वर्तमान चौबीसी पूजा स्तवन Vartmaan Choubisi Pooja stavan

वर्तमान चौबीसी पूजा स्तवनVartamāna Chaubīsī Pooja Stavana


 
pdf Audio pdf PDF
 
वंदूं पाँचों परमगुरु सुरगुरु-वंदत जास |
विघनहरण मंगलकरण, पूरन परम-प्रकाश |१|
Vanduṁ pām̐cōṁ paramaguru suraguru-vandata jāsa |
Vighanaharaṇa maṅgalakaraṇa, pūrana parama-prakāśa |1|

चौबीसों जिनपति नमूं, नमूं शारदा-माय |
शिवमग-साधक साधु नमि, रच्यो पाठ सुखदाय |२|
Caubīsōṁ jinapati namuṁ, namuṁ śāradā-māya |
Śivamaga-sādhaka sādhu nami, racyō pāṭha sukhadāya |2|
नामावली-स्तोत्र
Nāmāvalī-stōtra
जय जिनंद सुखकंद नमस्ते, जय जिनंद जितफंद नमस्ते |
जय जिनंद परबोध नमस्ते, जय जिनंद जितक्रोध नमस्ते |१|

Jaya jinanda sukhakanda namastē, jaya jinanda jitaphanda namastē |
Jaya jinanda parabōdha namastē, jaya jinanda jitakrōdha namastē |1|

पाप-ताप-हर-इंदु नमस्ते, अर्हवरन-जुतबिंदु नमस्ते |
शिष्टाचार-विशिष्ट नमस्ते, इष्ट-मिष्ट-उत्कृष्ट नमस्ते |२|
Pāpa-tāpa-hara-indu namastē, ar’havarana-jutabindu namastē |
Śiṣṭācāra-viśiṣṭa namastē, iṣṭa-miṣṭa-utkr̥ṣṭa namastē |2|

परम-धर्म-वर-शर्म नमस्ते, मर्म भर्म-हन धर्म नमस्ते |
दृग-विशाल वर-भाल नमस्ते हृदि-दयाल गुण-माल नमस्ते |३|
Parama-dharma-vara-śarma namastē, marma bharma-hana dharma namastē |
Dr̥ga-viśāla vara-bhāla namastē hr̥di-dayāla guṇa-māla namastē |3|

शुद्ध-बुद्ध अविरुद्ध नमस्ते, रिद्धि-सिद्धि वरवृद्धि नमस्ते |
वीतराग-विज्ञान नमस्ते, चिद्विलास धृतध्यान नमस्ते |४|
Śud’dha-bud’dha avirud’dha namastē, rid’dhi-sid’dhi varavr̥d’dhi namastē |
Vītarāga-vijñāna namastē, cidvilāsa dhr̥tadhyāna namastē |4|

स्वच्छ-गुणांबुधि-रत्न नमस्ते, सत्त्व-हितंकर यत्न नमस्ते |
कुनयकरी मृगराज नमस्ते, मिथ्या-खगवर-बाज नमस्ते |५|
Svaccha-guṇāmbudhi-ratna namastē, sattva-hitaṅkara yatna namastē |
Kunayakarī mr̥garāja namastē, mithyā-khagavara-bāja namastē |5|

भव्य-भवोदधितार नमस्ते, शर्मामृत-सितसार नमस्ते |
दरश-ज्ञान-सुख-वीर्य नमस्ते, चतुरानन धरधीर्य नमस्ते |६|
Bhavya-bhavōdadhitāra namastē, śarmāmr̥ta-sitasāra namastē |
Daraśa-jñāna-sukha-vīrya namastē, caturānana dharadhīrya namastē |6|

हरि हर ब्रह्मा विष्णु नमस्ते, मोहमर्द्द-मनु जिष्णु नमस्ते |
महादान महभोग नमस्ते, महाज्ञान महजोग नमस्ते |७|
Hari hara brahmā viṣṇu namastē, mōhamardda-manu jiṣṇu namastē |
Mahādāna mahabhōga namastē, mahājñāna mahajōga namastē |7|

महा-उग्र-तप सूर नमस्ते, महा-मौन गुणभूरि नमस्ते |
धरम-चक्रि वृष-केतु नमस्ते, भवसमुद्र-शतसेतु नमस्ते |८|
Mahā-ugra-tapa sūra namastē, mahā-mauna guṇabhūri namastē |
Dharama-cakri vr̥ṣa-kētu namastē, bhavasamudra-śatasētu namastē |8|

विद्यार्इश मुनीश नमस्ते, इंद्रादिक-नुत शीष नमस्ते |
जय रतनत्रय-राय नमस्ते, सकल-जीव-सुखदाय नमस्ते |९|
Vidyāiśa munīśa namastē, indrādika-nuta śīṣa namastē |
Jaya ratanatraya-rāya namastē, sakala-jīva-sukhadāya namastē |9|

अशरन शरन-सहाय नमस्ते, भव्य सुपंथ लगाय नमस्ते |
निराकार साकार नमस्ते, एकानेक-अधार नमस्ते |१०|
Aśarana śarana-sahāya namastē, bhavya supantha lagāya namastē |
Nirākāra sākāra namastē, ēkānēka-adhāra namastē |10|

लोकालोक-विलोक नमस्ते, त्रिधा सर्व गुणथोक नमस्ते |
सल्ल-दल्ल दल-मल्ल नमस्ते, कल्लमल्ल जित-छल्ल नमस्ते |11|
Lōkālōka-vilōka namastē, tridhā sarva guṇathōka namastē |
Salla-dalla dala-malla namastē, kallamalla jita-challa namastē |11|

भुक्ति-मुक्ति दातार नमस्ते, उक्ति-सुक्ति-श्रृंगार नमस्ते |
गुण-अनंत भगवंत नमस्ते, जै जै जै जयवंत नमस्ते |12|
Bhukti-mukti dātāra namastē, ukti-sukti-śrr̥ṅgāra namastē |
Guṇa-ananta bhagavanta namastē, jai jai jai jayavanta namastē |12|
।। इति पठित्वा जिनचरणाग्रे परिपुष्पांजलिं क्षिपेत् ।।
|| Iti paṭhitvā jinacaraṇāgrē paripuṣpān̄jaliṁ kṣipēt ||

* * * A * * *