श्री चंद्रप्रभ जिन पूजा (तिजारा) Shri Chandaprabhu Jin Pooja(Tijara)

श्री चंद्रप्रभ जिन पूजा (तिजारा)Śrī Candraprabha Jina Pūjā (Tijārā)

कविवर मुंशी
Kavivara Munśī

pdf Audio pdf PDF


शुभ पुण्य-उदय से ही प्रभुवर! दर्शन तेरा कर पाते हैं |
केवल दर्शन से ही प्रभु, सारे पाप मेरे कट जाते हैं ||
देहरे के चंद्रप्रभ-स्वामी! आह्वानन करने आया हूँ |
मम हृदय-कमल में आ तिष्ठो! तेरे चरणों में आया हूँ ||

ॐ ह्रीं श्री चंद्रप्रभ जिनेन्द्र! अत्र अवतर! अवतर! संवौषट् (आह्वानम्)
ॐ ह्रीं श्री चंद्रप्रभ जिनेन्द्र! अत्र तिष्ठ! तिष्ठ! ठ:! ठ:! (स्थापनम्)
ॐ ह्रीं श्री चंद्रप्रभ जिनेन्द्र! अत्र मम सन्निहितो भव भव वषट् (सत्रिधिकरण)

Śubha puṇya-udaya sē hī prabhuvara! Darśana tērā kara pātē haiṁ |
Kēvala darśana sē hī prabhu, sārē pāpa mērē kaṭa jātē haiṁ ||
Dēharē kē candraprabha-svāmī! Āhvānana karanē āyā hūm̐ |
Mama hr̥daya-kamala mēṁ ā tiṣṭhō! Tērē caraṇōṁ mēṁ āyā hūm̐ ||

Ōṁ hrīṁ śrī candraprabhajinēndra! Atra avatara! Avatara! Sanvauṣaṭ! (āhvānanaṁ)
Ōṁ hrīṁ śrī candraprabhajinēndra! Atra Tiṣṭha! Tiṣṭha! Ṭha:! Ṭha:! (Sthāpanam)
Ōṁ hrīṁ śrī candraprabhajinēndra! Atra mama sannihitō bhava Bhava vaṣaṭ! (sannidhikaraṇaṁ)

(अथाष्टक)
(Athāṣṭaka)
भोगों में फँसकर हे प्रभुवर! जीवन को वृथा गँवाया है |
इस जन्म-मरण से मुझे नहीं, छुटकारा मिलने पाया है ||
मन में कुछ भाव उठे मेरे, जल झारी में भर लाया हूँ |
मन के मिथ्या-मल धोने को, चरणों में तेरे आया हूँ ||

ॐ ह्रीं श्री चंद्रप्रभ जिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Bhōgōṁ mēṁ pham̐sakara hē prabhuvara! Jīvana kō vr̥thā gam̐vāyā hai |
Isa janma-maraṇa sē mujhē nahīṁ, chuṭakārā milanē pāyā hai ||
Mana mēṁ kucha bhāva uṭhē mērē, jala jhārī mēṁ bhara lāyā hūm̐ |
Mana kē mithyā-mala dhōnē kō, caraṇōṁ mēṁ tērē āyā hūm̐ ||

Ōṁ hrīṁ śrī candraprabhajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā ||1||

निज-अंतर शीतल करने को,चंदन घिसकर ले आया हूँ |
मन शांत हुआ ना इससे भी, तेरे चरणों में आया हूँ ||
क्रोधादि कषायों के कारण, संतप्त-हृदय प्रभु मेरा है |
शीतलता मुझको मिल जाये, हे नाथ! सहारा तेरा है ||

ॐ ह्रीं श्री चंद्रप्रभ जिनेन्द्राय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Nija-antara śītala karanē kō, candana ghisakara lē āyā hūm̐ |
Mana śānta hu’ā nā isasē bhī, tērē caraṇōṁ mēṁ āyā hūm̐ ||
Krōdhādi kaṣāyōṁ kē kāraṇa, santapta-hr̥daya prabhu mērā hai |
Śītalatā mujhakō mila jāyē, hē nātha! Sahārā tērā hai ||

Ōṁ hrīṁ śrī candraprabha jinēndrāya sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā ||2||

पूजा में ध्यान लगाने को, अक्षत धोकर ले आया हूँ |
चरणों में पुंज चढ़ाकर के, अक्षयपद पाने आया हूँ ||
निर्मल आत्मा होवे मेरी, सार्थक पूजा तब तेरी है |
निज शाश्वत अक्षयपद पाऊँ, ऐसी प्रभु विनती मेरी है ||

ॐ ह्रीं श्री चंद्रप्रभ जिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Pūjā mēṁ dhyāna lagānē kō, akṣata dhōkara lē āyā hūm̐ |
Caraṇōṁ mēṁ pun̄ja caṛhākara kē, akṣayapada pānē āyā hūm̐ ||
Nirmala ātmā hōvē mērī, sārthaka pūjā taba tērī hai |
Nija śāśvata akṣayapada pā’ūm̐, aisī prabhu vinatī mērī hai ||

Ōṁ hrīṁ śrī candraprabhajinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā ||3||

पर-गंध मिटाने को प्रभुवर, यह पुष्प सुगंधी लाया हूँ |
तेरे चरणों में अर्पित कर, तुम-सा ही होने आया हूँ ||
हे चन्द्रप्रभु! यह अरज मेरी, भवसागर पार लगा देना |
यह काम-अग्नि का रोग बड़ा, छुटकारा नाथ दिला देना ||

ॐ ह्रीं श्री चंद्रप्रभ जिनेन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Para-gandha miṭānē kō prabhuvara, yaha puṣpa sugandhī lāyā hūm̐ |
Tērē caraṇōṁ mēṁ arpita kara, tuma-sā hī hōnē āyā hūm̐ ||
Hē candraprabhu! Yaha araja mērī, bhavasāgara pāra lagā dēnā |
Yaha kāma-agni kā rōga baṛā, chuṭakārā nātha dilā dēnā ||

Ōṁ hrīṁ śrī candraprabhajinēndrāya kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā ||4||

दु:ख देती है तृष्णा मुझको, कैसे छुटकारा पाऊँ मैं |
हे नाथ! बता दो आज मुझे, चरणों में शीश झुकाऊँ मैं ||
यह क्षुधा मिटाने को प्रभुवर, नैवेद्य बनाकर लाया हूँ |
हे नाथ! मिटा दो क्षुधा मेरी, भव-भव में फिरता आया हूँ ||

ॐ ह्रीं श्री चंद्रप्रभ जिनेन्द्राय क्षुधा रोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Du:Kha dētī hai tr̥ṣṇā mujhakō, kaisē chuṭakārā pā’ūm̐ maiṁ |
Hē nātha! Batā dō āja mujhē, caraṇōṁ mēṁ śīśa jhukā’ūm̐ maiṁ ||
Yaha kṣudhā miṭānē kō prabhuvara, naivēdya banākara lāyā hūm̐ |
Hē nātha! Miṭā dō kṣudhā mērī, bhava-bhava mēṁ phiratā āyā hūm̐ ||

Ōṁ hrīṁ śrī candraprabhajinēndrāya kṣudhā rōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā ||5||

यह दीपक की ज्योति प्यारी, अंधियारा दूर भगाती है |
पर यह भी नश्वर है प्रभुवर, झंझा इसको धमकाती है ||
हे चंद्रप्रभु! दे दो ऐसा, दीपक अज्ञान मिटा डाले |
मोहांधकार हो नष्ट मेरा, यह ज्योति नर्इ मन में बाले ||

ॐ ह्रीं श्री चंद्रप्रभ जिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Yaha dīpaka kī jyōti pyārī, andhiyārā dūra bhagātī hai |
Para yaha bhī naśvara hai prabhuvara, jhan̄jhā isakō dhamakātī hai ||
Hē candraprabhu! Dē dō aisā, dīpaka ajñāna miṭā ḍālē |
Mōhāndhakāra hō naṣṭa mērā, yaha jyōti nai mana mēṁ bālē ||

Ōṁ hrīṁ śrī candraprabhajinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā ||6||

शुभ धूप दशांग बना करके, पावक में खेऊँ हे प्रभुवर |
क्षय कर्मों का प्रभु हो जावे, जग का झंझट सारा नश्वर ||
हे चंद्रप्रभु! अन्तर्यामी, कैसे छुटकारा अब पाऊँ |
हे नाथ! बता दो मार्ग मुझे, चरणों पर बलिहारी जाऊँ ||

ॐ ह्रीं श्री चंद्रप्रभ जिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Śubha dhūpa daśāṅga banā karakē, pāvaka mēṁ khē’ūm̐ hē prabhuvara!
Kṣaya karmōṁ kā prabhu hō jāvē, jaga kā jhan̄jhaṭa sārā naśvara |
Hē candraprabhu! Antaryāmī, kaisē chuṭakārā aba pā’ūm̐ |
Hē nātha! Batā dō mārga mujhē, caraṇōṁ para balihārī jā’ūm̐ |

Ōṁ hrīṁ śrī candraprabhajinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā ||7||

पिस्ता बादाम लवंगादिक, भर थाली प्रभु मैं लाया हूँ |
चरणों में नाथ चढ़ा करके, अमृत-रस पीने आया हूँ ||
करुणा के सागर दया करो, मुक्ति का मारग अब पाऊँ |
दे दो वरदान प्रभु ऐसा, शिवपुर को हे प्रभुवर जाऊँ ||

ॐ ह्रीं श्री चंद्रप्रभ जिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Pistā bādāma lavaṅgādika, bhara thālī prabhu maiṁ lāyā hūm̐ |
Caraṇōṁ mēṁ nātha caṛhā karakē, amr̥ta-rasa pīnē āyā hūm̐ ||
Karuṇā kē sāgara dayā karō, mukti kā māraga aba pā’ūm̐ |
Dē dō varadāna prabhu aisā, śivapura kō hē prabhuvara jā’ūm̐ ||

Ōṁ hrīṁ śrī candraprabhajinēndrāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā ||8||

जल चंदन अक्षत पुष्प चरु, दीपक घृत से भर लाया हूँ |
दस-गंध धूप फल मिला अर्घ ले, स्वामी अति-हरषाया हूँ ||
हे नाथ! अनर्घ्य-पद पाने को, तेरे चरणों में आया हूँ |
भव-भव के बंध कटें प्रभुवर! यह अरज सुनाने आया हूँ ||

ॐ ह्रीं श्री चंद्रप्रभ जिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Jala candana akṣata puṣpa caru, dīpaka ghr̥ta sē bhara lāyā hūm̐ |
Dasa-gandha dhūpa phala milā argha lē, svāmī ati-haraṣāyā hūm̐ ||
Hē nātha! Anarghya-pada pānē kō, tērē caraṇōṁ mēṁ āyā hūm̐ |
Bhava-bhava kē bandha kaṭēṁ prabhuvara! Yaha araja sunānē āyā hūm̐ ||

Ōṁ hrīṁ śrī candraprabhajinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā ||9||

पंचकल्याणक-अर्घ्यावली
Pan̄cakalyāṇaka-Arghyāvalī
(शंभु छन्द)
जब गर्भ में प्रभुजी आये थे, इन्द्रों ने नगर सजाया था |
छ: मास प्रथम ही आकर के, रत्नों का मेह बरसाया था ||
तिथि चैत्र-वदी-पंचम प्यारी, जब गर्भ में प्रभुजी आये थे |
लक्ष्मणा माता को पहले ही, सोलह सपने दिखलाये थे ||

ॐ ह्रीं चैत्र-कृष्ण-पंचम्यां गर्भमंगल-मंडिताय श्रीचंद्रप्रभजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।१।
(Śambhu chanda)
Jaba garbha mēṁ prabhujī āyē thē, indrōṁ nē nagara sajāyā thā |
Cha: Māsa prathama hī ākara kē, ratnōṁ kā mēha barasāyā thā ||
Tithi caitra-vadī-pan̄cama pyārī, jaba garbha mēṁ prabhujī āyē thē |
Lakṣmaṇā mātā kō pahalē hī, sōlaha sapanē dikhalāyē thē ||

Ōṁ hrīṁ caitra-kr̥ṣṇa-pan̄camyāṁ garbhamaṅgala-maṇḍitāya śrīcandraprabhajinēndrāya arghyaṁ nirvapāmīti svāhā ||1||

शुभ-बेला में प्रभु जन्म हुआ, वदि-पौष-एकादशि थी प्यारी |
श्री महासेन-नृप के घर में, हुर्इ जय-जयकार बड़ी भारी ||
पांडुकशिला पर अभिषेक किया, सब देव मिले थे चतुर्निकाय |
सो जिनचंद्र जयो जग-माँहीं, विघ्नहरण और मंगलदाय ||

ॐ ह्रीं पौष-कृष्ण-एकादश्यां जन्ममंगल-मंडिताय श्रीचंद्रप्रभजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।२।
Śubha-bēlā mēṁ prabhu janma hu’ā, vadi-pauṣa-ēkādaśi thī pyārī |
Śrī mahāsēna-nr̥pa kē ghara mēṁ, hu’i jaya-jayakāra baṛī bhārī ||
Pāṇḍukaśilā para abhiṣēka kiyā, saba dēva milē thē caturnikāya |
Sō jinacandra jayō jaga-mām̐hīṁ, vighnaharaṇa aura maṅgaladāya ||

Ōṁ hrīṁ pauṣa-kr̥ṣṇa-ēkādaśyāṁ janmamaṅgala-maṇḍitāya śrīcandraprabhajinēndrāya arghyaṁ nirvapāmīti svāhā ||2||

जग के झंझट से मन ऊबा, तप की ली प्रभुजी ने ठहराय |
पौष-वदी-ग्यारस को इंद्र ने, तप-कल्याण कियो हरषाय ||
सर्वर्तुक-वन में जाय विराजे, केशलोंच जिन कियो हरषाय |
देहरे के श्री चंद्रप्रभु को, अर्घ्य चढ़ाऊँ नित्य बनाय ||

ॐ ह्रीं पौष-कृष्ण-एकादश्यां तपोमंगल-मंडिताय श्रीचंद्रप्रभजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।३।
Jaga kē jhan̄jhaṭa sē mana ūbā, tapa kī lī prabhujī nē ṭhaharāya |
Pauṣa-vadī-gyārasa kō indra nē, tapa-kalyāṇa kiyō haraṣāya ||
Sarvartuka-vana mēṁ jāya virājē, kēśalōn̄ca jina kiyō haraṣāya |
Dēharē kē śrī candraprabhu kō, arghya caṛhā’ūm̐ nitya banāya ||

Ōṁ hrīṁ pauṣa-kr̥ṣṇa-ēkādaśyāṁ tapōmaṅgala-maṇḍitāya śrīcandraprabhajinēndrāya arghyaṁ nirvapāmīti svāhā ||3||

फाल्गुन-वदी-सप्तमी के दिन, चार घातिया घात महान |
समवसरण-रचना हरि कीनी, ता दिन पायो केवलज्ञान ||
साढ़े आठ योजन परमित था, समवसरण श्री जिन भगवान |
ऐसे श्री जिन चंद्रप्रभ को, अर्घ्य चढ़ाय करूँ नित ध्यान ||

ॐ ह्रीं फाल्गुन-कृष्ण-सप्तम्यां केवलज्ञान-मंडिताय श्रीचद्रप्रभजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।४।
Phālguna-vadī-saptamī kē dina, cāra ghātiyā ghāta mahāna |
Samavasaraṇa-racanā hari kīnī, tā dina pāyō kēvalajñāna ||
Sāṛhē āṭha yōjana paramita thā, samavasaraṇa śrī jina bhagavāna |
Aisē śrī jina candraprabha kō, arghya caṛhāya karūm̐ nita dhyāna ||

Ōṁ hrīṁ phālguna-kr̥ṣṇa-saptamyāṁ kēvalajñāna-maṇḍitāya śrīcadraprabhajinēndrāya arghyaṁ nirvapāmītiSvāhā ||4||

शुक्ला-फाल्गुन-सप्तमि के दिन, ललितकूट शुभ उत्तम-थान |
श्री जिन चंद्रप्रभु जगनामी, पायो आतम शिव-कल्याण ||
वसु कर्म जिन चन्द्र ने जीते, पहुँचे स्वामी मोक्ष-मँझार |
निर्वाण महोत्सव कियो इंद्र ने, देव करें सब जय-जयकार ||

ॐ ह्रीं फाल्गुन-कृष्ण-सप्तम्यां मोक्षमंगल-मंडिताय श्रीचंद्रप्रभजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।५।
Śuklā-phālguna-saptami kē dina, lalitakūṭa śubha uttama-thāna |
Śrī jina candraprabhu jaganāmī, pāyō ātama śiva-kalyāṇa ||
Vasu karma jina candra nē jītē, pahum̐cē svāmī mōkṣa-mam̐jhāra |
Nirvāṇa mahōtsava kiyō indra nē, dēva karēṁ saba jaya-jayakāra ||

Ōṁ hrīṁ phālguna-kr̥ṣṇa-saptamyāṁ mōkṣamaṅgala-maṇḍitāya śrīcandraprabhajinēndrāya arghyaṁ nirvapāmīti svāhā ||5||

श्रावण-सुदी-दशमी को प्रभु जी, प्रकट भये देहरे में आन |
संवत तेरह दो सहस्र ऊपर,शुभ गुरुवार को ता दिन जान ||
जय-जयकार हुर्इ देहरे में, प्रकट हुए जब श्री भगवान् |
चरणों में आ अर्घ्य चढ़ाऊँ, प्रभु के दर्शन सुख की खान ||

ॐ ह्रीं श्रावण-शुक्ल-दशम्यां देहरास्थाने प्रकटरूपाय श्रीचंद्रप्रभजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।६।
Śrāvaṇa-sudī-daśamī kō prabhu jī, prakaṭa bhayē dēharē mēṁ āna |
Samvata tēraha dō sahasra ūpara, śubha guruvāra kō tā dina jāna ||
Jaya-jayakāra hui dēharē mēṁ, prakaṭa hu’ē jaba śrī bhagavān |
Caraṇōṁ mēṁ ā arghya caṛhā’ūm̐, prabhu kē darśana sukha kī khāna ||

Ōṁ hrīṁ śrāvaṇa-śukla-daśamyāṁ dēharāsthānē prakaṭarūpāya śrīcandraprabhajinēndrāya arghyaṁ nirvapāmīti svāhā ||6||

जयमाला
Jayamālā
हे चंद्रप्रभु! तुम जगतपिता, जगदीश्वर, तुम परमात्मा हो |
तुम ही हो नाथ अनाथों के, जग को निज आनंददाता हो | |१|
इन्द्रियों को जीत लिया तुमने, ‘जितेन्द्र’ नाथ कहाये हो |
तुम ही हो परम-हितैषी प्रभु, गुरु तुम ही नाथ कहाये हो | |२|
इस नगर तिजारा में स्वामी, ‘देहरा’ स्थान निराला है |
दु:ख दु:खियों का हरनेवाला, श्री चंद्र नाम अतिप्यारा है | |३|
जो भावसहित पूजा करते, मनवाँछित फल पा जाते हैं |
दर्शन से रोग नशें सारे, गुण-गान तेरा सब गाते हैं | |४|
मैं भी हूँ नाथ शरण आया, कर्मों ने मुझको रौंदा है |
यह कर्म बहुत दु:ख देते हैं, प्रभु! एक सहारा तेरा है | |५|
कभी जन्म हुआ कभी मरण हुआ, हे नाथ! बहुत दु:ख पाया है |
कभी नरक गया कभी स्वर्ग गया, भ्रमता-भ्रमता ही आया है | |६|
तिर्यंच-गति के दु:ख सहे, ये जीवन बहुत अकुलाया है |
पशुगति में मार सही भारी, बोझा रख खूब भगाया है | |७|
अंजन से चोर अधम तारे, भव-सिन्धु से पार लगाया है |
सोमा की सुन करके टेर प्रभु! नाग को हार बनाया है | |८|
मुनि समंतभद्र को हे स्वामी, आ चमत्कार दिखलाया है |
कर चमत्कार को नमस्कार, चरणों में शीश झुकाया है | |९|
इस पंचमकाल में हे स्वामी! क्या अद्भुत-महिमा दिखलार्इ |
दु:ख दु:खियों का हरनेवाली, देहरे में प्रतिमा प्रकटार्इ | |१०|
शुभ पुण्य-उदय से हे स्वामी! दर्शन तेरा करने आया हूँ |
इस मोह-जाल से हे स्वामी! छुटकारा पाने आया हूँ | |११|
श्री चंद्रप्रभ! मोरी अर्ज सुनो, चरणों में तेरे आया हूँ |
भवसागर पार करो स्वामी! यह अर्ज सुनाने आया हूँ | |१२|

ॐ ह्रीं श्री चंद्रप्रभजिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।
Hē candraprabhu! Tuma jagatapitā, jagadīśvara, tuma paramātmā hō |
Tuma hī hō nātha anāthōṁ kē, jaga kō nija ānandadātā hō ||1||
Indriyōṁ kō jīta liyā tumanē, ‘jitēndra’ nātha kahāyē hō |
Tuma hī hō parama-hitaiṣī prabhu, guru tuma hī nātha kahāyē hō ||2||
Isa nagara tijārā mēṁ svāmī, ‘dēharā’ sthāna nirālā hai |
Du:Kha du:Khiyōṁ kā haranēvālā, śrī candra nāma atipyārā hai ||3||
Jō bhāva-sahita pūjā karatē, manavām̐chita phala pā jātē haiṁ |
Darśana sē rōga naśēṁ sārē, guṇa-gāna tērā saba gātē haiṁ ||4||
Maiṁ bhī hūm̐ nātha śaraṇa āyā, karmōṁ nē mujhakō raundā hai |
Yaha karma bahuta du:Kha dētē haiṁ, prabhu! Ēka sahārā tērā hai ||5||
Kabhī janma hu’ā kabhī maraṇa hu’ā, hē nātha! Bahuta du:Kha pāyā hai|
Kabhī naraka gayā kabhī svarga gayā, bhramatā-bhramatā hī āyā hai ||6||
Tiryan̄ca-gati kē du:Kha sahē, yē jīvana bahuta akulāyā hai |
Paśugati mēṁ māra sahī bhārī, bōjhā rakha khūba bhagāyā hai ||7||
An̄jana sē cōra adhama tārē, bhava-sindhu sē pāra lagāyā hai |
Sōmā kī suna karakē ṭēra prabhu! Nāga kō hāra banāyā hai ||8||
Muni samantabhadra kō hē svāmī! ā camatkāra dikhalāyā hai |
Kara camatkāra kō namaskāra, caraṇōṁ mēṁ śīśa jhukāyā hai ||9||
Isa pan̄camakāla mēṁ hē svāmī! Kyā adbhuta-mahimā dikhalāi |
Du:Kha du:Khiyōṁ kā haranēvālī, dēharē mēṁ pratimā prakaṭāi ||10||
Śubha puṇya-udaya sē hē svāmī! Darśana tērā karanē āyā hūm̐ |
Isa mōha-jāla sē hē svāmī! Chuṭakārā pānē āyā hūm̐ ||11||
Śrī candraprabha! Mōrī arja sunō, caraṇōṁ mēṁ tērē āyā hūm̐ |
Bhavasāgara pāra karō svāmī! Yaha arja sunānē āyā hūm̐ ||12||

Ōṁ hrīṁ śrī candraprabhajinēndrāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |
(दोहा)
देहरे के श्री चंद्र को, भाव-सहित जो ध्याय |
‘मुंशी’ पावे सम्पदा, मनवाँछित फल पाय ||

(Dōhā)
Dēharē kē śrī candra kō, bhāva-sahita jō dhyāya |
‘Munśī’ pāvē sampadā, manavām̐chita phala pāya ||

।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipē ||

***** A *****