श्री पार्श्वनाथ जिन पूजा (रवीन्द्रजी) Shri Parashavnath Jin Pooja (Ravindra ji)

श्री पार्श्वनाथ जिन पूजाŚrī Pārśvanātha Jina Pūjā

कवि श्री रवीन्द्र
Kavi Srī Ravīndra

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(शंभु छन्द)
हे पार्श्वनाथ! हे पार्श्वनाथ! तुमने हमको यह बतलाया |
निज पार्श्वनाथ में थिरता से, निश्चय सुख होता सिखलाया ||
तुमको पाकर मैं तृप्त हुआ, ठुकराऊं जग की निधि नामी |
हे रवि सम स्वपर प्रकाशक प्रभु! मम हृदय विराजो हे स्वामी ||

ॐ ह्रीं श्री पार्श्वनाथ जिनेन्द्र! अत्र अवतर! अवतर! संवौषट्! (आह्वाननं)
ॐ ह्रीं श्री पार्श्वनाथ जिनेन्द्र! अत्र तिष्ठ! तिष्ठ! ठ:! ठ:! (स्थापनम्)
ॐ ह्रीं श्री पार्श्वनाथ जिनेन्द्र! अत्रा मम सन्निहितो भव! भव! वषट्! (सन्निधिकरणम्)

(Śambhu chanda)
Hē pārśvanātha! Hē pārśvanātha! Tumanē hamakō yaha batalāyā |
Nija pārśvanātha mēṁ thiratā sē, niścaya sukha hōtā sikhalāyā ||
Tumakō pākara maiṁ tr̥pta hu’ā, ṭhukarā’ūṁ jaga kī nidhi nāmī |
Hē ravi sama svapara prakāśaka prabhu! Mama hr̥daya virājō hē svāmī! ||

Ōṁ hrīṁ śrī pārśvanāthajinēndra! Atra avatara! avatara! sanvauṣaṭ! (Āhvānanaṁ)
Ōṁ hrīṁ śrī pārśvanāthajinēndra! Atra tiṣṭha! tiṣṭha! tha:! tha:! (Sthāpanam)
Ōṁ hrīṁ śrī pārśvanāthajinēndra! Atrā mama sannihitō bhava bhava Vaṣaṭ!Sannidhikaraṇam

जड़ जल से प्यास न शान्त हुर्इ, अतएव इसे मैं यहीं तजूँ |
निर्मल जल-सा प्रभु निजस्वभाव, पहिचान उसी में लीन रहूँ ||
तन-मन-धन निज से भिन्न मान, लौकिक वाँछा नहिं लेश रखूँ |
तुम जैसा वैभव पाने को, तव निर्मल चरण-कमल अरचूं ||

ॐ ह्रीं श्री पार्श्वनाथ जिनेन्द्राय जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा।
Jaṛa jala sē pyāsa na śānta hu’i, ata’ēva isē maiṁ yahīṁ tajūm̐ |
Nirmala jala-sā prabhu nijasvabhāva, pahicāna usī mēṁ līna rahūm̐ ||
Tana-mana-dhana nija sē bhinna māna, laukika vām̐chā nahiṁ lēśa rakhūm |
Tuma jaisā vaibhava pānē kō, tava nirmala caraṇa-kamala aracūṁ ||

Ōṁ hrīṁ śrī pārśvanāthajinēndrāya janmajarāmr̥tyuvināśanāya jalaṁ nirvapāmīti svāhā |

चन्दन से शान्ति नहीं होगी, यह अन्तर्दहन जलाता है |
निज अमल भावरूपी चन्दन ही, रागाताप मिटाता है |
तन-मन-धन निज से भिन्न मान, लौकिक वाँछा नहिं लेश रखूँ |
तुम जैसा वैभव पाने को, तव निर्मल चरण-कमल अरचूं |

ॐ ह्रीं श्री पार्श्वनाथ जिनेन्द्राय भवातापविनाशनाय चन्दनं निर्वपामीति स्वाहा।
Candana sē śānti nahīṁ hōgī, yaha antardahana jalātā hai |
Nija amala bhāvarūpī candana hī, rāgātāpa miṭātā hai |
Tana-mana-dhana nija sē bhinna māna, laukika vām̐chā nahiṁ lēśa rakhūm̐ |
Tuma jaisā vaibhava pānē kō, tava nirmala caraṇa-kamala aracūṁ |

Ōṁ hrīṁ śrī pārśvanāthajinēndrāya bhavātāpavināśanāya candanaṁ nirvapāmīti svāhā |

प्रभु उज्ज्वल अनुपम निज स्वभाव ही, एकमात्र जग में अक्षत |
जितने संयोग वियोग तथा, संयोगी भाव सभी विक्षत ||
तन-मन-धन निज से भिन्न मान, लौकिक वाँछा नहिं लेश रखूँ |
तुम जैसा वैभव पाने को, तव निर्मल चरण-कमल अरचूं |

ॐ ह्रीं श्री पार्श्वनाथ जिनेन्द्राय अक्षयपदप्राप्तये अक्षतं निर्वपामीति स्वाहा।
Prabhu ujjvala anupama nija svabhāva hī, ēkamātra jaga mēṁ akṣata |
Jitanē sanyōga viyōga tathā, sanyōgī bhāva sabhī vikṣata ||
Tana-mana-dhana nija sē bhinna māna, laukika vām̐chā nahiṁ lēśa rakhūm̐ |
Tuma jaisā vaibhava pānē kō, tava nirmala caraṇa-kamala aracūṁ |

Ōṁ hrīṁ śrī pārśvanāthajinēndrāya akṣayapadaprāptayē akṣataṁ nirvapāmīti svāhā |

ये पुष्प काम-उत्तेजक हैं, इनसे तो शान्ति नहीं होती |
निज समयसार की सुमन माल ही कामव्यथा सारी खोती ||
तन-मन-धन निज से भिन्न मान, लौकिक वाँछा नहिं लेश रखूँ |
तुम जैसा वैभव पाने को, तव निर्मल चरण-कमल अरचूं |

ॐ ह्रीं श्री पार्श्वनाथ जिनेन्द्राय कामबाणविध्वंसनाय पुष्पं निर्वपामीति स्वाहा।
Yē puṣpa kāma-uttējaka haiṁ, inasē tō śānti nahīṁ hōtī |
Nija samayasāra kī sumana māla hī kāmavyathā sārī khōtī ||
Tana-mana-dhana nija sē bhinna māna, laukika vām̐chā nahiṁ lēśa rakhūm̐ |
Tuma jaisā vaibhava pānē kō, tava nirmala caraṇa-kamala aracūṁ ||

Ōṁ hrīṁ śrī pārśvanāthajinēndrāya kāmabāṇ-vidhvansanāya puṣpaṁ nirvapāmīti svāhā |

जड़ व्यंजन क्षुधा न नाश करें, खाने से बंध अशुभ होता |
अरु उदय में होवे भूख अत:, निज ज्ञान अशन अब मैं करता ||
तन-मन-धन निज से भिन्न मान, लौकिक वाँछा नहिं लेश रखूँ |
तुम जैसा वैभव पाने को, तव निर्मल चरण-कमल अरचूंII |

ॐ ह्रीं श्री पार्श्वनाथ जिनेन्द्राय क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा।
Jaṛa vyan̄jana kṣudhā na nāśa karēṁ, khānē sē bandha aśubha hōtā |
Aru udaya mēṁ hōvē bhūkha ata:, Nija jñāna aśana aba maiṁ karatā ||
Tana-mana-dhana nija sē bhinna māna, laukika vām̐chā nahiṁ lēśa rakhūm̐ |
Tuma jaisā vaibhava pānē kō, tava nirmala caraṇa-kamala aracūṁ ||

Ōṁ hrīṁ śrī pārśvanāthajinēndrāya kṣudhārōg’vināśanāya naivēdyaṁ nirvapāmīti svāhā |

जड़ दीपक से तो दूर रहो, रवि से नहिं आत्म दिखार्इ दे |
निज सम्यक-ज्ञानमयी दीपक ही, मोह-तिमिर को दूर करे ||
तन-मन-धन निज से भिन्न मान, लौकिक वाँछा नहिं लेश रखूँ |
तुम जैसा वैभव पाने को, तव निर्मल चरण-कमल अरचूं |

ॐ ह्रीं श्री पार्श्वनाथ जिनेन्द्राय मोहांधकारविनाशनाय दीपं निर्वपामीति स्वाहा।
Jaṛa dīpaka sē tō dūra rahō, ravi sē nahiṁ ātma dikhā’i dē |
Nija samyaka-jñānamayī dīpaka hī, mōha-timira kō dūra karē ||
Tana-mana-dhana nija sē bhinna māna, laukika vām̐chā nahiṁ lēśa rakhūm̐ |
Tuma jaisā vaibhava pānē kō, tava nirmala caraṇa-kamala aracūṁ ||

Ōṁ hrīṁ śrī pārśvanāthajinēndrāya mōhāndhakāravināśanāya dīpaṁ nirvapāmīti svāhā |

जब ध्यान अग्नि प्रज्ज्वलित होय, कर्मों का ईंधन जले सभी |
दश-धर्ममयी अतिशय सुगंध, त्रिभुवन में फैलेगी तब ही ||
तन-मन-धन निज से भिन्न मान, लौकिक वाँछा नहिं लेश रखूँ |
तुम जैसा वैभव पाने को, तव निर्मल चरण-कमल अरचूं |

ॐ ह्रीं श्री पार्श्वनाथ जिनेन्द्राय अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा।
Jaba dhyāna agni prajjvalita hōya, karmōṁ kā īndhana jalē sabhī |
Daśa-dharmamayī atiśaya sugandha, tribhuvana mēṁ phailēgī taba hī ||
Tana-mana-dhana nija sē bhinna māna, laukika vām̐chā nahiṁ lēśa rakhūm̐ |
Tuma jaisā vaibhava pānē kō, tava nirmala caraṇa-kamala aracūṁ ||

Ōṁ hrīṁ śrī pārśvanāthajinēndrāya aṣṭakarmadahanāya dhūpaṁ nirvapāmīti svāhā |

जो जैसी करनी करता है, वह फल भी वैसा पाता है |
जो हो कर्त्तत्व-प्रमाद रहित, वह मोक्ष महाफल पाता है ||
तन-मन-धन निज से भिन्न मान, लौकिक वाँछा नहिं लेश रखूँ |
तुम जैसा वैभव पाने को, तव निर्मल चरण-कमल अरचूं |

ॐ ह्रीं श्री पार्श्वनाथ जिनेन्द्राय मोक्षफल फलं निर्वपामीति स्वाहा।
Jō jaisī karanī karatā hai, vaha phala bhī vaisā pātā hai |
Jō hō karttatva-pramāda rahita, vaha mōkṣa mahāphala pātā hai ||
Tana-mana-dhana nija sē bhinna māna, laukika vām̐chā nahiṁ lēśa rakhūm̐ |
Tuma jaisā vaibhava pānē kō, tava nirmala caraṇa-kamala aracūṁ ||

Ōṁ hrīṁ śrī pārśvanāthajinēndrāya mōkṣaphala phalaṁ nirvapāmīti svāhā |

है निज आतम स्वभाव अनुपम, स्वभाविक सुख भी अनुपम है
अनुपम सुखमय शिवपद पाऊं, अतएव अर्घ्य यह अर्पित है ||
तन-मन-धन निज से भिन्न मान, लौकिक वाँछा नहिं लेश रखूँ |
तुम जैसा वैभव पाने को, तव निर्मल चरण-कमल अर्चूं |

ॐ ह्रीं श्री पार्श्वनाथ जिनेन्द्राय अनर्घ्यपदप्राप्तये अर्घ्यं निर्वपामीति स्वाहा।
Hai nija ātama svabhāva anupama, svabhāvika sukha bhī anupama hai.
Anupama sukhamaya śivapada pā’ūṁ, ata’ēva arghya yaha arpita hai ||
Tana-mana-dhana nija sē bhinna māna, laukika vām̐chā nahiṁ lēśa rakhūm̐ |
Tuma jaisā vaibhava pānē kō, tava nirmala caraṇa-kamala aracūṁ ||

Ōṁ hrīṁ śrī pārśvanāthajinēndrāya anarghyapadaprāptayē arghyaṁ nirvapāmīti svāhā |

पंचकल्याणक अर्घ्य
Pan̄cakalyāṇaka Arghyavali

(दोहा)
दूज कृष्ण वैशाख को, प्राणत स्वर्ग विहाय |
वामा माता उर वसे, पूजूँ शिव सुखदाय ||

ॐ ह्रीं वैशाख कृष्ण द्वितीयायां गर्भमंगलमण्डिताय श्री पार्श्वनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।
(Dōhā)
Dūja kr̥ṣṇa vaiśākha kō, prāṇata svarga vihāya |
Vāmā mātā ura vasē, pūjūm̐ śiva sukhadāya ||

Ōṁ hrīṁ vaiśākha kr̥ṣṇa dvitīyāyāṁ garbhamaṅgalamaṇḍitāya śrī pārśvanāthajinēndrāya arghyam nirvapāmīti svāha |
पौष कृष्ण एकादशी, सुतिथि महा सुखकार |
अन्तिम जन्म लियो प्रभु, इन्द्र कियो जयकार ||

ॐ ह्रीं पौष कृष्ण-एकादश्यां जन्ममंगलप्राप्ताय श्री पार्श्वनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।
Pauṣa kr̥ṣṇa ēkādaśī, sutithi mahā sukhakāra |
Antima janma liyō prabhu, indra kiyō jayakāra ||

Ōṁ hrīṁ pauṣa kr̥ṣṇa-ēkādaśyāṁ janmamaṅgalaprāptāya śrī pārśvanāthajinēndrāya arghyaṁ nirvapāmīti svāhā |

पौष कृष्ण एकादशी, बारह भावन भाय |
केशलोंच करके प्रभु, धरो योग शिव दाय ||

ॐ ह्रीं पौष कृष्ण-एकादश्यां तपोमंगल मंडिताय श्री पार्श्वनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।
Pauṣa kr̥ṣṇa ēkādaśī, bāraha bhāvana bhāya |
Kēśalōn̄ca karakē prabhu, dharō yōga śivadāya ||

Ōṁ hrīṁ pauṣa kr̥ṣṇa-ēkādaśyāṁ tapōmaṅgala maṇḍitāya śrī pārśvanāthajinēndrāya arghyaṁ nirvapāmīti svāhā |
शुक्लध्यान में होय थिर, जीत उपसर्ग महान |
चैत्र कृष्ण शुभ चौथ को, पायो केवलज्ञान ||

ॐ ह्रीं चैत्र कृष्ण-चतुर्थ्यां केवलज्ञानप्राप्ताय श्री पार्श्वनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।
Śukladhyāna mēṁ hōya thira, jīta upasarga mahāna |
Caitra kr̥ṣṇa śubha cautha kō, pāyō kēvalajñāna ||

Ōṁ hrīṁ caitra kr̥ṣṇa-caturthyāṁ kēvalajñānaprāptāya śrī pārśvanāthajinēndrāya arghyaṁ nirvapāmīti svāhā |
श्रावण शुक्ल सु सप्तमी, पायो पद निर्वाण |
सम्मेदाचल विदित है, तव निर्वाण सुथान |

ॐ ह्रीं श्रावणशुक्लासप्तम्याम् मोक्षमंगलमंडिताय श्रीपार्श्वनाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।
Śrāvaṇa śukla su saptamī, pāyō pada nirvāṇa |
Sam’mēdācala vidita hai, tava nirvāṇa suthāna ||

Ōṁ hrīṁ śrāvaṇaśuklāsaptamyām mōkṣamaṅgalamaṇḍitāya śrī pārśvanātha jinēndrāya arghyaṁ nirvapāmīti svāhā |

जयमाला
Jayamālā
(गीता छन्द)
हे पार्श्व प्रभु! मैं शरण आयो, दर्श कर अति सुख लियो |
चिन्ता सभी मिट गयी मेरी, कार्य सब पूरण भयो ||
चिन्तामणी चिन्तत मिले, तरु कल्प माँगे देत हैं |
तुम पूजते सब पाप भागें, सहज सब सुख देत हैं ||
हे वीतरागी नाथ! तुमको, भी सरागी मानकर |
माँगें अज्ञानी भोग वैभव, जगत में सुख जानकर ||
तव भक्त वाँछा और शंका, आदि दोषों रहित हैं |
वे पुण्य को भी होम करते, भोग फिर क्यों चहत हैं ||
जब नाग और नागिन तुम्हारे, वचन उर धर सुर भये |
जो आपकी भक्ति करें वे, दास उन के भी भये ||
वे पुण्यशाली भक्त जन की, सहज बाध को हरें |
आनन्द से पूजा करें, वाँछा न पूजा की करें ||
हे प्रभो! तव नासाग्र दृष्टि, यह बताती है हमें |
सुख आत्मा में प्राप्त कर लें, व्यर्थ न बाहर में भ्रमें ||
मैं आप सम निज आत्म लखकर, आत्म में थिरता धरूं |
अरु आशा-तृष्णा से रहित, अनुपम अतीन्द्रिय सुख भरूँ ||
जब तक नहीं यह दशा होती, आपकी मुद्रा लखूँ |
जिनवचन का चिन्तन करूँ, व्रत शील संयम रस चखूँ ||
सम्यक्त्व को नित दृढ़ करूँ, पापादि को नित परिहरूँ |
शुभ राग को भी हेय जानूँ, लक्ष्य उसका नहिं करूँ ||
स्मरण ज्ञायक का सदा, विस्मरण पुद्गल का करूँ |
मैं निराकुल निज पद लहूँ प्रभु! अन्य कुछ भी नहिं चहुँ ||

Hē pārśva prabhu! Maiṁ śaraṇa āyō, darśa kara ati sukha liyō |
Cintā sabhī miṭa gayī mērī, kārya saba pūraṇa bhayō ||
Cintāmaṇī cintata milē, taru kalpa mām̐gē dēta haiṁ |
Tuma pūjatē saba pāpa bhāgēṁ, sahaja saba sukha dēta haiṁ ||
Hē vītarāgī nātha! Tumakō, bhī sarāgī mānakara |
Mām̐gēṁ ajñānī bhōga vaibhava, jagata mēṁ sukha jānakara ||
Tava bhakta vām̐chā aura śaṅkā, ādi dōṣōṁ rahita haiṁ |
Vē puṇya kō bhī hōma karatē, bhōga phira kyōṁ cahata haiṁ ||
Jaba nāga aura nāgina tumhārē, vacana ura dhara sura bhayē |
Jō āpakī bhakti karēṁ vē, dāsa una kē bhī bhayē ||
Vē puṇyaśālī bhakta jana kī, sahaja bādha kō harēṁ |
Ānanda sē pūjā karēṁ, vām̐chā na pūjā kī karēṁ ||
Hē prabhō! Tava nāsāgra dr̥ṣṭi, yaha batātī hai hamēṁ |
Sukha ātmā mēṁ prāpta kara lēṁ, vyartha na bāhara mēṁ bhramēṁ ||
Maiṁ āpa sama nija ātma lakhakara, ātma mēṁ thiratā dharūṁ |
Aru āśā-tr̥ṣṇā sē rahita, anupama atīndriya sukha bharūm̐ ||
Jaba taka nahīṁ yaha daśā hōtī, āpakī mudrā lakhūm̐ |
Jinavacana kā cintana karūm̐, vrata śīla sanyama rasa cakhūm̐ ||
Samyaktva kō nita dr̥ṛha karūm̐, pāpādi kō nita pariharūm̐ |
Śubha rāga kō bhī hēya jānūm̐, lakṣya usakā nahiṁ karūm̐ ||
Smaraṇa jñāyaka kā sadā, vismaraṇa pudgala kā karūm̐ |
Maiṁ nirākula nija pada lahūm̐ prabhu! An’ya kucha bhī nahiṁ cahum̐ ||
ॐ ह्रीं श्री पार्श्वनाथजिनेन्द्राय जयमाला अर्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ śrī pārśvanāthajinēndrāya jayamālā arghyaṁ nirvapāmīti svāhā |

(दोहा)
पूज्य ज्ञान वैराग्य है, पूजक श्रद्धावान |
पूजा गुण अनुराग अरु, फल है सुख अम्लान ||

(Dōhā)
Pūjya jñāna vairāgya hai, pūjaka śrad’dhāvāna |
Pūjā guṇa anurāga aru, phala hai sukha amlāna ||
।। पुष्पांजलिं क्षिपामि ।।
|| Puṣpān̄jaliṁ kṣipāmi ||

* * * A * * *