श्री महावीर स्वामी पूजा (चाँदनगाँव) Shri Mahaveer Swami Pooja (Chandangaon)

श्री महावीर स्वामी पूजा (चाँदनगाँव)Śrī Mahāvīra Svāmī Pūjā (Cām̐danagām̐va)

कविश्री पूरनमल
Kavi śrī Pūranamala

pdf Audio pdf PDF

(गीता छन्द)
(Gītā chanda)
श्री वीर सन्मति गाँव ‘चाँदन’, में प्रगट भये आयकर |
जिनको वचन-मन-काय से, मैं पूजहूँ सिर नायकर ||
ये दयामय नार-नर, लखि शांतिरूपी भेष को |
तुम ज्ञानरूपी भानु से, कीना सुशोभित देश को ||
सुर इन्द्र विद्याधर मुनी, नरपति नवावें शीस को |
हम नमत हैं नित चाव सों, महावीर प्रभु जगदीश को ||

ॐ ह्रीं श्री महावीरस्वामिन्! अत्र अवतर! अवतर! संवौषट्! (आह्वानम्)
ॐ ह्रीं श्री महावीरस्वामिन्! अत्र तिष्ठ! तिष्ठ! ठ:! ठ:! (स्थापनम्)
ॐ ह्रीं श्री महावीरस्वामिन्! अत्र मम सन्निहितो भव! भव! वषट्! (सत्रिधिकरणम्)

Śrī vīra sanmati gām̐va ‘cām̐dana’, mēṁ pragaṭa bhayē āyakara |
Jinakō vacana-mana-kāya sē, maiṁ pūjahūm̐ sira nāyakara ||
Yē dayāmaya nāra-nara, lakhi śāntirūpī bhēṣa kō |
Tuma jñānarūpī bhānu sē, kīnā suśōbhita dēśa kō ||
Sura indra vidyādhara munī, narapati navāvēṁ śīsa kō |
Hama namata haiṁ nita cāva sōṁ, mahāvīra prabhu jagadīśa ko ||

Ōṁ hrīṁ śrī mahāvīrasvāmin! Atra avatara! avatara! sanvauṣaṭ! (Āhvānanam)
Ōṁ hrīṁ śrī mahāvīrasvāmin! Atrā tiṣṭha! tiṣṭha! tha:! tha:! (Sthāpanam)
Ōṁ hrīṁ śrī mahāvīrasvāmin! Atra mama sannihitō bhava bhava vaṣaṭ! (Sannidhikaraṇam)

(अष्टक)
(Aṣṭaka)
क्षीरोदधि से भरि नीर, कंचन के कलशा |
तुम चरणनि देत चढ़ाय, आवागमन नशा ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ॐ ह्रीं श्री महावीरस्वामिने जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा।१।
Kṣīrōdadhi sē bhari nīra, kan̄cana kē kalaśā |
Tuma caraṇani dēta caṛhāya, āvāgamana naśā ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ śrī mahāvīrasvāminē janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā ||1||


मलयागिर चन्दन कर्पूर, केशर ले हरषौं |
प्रभु भव-आताप मिटाय, तुम चरननि परसौं ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ॐ ह्रीं श्री महावीरस्वामिने संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा।२।
Malayāgira candana karpūra, kēśara lē haraṣauṁ |
Prabhu bhava-ātāpa miṭāya, tuma caranani parasauṁ ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ śrī mahāvīrasvāminē sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā ||2||

तंदुल उज्ज्वल-अति धोय, थारी में लाऊँ |
तुम सन्मुख पुंज चढ़ाय, अक्षय-पद पाऊँ ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ॐ ह्रीं श्री महावीरस्वामिने अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा।३।
Tandula ujjvala-ati dhōya, thārī mēṁ lā’ūm̐ |
Tuma sanmukha pun̄ja caṛhāya, akṣaya-pada pā’ūm̐ ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ śrī mahāvīrasvāminē akṣayapada-prāptayē akṣatān nirvapāmīti svāhā ||3||

बेला केतकी गुलाब, चंपा कमल लऊँ |
जे कामबाण करि नाश, तुम्हरे चरण दऊँ ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ॐ ह्रीं श्री महावीरस्वामिने कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Bēlā kētakī gulāba, campā kamala la’ūm̐ |
Jē kāmabāṇa kari nāśa, tumharē caraṇa da’ūm̐ ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ śrī mahāvīrasvāminē kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā ||4||


फैनी गुंजा अरु स्वाद, मोदक ले लीजे |
करि क्षुधा-रोग निरवार, तुम सन्मुख कीजे ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ॐ ह्रीं श्री महावीरस्वामिने क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा।५।
Phainī gun̄jā aru svāda, mōdaka lē lījē |
Kari kṣudhā-rōga niravāra, tuma sanmukha kījē ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ śrī mahāvīrasvāminē kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā ||5||

घृत में कर्पूर मिलाय, दीपक में जारो |
करि मोहतिमिर को दूर, तुम सन्मुख बारो ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ॐ ह्रीं श्री महावीरस्वामिने मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा।६।
Ghr̥ta mēṁ karpūra milāya, dīpaka mēṁ jārō |
Kari mōhatimira kō dūra, tuma sanmukha bārō ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ śrī mahāvīrasvāminē mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā ||6||

दशविधि ले धूप बनाय, ता में गंध मिला |
तुम सन्मुख खेऊँ आय, आठों कर्म जला ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ॐ ह्रीं श्री महावीरस्वामिने अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा।७।
Daśavidhi lē dhūpa banāya, tā mēṁ gandha milā |
Tuma sanmukha khē’ūm̐ āya, āṭhōṁ karma jalā ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ śrī mahāvīrasvāminē aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā ||7||

पिस्ता किसमिस बादाम, श्रीफल लौंग सजा |
श्री वर्द्धमान पद राख, पाऊँ मोक्ष पदा ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ॐ ह्रीं श्री महावीरस्वामिने मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Pistā kisamisa bādāma, śrīphala lauṅga sajā |
Śrī vard’dhamāna pada rākha, pā’ūm̐ mōkṣa padā ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ śrī mahāvīrasvāminē mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā ||8||

जल गंध सु अक्षत पुष्प, चरुवर जोर करौं |
ले दीप धूप फल मेलि, आगे अर्घ करौं ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ॐ ह्रीं श्री महावीरस्वामिने अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Jala gandha su akṣata puṣpa, caruvara jōra karauṁ |
Lē dīpa dhūpa phala mēli, āgē argha karauṁ ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ śrī mahāvīrasvāminē anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā ||9||

(टोंक के चरणों का अर्घ्य)
(Ṭōṅka Kē Caraṇōṁ Kā Arghya)

जहाँ कामधेनु नित आय, दुग्ध जु बरसावे |
तुम चरननि दरशन होत, आकुलता जावे ||
जहाँ छतरी बनी विशाल, तहाँ अतिशय भारी |
हम पूजत मन-वच-काय, तजि संशय सारी ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ॐ ह्रीं टोंकस्थित श्रीमहावीरचरणाभ्याम् अर्घ्यं निर्वपामीति स्वाहा।
Jahām̐ kāmadhēnu nita āya, dugdha ju barasāvē |
Tuma caranani daraśana hōta, ākulatā jāvē ||
Jahām̐ chatarī banī viśāla, tahām̐ atiśaya bhārī |
Hama pūjata mana-vaca-kāya, taji sanśaya sārī ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ ṭōṅkasthita śrīmahāvīracaraṇābhyām arghyaṁ nirvapāmīti svāhā.

(टीले के अंदर विराजमान अवस्था का अर्घ्य)
(Ṭīlē Kē Andara Virājamāna Avasthā Kā Arghya)

टीले के अंदर आप, सोहे पद्मासन |
जहाँ चतुरनिकार्इ देव, आवें जिनशासन ||
नित पूजन करत तुम्हार, कर में ले झारी |
हम हूँ वसु-द्रव्य बनाय, पूजें भरि थारी ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ॐ ह्रीं श्रीमहावीरजिनेंद्राय टीले के अंदर विराजमान-अवस्थायाम् अर्घ्यं निर्वपामिति स्वाहा।
Ṭīlē kē andara āpa, sōhē padmāsana |
Jahām̐ caturanikā’i dēva, āvēṁ jinaśāsana ||
Nita pūjana karata tumhāra, kara mēṁ lē jhārī |
Hama hūm̐ vasu-dravya banāya, pūjēṁ bhari thārī ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ śrīmahāvīrajinēndrāya ṭīlē-kē-andar virājamāna-avasthāyām arghyaṁ nirvapāmiti svāhā |

(पंचकल्याणक अर्घ्यावली)
(Pan̄cakalyāṇaka Arghyāvalī)

कुंडलपुर नगर मँझार, त्रिशला-उर आयो |
सुदि-छठि-आषाढ़, सुर रतन जु बरसायो ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ॐ ह्रीं आषाढ़शुक्ल-षष्ठ्याम् गर्भमंगल-मंडिताय श्रीमहावीरजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।१।
Kuṇḍalapura nagara mam̐jhāra, triśalā-ura āyō |
Sudi-chaṭhi-āṣāṛha, sura ratana ju barasāyō ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ āṣāṛhaśukla-ṣaṣṭhyām garbhamaṅgala-maṇḍitāya śrīmahāvīrajinēndrāya arghyaṁ nirvapāmīti svāhā |1|

जन्मत अनहद भर्इ घोर, आये चतुर्निकार्इ |
तेरस शुक्ला की चैत्र, गिरिवर ले जार्इ ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ॐ ह्रीं चैत्रशुक्ल-त्रयोदश्यां जन्ममंगल-मंडिताय श्रीमहावीरजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।२।
Janmata anahada bha’i ghōra, āye caturnikā’i |
Tērasa śuklā kī caitra, girivara lē jā’i ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ caitraśukla-trayōdaśyāṁ janmamaṅgala-maṇḍitāya śrīmahāvīrajinēndrāya arghyaṁ nirvapāmīti svāhā |2|

कृष्णा-मंगसिर-दश जान, लोकांतिक आये |
करि केशलौंच तत्काल, झट वन को धाये ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ॐ ह्रीं मार्गशीर्षकृष्ण-दशम्यां तपोमंगल-मंडिताय श्रीमहावीरजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।३।
Kr̥ṣṇā-maṅgasira-daśa jāna, lōkāntika āyē |
Kari kēśalaun̄ca tatkāla, jhaṭa vana kō dhāyē ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ mārgaśīrṣakr̥ṣṇa-daśamyāṁ tapōmaṅgala-maṇḍitāya śrīmahāvīrajinēndrāya arghyaṁ nirvapāmīti svāhā |3|

बैसाख-सुदी-दश माँहि, घाती क्षय करना |
पायो तुम केवलज्ञान, इन्द्रनि की रचना ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ॐ ह्रीं बैसाखशुक्ल-दशम्यां  केवलज्ञान-मंडिताय श्रीमहावीरजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।४।
Baisākha-sudī-daśa mām̐hi, ghātī kṣaya karanā |
Pāyō tuma kēvalajñāna, indrani kī racanā ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ baisākhaśukla-daśamyāṁ kēvalajñāna-maṇḍitāya śrīmahāvīrajinēndrāya arghyaṁ nirvapāmīti svāhā |4|

कार्तिक जु अमावस-कृष्ण, पावापुर ठाहीं |
भयो तीनलोक में हर्ष, पहुँचे शिवमाहीं ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ॐ ह्रीं कार्तिककृष्ण-अमावस्यां मोक्षमंगल-मंडिताय श्रीमहावीरजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।५।

Kārtika ju amāvasa-kr̥ṣṇa, pāvāpura ṭhāhīṁ |
Bhayō tīna lōka mēṁ harṣa, pahum̐cē śivamāhīṁ ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ kārtikakr̥ṣṇa-amāvasyāṁ mōkṣamaṅgala-maṇḍitāya śrīmahāvīrajinēndrāya arghyaṁ nirvapāmīti svāhā |5|

जयमाला
Jayamālā
(दोहा)
(Dōhā)
मंगलमय तुम हो सदा, श्रीसन्मति सुखदाय |
चाँदनपुर महावीर की, कहूँ आरती गाय ||

Maṅgalamaya tuma hō sadā, śrīsanmati sukhadāya |
Cām̐danapura mahāvīra kī, kahūm̐ āratī gāya ||

(पद्धरि छन्द)
जय जय चाँदनपुर महावीर, तुम भक्तजनों की हरत पीर |
जड़ चेतन जग को लखत आप, दर्इ द्वादशांग वानी अलाप ||१||

अब पंचमकाल मँझार आय, चाँदनपुर अतिशय दर्इ दिखाय |
टीले के अंदर बैठि वीर, नित झरा गाय का स्वयं क्षीर ||२||

ग्वाले को फिर आगाह कीन, जब दरसन अपना तुमने दीन |
मूरति देखी अति ही अनूप, है नग्न दिगंबर शांति रूप ||३||

तहाँ श्रावकजन बहु गये आय, किये दर्शन मन वचन काय |
है चिह्न शेर का ठीक जान, निश्चय है ये श्रीवर्द्धमान ||४||

सब देशन के श्रावक जु आय, जिनभवन अनूपम दियो बनाय |
फिर शुद्ध दर्इ वेदी कराय, तुरतहिं रथ फिर लियो सजाय ||५||

ये देख ग्वाल मन में अधीर, मम गृह को त्यागो नाहिं वीर |
तेरे दर्शन बिन तजूँ प्राण, सुन टेर मेरी किरपा निधान ||६||

कीने रथ में प्रभु विराजमान, रथ हुआ अचल गिरि के समान |
तब तरह तरह के किये जोर, बहुतक रथ गाड़ी दिये तोड़ ||७||

निशिमाँहि स्वप्न सचिवहिं दिखात, रथ चलै ग्वाल का लगत हाथ |
भोरहिं झट चरण दियो बनाय, संतोष दियो ग्वालहिं कराय ||८||

करि जय! जय! प्रभु से करी टेर, रथ चल्यो फेर लागी न देर |
बहु निरत करत बाजे बजार्इ, स्थापन कीने तहँ भवन जाइ ||९||

इक दिन मंत्री को लगा दोष, धरि तोप कही नृप खाय रोष |
तुमको जब ध्याया वहाँ वीर, गोला से झट बच गया वजीर ||१०||

मंत्री नृप चाँदनगाँव आय, दर्शन करि पूजा विधि बनाय |
करि तीन शिखर मंदिर रचाय,कंचन कलशा दीने धराय ||११||

यह हुक्म कियो जयपुर नरेश, सालाना मेला हो हमेश |
अब जुड़न लगे बहु नर उ नार, तिथि चैत सुदी पूनों मँझार ||१२||

मीना गूजर आवें विचित्र, सब वरण जुड़े करि मन पवित्र |
बहु निरत करत गावें सुहाय, कोर्इ घृत दीपक रह्यो चढ़ाय ||१३||

कोर्इ जय जय शब्द करें गंभीर, जय जय जय हे! श्री महावीर |
जैनी जन पूजा रचत आन, कोर्इ छत्र चँवर के करत दान ||१४||

जिसकी जो मन इच्छा करंत, मनवाँछित फल पावे तुरंत |
जो करे वंदना एक बार, सुख पुत्र संपदा हो अपार ||१५||

जो तुम चरणों में रखे प्रीत, ताको जग में को सके जीत |
है शुद्ध यहाँ का पवन नीर, जहाँ अतिविचित्र सरिता गंभीर ||१६||

‘पूरनमल’ पूजा रची सार, हो भूल लेउ सज्जन सुधार |
मेरा है शमशाबाद ग्राम, त्रयकाल करूँ प्रभु को प्रणाम ||१७||

(Pad’dhari chanda)
Jaya jaya cām̐danapura mahāvīra, tuma bhaktajanōṁ kī harata pīra |
Jaṛa cētana jaga kō lakhata āpa, da’i dvādaśāṅga vānī alāpa ||1||

Aba pan̄camakāla mam̐jhāra āya, cām̐danapura atiśaya da’i dikhāya |
Ṭīlē kē andara baiṭhi vīra, nita jharā gāya kā svayaṁ kṣīra ||2||

Gvālē kō phira āgāha kīna, jaba darasana apanā tumanē dīna |
Mūrati dēkhī ati hī anūpa, hai nagna digambara śānti rūpa ||3||

Tahām̐ śrāvakajana bahu gayē āya, kiyē darśana mana vacana kāya |
Hai cihna śēra kā ṭhīka jāna, niścaya hai yē śrīvard’dhamāna ||4||

Saba dēśana kē śrāvaka ju āya, jinabhavana anūpama diyō banāya |
Phira śud’dha da’i vēdī karāya, turatahiṁ ratha phira liyō sajāya ||5||

Yē dēkha gvāla mana mēṁ adhīra, mama gr̥ha kō tyāgō nāhiṁ vīra |
Tērē darśana bina tajūm̐ prāṇa, suna ṭēra mērī kirapā nidhāna ||6||

Kīnē ratha mēṁ prabhu virājamāna, ratha hu’ā acala giri kē samāna |
Taba taraha taraha kē kiyē jōra, bahutaka ratha gāṛī diyē tōṛa ||7||

Niśimām̐hi svapna sacivahiṁ dikhāta, ratha calai gvāla kā lagata hātha |
Bhōrahiṁ jhaṭa caraṇa diyō banāya, santōṣa diyō gvālahiṁ karāya ||8||

Kari jaya! Jaya! Prabhu sē karī ṭēra, ratha calyō phēra lāgī na dēra |
Bahu nirata karata bājē bajā’i, sthāpana kīnē taham̐ bhavana jā’i ||9||

Ika dina mantrī kō lagā dōṣa, dhari tōpa kahī nr̥pa khāya rōṣa |
Tumakō jaba dhyāyā vahām̐ vīra, gōlā sē jhaṭa baca gayā vajīra ||10||

Mantrī nr̥pa cām̐danagām̐va āya, darśana kari pūjā vidhi banāya |
Kari tīna śikhara mandira racāya,kan̄cana kalaśā dīnē dharāya||11||

Yaha hukma kiyō jayapura narēśa, sālānā mēlā hō hamēśa |
Aba juṛana lagē bahu nara u nāra, tithi caita sudī pūnōṁ mam̐jhāra ||12||

Mīnā gūjara āvēṁ vicitra, saba varaṇa juṛē kari mana pavitra |
Bahu nirata karata gāvēṁ suhāya, kō’i ghr̥ta dīpaka rahyō caṛhāya ||13||

Kō’i jaya jaya śabda karēṁ gambhīra, jaya jaya jaya hē! Śrī mahāvīra |
Jainī jana pūjā racata āna, kō’i chatra cam̐vara kē karata dāna ||14||

Jisakī jō mana icchā karanta, manavām̐chita phala pāvē turanta |
Jō karē vandanā ēka bāra, sukha putra sampadā hō apāra ||15||

Jō tuma caraṇōṁ mēṁ rakhē prīta, tākō jaga mēṁ kō sakē jīta |
Hai śud’dha yahām̐ kā pavana nīra, jahām̐ ativicitra saritā gambhīra ||16||

‘Pūranamala’ pūjā racī sāra, hō bhūla lē’u sajjana sudhāra |
Mērā hai śamaśābāda grāma, trayakāla karūm̐ prabhu kō praṇāma ||17||
(धत्ता)
(Dhattā)
श्री वर्द्धमान तुम गुणनिधान, उपमा न बनी तुम चरनन की |
है चाह यही नित बनी रहे, अभिलाषा तुम्हारे दर्शन की |

Śrī vard’dhamāna tuma guṇanidhāna, upamā na banī tuma caranana kī |
Hai cāha yahī nita banī rahē, abhilāṣā tumhārē darśana kī |


ॐ ह्रीं श्रीमहावीरजिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ śrīmahāvīrajinēndrāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā
|
(दोहा)
(Dōhā)
अष्टकर्म के दहन को, पूजा रची विशाल |
पढ़े सुनें जो भाव से, छूटें जग-जंजाल ||१||
संवत् जिन चौबीस सौ, है बांसठ को साल |
एकादश कार्तिक वदी, पूजा रची सम्हाल ||२||

Aṣṭakarma kē dahana kō, pūjā racī viśāla |
Paṛhē sunēṁ jō bhāva sē, chūṭēṁ jaga-jan̄jāla ||
Sanvat jina caubīsa sau, hai bānsaṭha kō sāla |
Ēkādaśa kārtika vadī, pūjā racī samhāla ||

।।इत्याशीर्वाद: पुष्पांजलिं क्षिपेत्।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

************