |
नौ क्षायिक-गुण मन में राख, नौ कषाय की तज अभिलाख ||९||
‘Naumī’ śīla bāṛi nau pāla, prāyaścita nau-bhēda sambhāla |
Nau kṣāyika-guṇa mana mēṁ rākha, nau kaṣāya kī taja abhilākha ||9||
 
‘दशमी’ दश पुद्गल-परजाय, दशों बंधहर चेतनराय |
जनमत दश-अतिशय जिनराज, दशविध-परिग्रह सों क्या काज ||१०||
‘Daśamī’ daśa pudgala-parajāya, daśōṁ bandhahara cētanarāya |
Janamata daśa-atiśaya jinarāja, daśavidha-parigraha sōṁ kyā kāja ||10||
 
‘ग्यारस’ ग्यारह-भाव समाज, सब अहमिंदर ग्यारह-राज |
ग्यारह लोक सुरलोक मँझार, ग्यारह-अंग पढे़ मुनि सार ||११||
‘Gyārasa’ gyāraha-bhāva samāja, saba ahamindara gyāraha-rāja |
Gyāraha lōka suralōka mam̐jhāra, gyāraha-aṅga paḍhē muni sāra ||11||
 
‘बारस’ बारह विधि उपयोग, बारह प्रकृति-दोष का रोग |
बारह चक्रवर्ति लख लेहु, बारह अविरत को तजि देहु ||१२||
‘Bārasa’ bāraha vidhi upayōga, bāraha prakr̥ti-dōṣa kā rōga |
Bāraha cakravarti lakha lēhu, bāraha avirata kō taji dēhu ||12||
 
‘तेरस’ तेरह श्रावक-थान, तेरह-भेद मनुष पहचान |
तेरह राग-प्रकृति सब निंद, तेरह भाव अयोग जिनंद ||१३||
‘Tērasa’ tēraha śrāvaka-thāna, tēraha-bhēda manuṣa pahacāna |
Tēraha rāga-prakr̥ti saba ninda, tēraha bhāva ayōga jinanda ||13||
 
‘चौदश’ चौदह-पूरव जान, चौदह बाहिज-अंग बखान |
चौदह अंतर-परिग्रह डार, चौदह जीवसमास विचार ||१४||
‘Caudaśa’ caudaha-pūrava jāna, caudaha bāhija-aṅga bakhāna |
Caudaha antara-parigraha ḍāra, caudaha jīvasamāsa vicāra ||14||
 
मावस-सम पंद्रह-परमाद, करम-भूमि पंदरह अनाद |
पंच-शरीर पंदरह रूप, पंदरह प्रकृति हरै मुनि-भूप ||१५||
Māvasa-sama pandraha-paramāda, karama-bhūmi pandaraha anāda |
Pan̄ca-śarīra pandaraha rūpa, pandaraha prakr̥ti harai muni-bhūpa ||15||
 
‘पूरनमासी’ सोलह-ध्यान, सोलह-स्वर्ग कहे भगवान् |
सोलह कषाय-राहु घटाय, सोलह-कला-सम भावना भाय ||१७||
‘Pūranamāsī’ sōlaha-dhyāna, sōlaha-svarga kahē bhagavān |
Sōlaha kaṣāya-rāhu ghaṭāya, sōlaha-kalā-sama bhāvanā bhāya ||17||
 
सब चर्चा की चर्चा एक, आतम-आतम पर-पर टेक |
लाख-कोटि ग्रंथन को सार, भेदज्ञान अरु दया विचार ||१७||
Saba carcā kī carcā ēka, ātama-ātama para-para ṭēka |
Lākha-kōṭi granthana kō sāra, bhēdajñāna aru dayā vicāra ||17||
 
गुण-विलास सब तिथि कही, है परमारथरूप |
पढ़े-सुने जो मन धरे, उपजे ज्ञान-अनूप ||
Guṇa-vilāsa saba tithi kahī, hai paramāratharūpa |
Paṛhē-sunē jō mana dharē, upajē jñāna-anūpa ||
 
* * * A * * *