श्री सुमतिनाथ-जिन पूजा Shri Sumtinaath Jin Pooja

श्री सुमतिनाथ-जिन पूजाSri Sumatinātha-Jina Poojā


 
pdf Audio pdf PDF
 
(पूजन विधि निर्देश)
(Poojan Procedure Guide)
  ॐ पूजूं pūjōṁ इति Iti
जयमाला (दोहा)

संजम-रतन-विभूषन-भूषित, दूषन-वर्जित श्री जिनचंद |
सुमति-रमा-रंजन भव-भंजन, संजयंत-तजि मेरु-नरिंद ||
मातु-मंगला सकल मंगला, नगर विनीता जये अमंद |
सो प्रभु दया-सुधारस गर्भित, आय तिष्ठ इत हरि दु:ख दंद |१|

ॐ ह्रीं श्रीसुमतिनाथजिनेन्द्र ! अत्र अवतरत अवतरत संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्रीसुमतिनाथजिनेन्द्र ! अत्र तिष्ठत तिष्ठत ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्रीसुमतिनाथजिनेन्द्र !अत्र मम सन्निहितो भवत भवत वषट्! (सन्निधिकरणम्)

San̄jama-ratana-vibhūṣana-bhūṣita, dūṣana-varjita śrī jinacanda |
Sumati-ramā-ran̄jana bhava-bhan̄jana, san̄jayanta-taji mēru-narinda ||
Mātu-maṅgalā sakala maṅgalā, nagara vinītā jayē Amanda |
Sō prabhu dayā-sudhārasa garbhita, āya tiṣṭha ita hari du:Kha danda|1|

Ōṁ hrīṁ śrīsumatināthajinēndra! Atra avatarata avatarata sanvauṣaṭ! (āhvananam)
Ōṁ hrīṁ śrīsumatināthajinēndra! Atra tiṣṭhata tiṣṭhata ṭha: tha:! (Sthāpanam)
Ōṁ hrīṁ śrīsumatināthajinēndra! Atra mama sannihitō bhavata bhavata vaṣaṭ! (sannidhikaraṇam)

 
(छन्द कवित्त तथा कुसुमलता)
(Chanda kavitta tathā kusumalatā)
पंचम-उदधितनों सम उज्ज्वल, जल लीनों वर-गंध मिलाय |
कनक-कटोरी माँहिं धारिकरि, धार देहु सुचि मन-वच-काय ||
हरि-हर-वंदित पाप-निकंदित, सुमतिनाथ त्रिभुवन के राय |
तुम पद-पद्म सद्म-शिवदायक, जजत मुदित-मन उदित सुभाय ||

ॐ ह्रीं श्रीसुमतिनाथजिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Pan̄cama-udadhitanōṁ sama ujjvala, jala līnōṁ vara-gandha milāy a |
Kanaka-kaṭōrī mām̐hiṁ dhārikari, dhāra dēhu suci mana-vaca-kāya ||
Hari-hara-vandita pāpa-nikandita, sumatinātha tribhuvana kē rāya |
Tuma pada-padma sadma-śivadāyaka, jajata mudita-mana udita subhāya ||

Ōṁ hrīṁ śrīsumatināthajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|
 

मलयागिर घनसार घसूं वर, केशर अर करपूर मिलाय |
भव-तप-हरन चरन पर वारूं, जनम-जरा-मृत ताप पलाय ||
हरि-हर-वंदित पाप-निकंदित, सुमतिनाथ त्रिभुवन के राय |
तुम पद-पद्म सद्म-शिवदायक, जजत मुदित-मन उदित सुभाय ||

ॐ ह्रीं श्रीसुमतिनाथजिनेन्द्राय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Malayāgira ghanasāra ghasuṁ vara, kēśara ara karapūra milāya |
Bhava-tapa-harana carana para vāruṁ, janama-jarā-mr̥ta tāpa palāya ||
Hari-hara-vandita pāpa-nikandita, sumatinātha tribhuvana kē rāya |
Tuma pada-padma sadma-śivadāyaka, jajata mudita-mana udita subhāya ||

Ōṁ hrīṁ śrīsumatināthajinēndrāya sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|
 

शशि-सम उज्ज्वल सहित गंधतल, दोनों अनी शुद्ध सुखदास |
सो लै अखय-संपदा-कारन, पुञ्ज धरूं तुम चरनन पास |
हरि-हर-वंदित पाप-निकंदित, सुमतिनाथ त्रिभुवन के राय |
तुम पद-पद्म सद्म-शिवदायक, जजत मुदित-मन उदित सुभाय ||

ॐ ह्रीं श्रीसुमतिनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Śaśi-sama ujjvala sahita gandhatala, dōnōṁ anī śud’dha sukhadāsa |
So lai akhaya-sampadā-kārana, puñja dharuṁ tuma caranana pāsa |
Hari-hara-vandita pāpa-nikandita, sumatinātha tribhuvana kē rāya |
Tuma pada-padma sadma-śivadāyaka, jajata mudita-mana udita subhāya ||

Ōṁ hrīṁ śrīsumatināthajinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|
 

कमल केतुकी बेल चमेली, करना अरु गुलाब महकाय |
सो ले समर-शूल छय-कारन, जजूं चरन अति-प्रीति लगाय |
हरि-हर-वंदित पाप-निकंदित, सुमतिनाथ त्रिभुवन के राय |
तुम पद-पद्म सद्म-शिवदायक, जजत मुदित-मन उदित सुभाय ||

ॐ ह्रीं श्रीसुमतिनाथजिनेन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Kamala kētukī bēla camēlī, karanā aru gulāba mahakāya |
Sō lē samara-śūla chaya-kārana, jajuṁ carana ati-prīti lagāya |
Hari-hara-vandita pāpa-nikandita, sumatinātha tribhuvana kē rāya |
Tuma pada-padma sadma-śivadāyaka, jajata mudita-mana udita subhāya ||

Ōṁ hrīṁ śrīsumatināthajinēndrāya kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|
 

नव्य गव्य पकवान बनाऊँ, सुरस देखि दृग-मन ललचाय |
सो लै छुधा-रोग छय-कारण, धरूं चरण-ढिंग मन हरषाय |
हरि-हर-वंदित पाप-निकंदित, सुमतिनाथ त्रिभुवन के राय |
तुम पद-पद्म सद्म-शिवदायक, जजत मुदित-मन उदित सुभाय ||

ॐ ह्रीं श्रीसुमतिनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Navya gavya pakavāna banā’ūm̐, surasa dēkhi dr̥ga-mana lalacāya |
So lai chudhā-rōga chaya-kāraṇa, dharum caraṇa-ḍhiṅga mana haraṣāya |
Hari-hara-vandita pāpa-nikandita, sumatinātha tribhuvana kē rāya |
Tuma pada-padma sadma-śivadāyaka, jajata mudita-mana udita subhāya ||

Ōṁ hrīṁ śrīsumatināthajinēndrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|
 

रतन-जड़ित अथवा घृत-पूरित, वा कपूरमय-जोति जगाय |
दीप धरूं तुम चरनन आगे, जा तें केवलज्ञान लहाय ||
हरि-हर-वंदित पाप-निकंदित, सुमतिनाथ त्रिभुवन के राय |
तुम पद-पद्म सद्म-शिवदायक, जजत मुदित-मन उदित सुभाय ||

ॐ ह्रीं श्रीसुमतिनाथजिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Ratana-jaṛita athavā ghr̥ta-pūrita, vā kapūramaya-jōti jagāya |
Dīpa dharuṁ tuma caranana āgē, jā tēṁ kēvalajñāna lahāya ||
Hari-hara-vandita pāpa-nikandita, sumatinātha tribhuvana kē rāya |
Tuma pada-padma sadma-śivadāyaka, jajata mudita-mana udita subhāya ||

Ōṁ hrīṁ śrīsumatināthajinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|
 

अगर तगर कृष्णागरु चंदन, चूरि अगिनि में देत जराय |
अष्ट-करम ये दुष्ट जरतु हैं, धूम धूम यह तासु उड़ाय ||
हरि-हर-वंदित पाप-निकंदित, सुमतिनाथ त्रिभुवन के राय |
तुम पद-पद्म सद्म-शिवदायक, जजत मुदित-मन उदित सुभाय ||

ॐ ह्रीं श्रीसुमतिनाथजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Agara tagara kr̥ṣṇāgaru candana, cūri agini mēṁ dēta jarāya |
Aṣṭa-karama yē duṣṭa jaratu haiṁ, dhūma dhūma yaha tāsu uṛāya ||
Hari-hara-vandita pāpa-nikandita, sumatinātha tribhuvana kē rāya |
Tuma pada-padma sadma-śivadāyaka, jajata mudita-mana udita subhāya ||

Ōṁ hrīṁ śrīsumatināthajinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|
 

श्रीफल मातुलिंग वर दाड़िम, आम निंबु फल-प्रासुक लाय |
मोक्ष-महाफल चाखन-कारन, पूजत हूँ तुमरे जुग पाय ||
हरि-हर-वंदित पाप-निकंदित, सुमतिनाथ त्रिभुवन के राय |
तुम पद-पद्म सद्म-शिवदायक, जजत मुदित-मन उदित सुभाय ||

ॐ ह्रीं श्रीसुमतिनाथजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Śrīphala mātuliṅga vara dāṛima, āma nimbu phala-prāsuka lāya |
Mōkṣa-mahāphala cākhana-kārana, pūjata huṁ tumarē juga pāya ||
Hari-hara-vandita pāpa-nikandita, sumatinātha tribhuvana kē rāya |
Tuma pada-padma sadma-śivadāyaka, jajata mudita-mana udita subhāya ||

Ōṁ hrīṁ śrīsumatināthajinēndrāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|
 

जल चंदन तंदुल प्रसून चरु दीप धूप फल सकल मिलाय |
नाचि राचि सिरनाय समरचूं, जय-जय-जय-जय जिनराय ||
हरि-हर-वंदित पाप-निकंदित, सुमतिनाथ त्रिभुवन के राय |
तुम पद-पद्म सद्म-शिवदायक, जजत मुदित-मन उदित सुभाय ||

ॐ ह्रीं श्रीसुमतिनाथजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Jala candana tandula prasūna caru dīpa dhūpa phala sakala milāya |
Nāci rāci siranāya samaracuṁ, jaya-jaya-jaya-jaya jinarāya ||
Hari-hara-vandita pāpa-nikandita, sumatinātha tribhuvana kē rāya |
Tuma pada-padma sadma-śivadāyaka, jajata mudita-mana udita subhāya ||

Ōṁ hrīṁ śrīsumatināthajinēndrāya anarghyapada-prāptayē arghyam nirvapāmīti svāhā |9|

 
पंचकल्याणक-अर्घ्यावली
Pan̄cakalyāṇaka-Arghyāvalī
 
(रूप चौपार्इ)
(rūpa caupāi)
संजयंत तजि गरभ पधारे, सावन-सेत-दुतिय सुखकारे |
रहे अलिप्त मुकुर जिमि छाया, जजूं चरन जय-जय जिनराया ||

ॐ ह्रीं श्रावणशुक्ल-द्वितीयादिनेगर्भमंगल-प्राप्ताय श्रीसुमतिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।१।
San̄jayanta taji garabha padhārē, sāvana-sēta-dutiya sukhakārē |
Rahē alipta mukura jimi chāyā, jajuṁ carana jaya-jaya jinarāyā ||

Ōṁ hrīṁ śrāvaṇaśukla-dvitīyādinēgarbhamaṅgala-prāptāya śrīsumatināthajinēndrāya arghyam nirvapāmīti Svāhā |1|

 
चैत-सुकल-ग्यारस कहँ जानो, जनमे सुमति सहित त्रय-ज्ञानो |
मानो धर्यो धरम-अवतारा, जजूं चरन-जुग अष्ट-प्रकारा ||

ॐ ह्रीं चैत्रशुक्लैकादश्यां जन्ममंगल-प्राप्ताय श्रीसुमतिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।२।
Caita-sukala-gyārasa kaham̐ jānō, janamē sumati sahita traya-jñānōṁ |
Mānōṁ dharyō dharama-avatārā, jajuṁ carana-juga aṣṭa-prakārā ||

Ōṁ hrīṁ caitraśuklaikādaśyāṁ janmamaṅgala-prāptāya śrīsumatināthajinēndrāya arghyam nirvapāmīti Svāhā |2|
 
बैशाख-सुकल-नौमि भाखा, ता दिन तप-धरि निजरस चाखा |
पारन पद्म-सद्म पय कीनो, जजत चरन हम समता भीनो ||

ॐ ह्रीं वैशाखशुक्ल-नवम्यां तपोमंगल-प्राप्ताय श्रीसुमतिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।३।
Vaiśākha-sukala-naumi bhākhā, tā dina tapa-dhari nijarasa cākhā |
Pārana padma-sadma paya kīnō, jajata carana hama samatā bhīnō ||

Ōṁ hrīṁ vaiśākhaśukla-navamyāṁ tapōmaṅgala-prāptāya śrīsumatināthajinēndrāya arghyam nirvapāmīti Svāhā |3|
 
सुकल-चैत-एकादश हाने, घाति सकल जे जुगपति जाने |
समवसरन-मँह कहि वृषसारं, जजहुँ अनंत-चतुष्टयधारं ||

ॐ ह्रीं चैत्रशुक्लैकादश्यां ज्ञानसाम्राज्य-प्राप्ताय श्रीसुमतिनाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।४।
Sukala-caita-ēkādaśa hānē, ghāti sakala jē jugapati jānē |
Samavasarana-mam̐ha kahi vr̥ṣasāraṁ, jajahum̐ ananta-catuṣṭayadhāraṁ ||

Ōṁ hrīṁ caitraśuklaikādaśyāṁ jñānasāmrājya-prāptāya śrīsumatinātha jinēndrāya arghyam nirvapāmīti Svāhā |4|
 
चैत-सुकल-ग्यारस निरवानं, गिरि-समेद तें त्रिभुवन मानं |
गुन-अनंत निज निरमलधारी, जजूं देव सुधि लेहु हमारी।।

ॐ ह्रीं चैत्रशुक्लैकादश्यां मोक्षमंगल-प्राप्ताय श्रीसुमतिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।५।
Caita-sukala-gyārasa niravānaṁ, giri-samēda teṁ tribhuvana mānaṁ |
Guna-ananta nija niramaladhārī, jajuṁ dēva sudhi lēhu hamārī ||

Ōṁ hrīṁ caitraśuklaikādaśyāṁ mōkṣamaṅgala-prāptāya śrīsumatināthajinēndrāya arghyam nirvapāmīti Svāhā |5|

 
जयमाला
Jayamālā
 
(दोहा)
(dōhā)
सुमति तीन सौ छत्तीसों, सुमति-भेद दरसाय |
सुमति देहु विनती करूं, सु मति विलम्ब कराय |१|

Sumati tīna sau chattīsōṁ, sumati-bhēda darasāya |
Sumati dēhu vinatī karuṁ, su mati vilamba karāya |1|
 
दयाबेलि तहँ सुगुन-निधि, भविक मोद-गण-चंद |
सुमति-सतीपति सुमति को, ध्याऊं धरि आनंद |२|
Dayābēli taham̐ suguna-nidhi, bhavika mōda-gaṇa-canda |
Sumati-satīpati sumati kō, dhyāuṁ dhari ānanda |2|
 
पंच-परावरतन-हरन, पंच-सुमति सित देन |
पंच-लब्धिदातार के, गुन गाऊँ दिनरैन |३|
Pan̄ca-parāvaratana-harana, pan̄ca-sumati sita dēna |
Pan̄ca-labdhidātāra kē, guna gā’ūm̐ dinaraina |3|
 
(छन्द भुजंगप्रयात)
(Chanda bhujaṅgaprayāta)
पिता मेघराजा सबै सिद्ध-काजा, जपे नाम जा को सबै दु:ख-भाजा |
महासूर इक्ष्वाकुवंशी विराजे, गुण-ग्राम जा को सगै ठौर छाजे ।४।

Pitā mēgharājā sabai sid’dha-kājā, japē nāma jākō sabai du:Kha-bhājā |
Mahāsūra ikṣvākuvanśī virājē, guṇa-grāma jā ko sagai ṭhaura chājē |4|
 
तिन्हों के महापुण्य सों आप जाये, तिहुँलोक में जीव आनंद पाये |
सुनासीर ताही धरी मेरु धायो, क्रिया जन्म की सर्व कीनी यथा यों |५|
Tinhōṁ kē mahāpuṇya sōṁ āpa jāyē, tihum̐lōka mēṁ jīva ānanda pāyē |
Sunāsīra tāhī dharī mēru dhāyō. Kriyā janma kī sarva kīnī yathā yōṁ |5|
 
बहुरि तात को सौंपि संगीत कीनो, नमें हाथ जोरी भलीभक्ति भीनो |
बितार्इ दसै लाख ही पूर्व बाले, प्रजा उन्तीस ही पूर्व पाले |६|
Bahuri tātakōṁ saumpi saṅgīta kīnō, namēṁ hātha jōrī bhalībhakti bhīnō |
Bitāi dasai lākha hī pūrva bālē, prajā untīsa hī pūrva pāle |6|
 
कछु हेतु तैं भावना-बारा भाये, तहाँ ब्रह्म-लौकान्त देव-आये |
गये बोधि ताही समै इन्द्र आयो, धरे पालकी में सु उद्यान ल्यायो |७|
Kachu hētu taiṁ bhāvanā-bārā bhāyē, tahām̐ brahma-laukānta dēva-āyē |
Gayē bōdhi tāhī samai indra āyō, dharē pālakī mēṁ su udyāna lyāyō |7|
 
‘नम: सिद्ध’ कहि केश लोंचे सबै ही, धरयो ध्यान शुद्धं जु घाती हने ही |
लह्यो केवलं औ’ समोसर्न साजं, गणाधीश जु एक-सौ-सोल राजं |८|
‘Nama: Sid’dha’ kahi kēśa lōn̄cē sabai hī, dharayō dhyāna śud’dhaṁ ju ghātī hanē hī|
lahyō kēvalaṁ au’ samōsarna sājaṁ, gaṇādhīśa ju ēka-sau-sōla rājaṁ |8|
 
खिरे शब्द ता में छहों द्रव्य धारे, गुनो-पर्ज-उत्पाद-व्यय-ध्रौव्य सारे ।
तथा कर्म आठों तनी थिति गाजं, मिले जासु के नाश तें मोच्छराजं ।९।
Khire śabda tāmēṁ chahauṁ dravya dhārē, gunau-parja-utpāda-vyaya-dhrauvya sārē |
Tathā karma āṭhōṁ tanī thiti gājaṁ, milē jāsu kē nāśa teṁ mōccharājaṁ |9|
 
धरें मोहिनी सत्तरं कोड़कोड़ी, सरित्पत्प्रमाणं थिति-दीर्घ जोड़ी |
अवरज्ञान-दृग्वेदिनी-अन्तरायं, धरें तीस कोड़ाकुड़ि-सिन्धु कायं |१०|
Dharēṁ mōhinī sattaraṁ kōṛakōṛī, saritpatpramāṇaṁ thiti-dīrgha jōṛī |
Avarajñāna-dr̥gvēdinī-antarāyaṁ, dharēṁ tīsa kōṛākuṛi-sindhu kāyaṁ |10|
 
तथा नाम गोतं कुड़ाकोड़ि-बीसं, समुद्र-प्रमाणं धरें सत्तर्इसं |
सु तेंतीस-अब्धि धरें आयु-अब्धि, कहें सर्व कर्मो तनी वृद्धलब्धि |११|
Tathā nāma gōtaṁ kuṛākōṛi-bīsaṁ, samudra-pramāṇaṁ dharēṁ sattar’isaṁ |
Su tēntīsa-abdhi dharēṁ āyu-abdhi, kahēṁ sarva karmō tanī vr̥d’dhalabdhi |11|
 
जघन्य प्रकारे धरे भेद ये ही, मुहूर्तं बसू नाम-गोतं गने ही |
तथा ज्ञान-दृग्मोह प्रत्यूह आयं, सु अंतर्मुहूर्त्तं धरें थित्ति गायं |१२|
Jaghan’ya prakārē dharē bhēda yē hī, muhūrtaṁ basū nāma-gōtaṁ ganē hī |
Tathā jñāna-dr̥gmōha pratyūha āyaṁ, su antarmuhūrttaṁ dharēṁ thitti gāyaṁ |12|
 
तथा वेदिनी बारहें ही मुहूर्तं, धरें थित्ति ऐसे भन्यो न्यायजुत्तं |
इन्हें आदि तत्त्वार्थ भाख्यो अशेशा, लह्यो फेरि निर्वाण माँहीं प्रवेसा |१३|
Tathā vēdinī bārahēṁ hī muhūrtaṁ, dhareṁ thitti aisē bhan’yō n’yāyajuttaṁ |
Inhēṁ ādi tattvārtha bhākhyō aśēśā, lahyō phēri nirvāṇa mām̐hīṁ pravēsā |13|
 
अनंतं महंतं सुरंतं सुतंतं, अमंदं अफंदं अनंतं अभंतं|
अलक्षं विलक्षं सुलक्षं सुदक्षं, अनक्षं अवक्षं अभक्षं अतक्षं ||१४|
Anantaṁ mahantaṁ surantaṁ sutantaṁ, amandaṁ aphandaṁ anantaṁ abhantaṁ|
alakṣaṁ vilakṣaṁ sulakṣaṁ sudakṣaṁ, anakṣaṁ avakṣaṁ abhakṣaṁ atakṣaṁ ||14|
 
अवर्णं सुवर्णं अमर्णं अकर्णं, अभर्णं अतर्णं अशर्णं सुशर्णं |
अनेकं सदेकं चिदेकं विवेकं, अखंडं सुमंडं प्रचंडं सदेकं |१५|
Avarṇaṁ suvarṇaṁ amarṇaṁ akarṇaṁ, abharṇaṁ atarṇaṁ aśarṇaṁ suśarṇaṁ |
Anēkaṁ sadēkaṁ cidēkaṁ vivēkaṁ, akhaṇḍaṁ sumaṇḍaṁ pracaṇḍaṁ sadēkaṁ |15|
 
सुपर्मं सुधर्मं सुशर्मं अकर्मं, अनंतं गुनाराम जयवंत धर्मं |
नमे दास ‘वृंदावन’ शर्न आर्इ, सबै दु:ख तें मोहि लीजे छुड़ार्इ |१६|
Suparmaṁ sudharmaṁ suśarmaṁ akarmaṁ, anantaṁ gunārāma jayavanta dharmaṁ |
Nameṁ dāsa ‘vr̥ndāvana’ śarnaṁ āi, sabai du:Kha teiṁ mōhi lījē chuṛā’i |16|
 
(घत्ता)
(Ghattā)
तुम सुगुन अनंता, ध्यावत सन्ता, भ्रमतम-भंजन मार्तंडा |
सतमज-करचंडा, भवि कज-मंडा, कुमति-कुबल भन गन हंडा ||

Tuma suguna anantā, dhyāvata santā, bhramatama-bhan̄jana mārtaṇḍā |
Satamaja-karacaṇḍā, bhavi kaja-maṇḍā, kumati-kubala bhana gana haṇḍā ||

 
ॐ ह्रीं श्रीसुमतिनाथजिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा ।।
Ōṁ hrīṁ śrīsumatināthajinēndrāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā ||

 
(छन्द रोड़क)
(Chanda rōṛaka)
सुमति-चरन जो जजें भविकजन मन-वच-कार्इ |
तासु सकल-दु:ख-दंद-फंद ततछिन छय जार्इ ||
पुत्र-मित्र धन-धान्य शर्म-अनुपम सो पावे |
‘वृंदावन’ निर्वाण लहे जो निहचै ध्यावे ||

Sumati-carana jō jajeṁ bhavikajana mana-vaca-kāi |
Tāsu sakala-du:Kha-danda-phanda tatachina chaya jāi ||
Putra-mitra dhana-dhān’ya śarma-anupama sō pāve |
‘Vr̥ndāvana’ nirvāṇa lahē jō nihacai dhyāve ||
 

।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

* * * A * * *