श्री पार्श्वनाथ-जिन पूजा Shri Parshvanath Jin Pooja

श्री पार्श्वनाथ-जिन पूजाŚrī Pārśvanātha-Jina Pūjā

कवि श्री बख्तावरसिंह
Kavi Śrī Bakhtāvarasinha

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(गीता छन्द)
(Gītā Chanda)
वर स्वर्ग प्राणत सों विहाय सुमात वामा-सुत भये |
अश्वसेन के पारस जिनेश्वर चरन जिनके सुर नये ||
नव-हाथ-उन्नत तन विराजे उरग-लच्छन अति लसें |
थापूँ तुम्हें जिन आय तिष्ठो! करम मेरे सब नसें ||

ॐ ह्रीं श्रीपार्श्वनाथजिनेन्द्र! अत्र अवतर! अवतर! संवौषट्! (इति आह्वाननम्)
ॐ ह्रीं श्रीपार्श्वनाथजिनेन्द्र! अत्र तिष्ठ! तिष्ठ! ठ:! ठ:! (इति स्थापनम्)
ॐ ह्रीं श्रीपार्श्वनाथजिनेन्द्र! अत्र मम सन्निहितो भव भव वषट्! (इति सन्निधिरणम्)

Vara svarga prāṇata kō vihāya sumāta vāmā-suta bhayē |
Aśvasēna kē pārasa jinēśvara carana jinakē sura nayē ||
Nava-hātha-unnata tana virājē uraga-lacchana ati lasēṁ |
Thāpūm̐ tumhēṁ jina āya tiṣṭhō! Karama mērē saba nasēṁ ||

Ōṁ hrīṁ śrīpārśvanāthajinēndra! Atra avatara! avatara! sanvauṣaṭ! (Iti Āhvānanam)
Ōṁ hrīṁ śrīpārśvanāthajinēndra! Atra tiṣṭha! tiṣṭha! tha:! tha:! (Iti Sthāpanam)
Ōṁ hrīṁ śrīpārśvanāthajinēndra! Atra mama sannihitō bhava bhava vaṣaṭ! (Iti Sannidhikaraṇam)

(चामर छन्द)
(Cāmara Chanda)
क्षीर-सोम के समान अम्बु-सार लाय के |
हेमपात्र धारि के सु आपको चढ़ाय के ||
पार्श्वनाथ देव सेव आपकी करूँ सदा |
दीजिए निवास मोक्ष भूलिये नहीं कदा ||­

ॐ ह्रीं श्रीपार्श्वनाथजिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा। ।१।
Kṣīra-sōma kē samāna ambu-sāra lāya kē |
Hēmapātra dhāri kē su āpakō caṛhāya kē ||
Pārśvanātha dēva sēva āpakī karūm̐ sadā |
Dīji’ē nivāsa mōkṣa bhūliyē nahīṁ kadā ||

Ōṁ hrīṁ śrīpārśvanāthajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|

चंदनादि केशरादि स्वच्छ गंध लेय के |
आप चर्ण चर्चुं मोह-ताप को हनीजिये ||
पार्श्वनाथ देव सेव आपकी करूँ सदा |
दीजिए निवास मोक्ष भूलिये नहीं कदा ||­

ॐ ह्रीं श्रीपार्श्वनाथजिनेन्द्राय भवताप-विनाशनाय चंदनं निर्वपामीति स्वाहा। ।२।
Candanādi kēśarādi svaccha gandha lēya kē |
Āpa carṇa carcuṁ mōha-tāpa kō hanījiyē ||
Pārśvanātha dēva sēva āpakī karūm̐ sadā |
Dīji’ē nivāsa mōkṣa bhūliyē nahīṁ kadā ||

Ōṁ hrīṁ śrīpārśvanāthajinēndrāya bhavatāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|

फेन चंद्र के समान अक्षतान् लाय के |
चर्ण के समीप सार पुंज को रचाय के ||
पार्श्वनाथ देव सेव आपकी करूँ सदा |
दीजिए निवास मोक्ष भूलिये नहीं कदा ||­

ॐ ह्रीं श्री पार्श्वनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा। ।३।
Phēna candra kē samāna akṣatān lāya kē |
Carṇa kē samīpa sāra pun̄ja kō racāya kē ||
Pārśvanātha dēva sēva āpakī karūm̐ sadā |
Dīji’ē nivāsa mōkṣa bhūliyē nahīṁ kadā ||

Ōṁ hrīṁ śrī pārśvanāthajinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|

केवड़ा गुलाब और केतकी चुनाय के |
धार चर्ण के समीप काम को नशाय के ||
पार्श्वनाथ देव सेव आपकी करूँ सदा |
दीजिए निवास मोक्ष भूलिये नहीं कदा ||­

ॐ ह्रीं श्री पार्श्वनाथजिनेन्द्राय कामबाण-विध्वन्सनाय पुष्पं निर्वपामीति स्वाहा। ।४।
Kēvaṛā gulāba aura kētakī cunāya kē |
Dhāra carṇa kē samīpa kāma kō naśāya kē ||
Pārśvanātha dēva sēva āpakī karūm̐ sadā |
Dīji’ē nivāsa mōkṣa bhūliyē nahīṁ kadā ||

Ōṁ hrīṁ śrī pārśvanāthajinēndrāya kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|

घेवरादि बावरादि मिष्ट सर्पि में सने |
आप चरण अर्चतें क्षुधादि रोग को हने ||
पार्श्वनाथ देव सेव आपकी करूँ सदा |
दीजिए निवास मोक्ष भूलिये नहीं कदा ||

ॐ ह्रीं श्री पार्श्वनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा। ।५।
Ghēvarādi bāvarādi miṣṭa sarpi mēṁ sanē |
Āpa caraṇa arcatēṁ kṣudhādi rōga kō hanē ||
Pārśvanātha dēva sēva āpakī karūm̐ sadā |
Dīji’ē nivāsa mōkṣa bhūliyē nahīṁ kadā ||

Ōṁ hrīṁ śrī pārśvanāthajinēndrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|

लाय रत्नदीप को सनेह पूर के भरूँ |
वातिका कपूर बारि मोह-ध्वांत को हरूँ ||
पार्श्वनाथ देव सेव आपकी करूँ सदा |
दीजिए निवास मोक्ष भूलिये नहीं कदा ||­

ॐ ह्रीं श्री पार्श्वनाथजिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा। ।६।
Lāya ratnadīpa kō sanēha pūra kē bharūm̐ |
Vātikā kapūra bāri mōha-dhvānta kō harūm̐ ||
Pārśvanātha dēva sēva āpakī karūm̐ sadā |
Dīji’ē nivāsa mōkṣa bhūliyē nahīṁ kadā ||

Ōṁ hrīṁ śrī pārśvanāthajinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|

धूप गंध लेय के सुअग्नि-संग जारयै |
तास धूप के सुसंग अष्टकर्म बारयै ||
पार्श्वनाथ देव सेव आपकी करूँ सदा |
दीजिए निवास मोक्ष भूलिये नहीं कदा ||­

ॐ ह्रीं श्री पार्श्वनाथजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा। ।७।
Dhūpa gandha lēya kē su’agni-saṅga jārayai |
Tāsa dhūpa kē susaṅga aṣṭakarma bārayai ||
Pārśvanātha dēva sēva āpakī karūm̐ sadā |
Dīji’ē nivāsa mōkṣa bhūliyē nahīṁ kadā ||

Ōṁ hrīṁ śrī pārśvanāthajinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7 |

खारिकादि चिरभटादि रत्न-थाल में भरूँ |
हर्ष धारि के जजूँ सुमोक्ष सौख्य को वरूँ ||
पार्श्वनाथ देव सेव आपकी करूँ सदा |
दीजिए निवास मोक्ष भूलिये नहीं कदा ||­

ॐ ह्रीं श्री पार्श्वनाथजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा। ।८।
Khārikādi cirabhaṭādi ratna-thāla mēṁ bharūm̐ |
Harṣa dhāri kē jajūm̐ sumōkṣa saukhya kō varūm̐ ||
Pārśvanātha dēva sēva āpakī karūm̐ sadā |
Dīji’ē nivāsa mōkṣa bhūliyē nahīṁ kadā ||

Ōṁ hrīṁ śrī pārśvanāthajinēndrāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|

नीर गंध अक्षतान् पुष्प चारु लीजियै |
दीप धूप श्रीफलादि अर्घ तें जजीजियै ||
पार्श्वनाथ देव सेव आपकी करूँ सदा |
दीजिए निवास मोक्ष भूलिये नहीं कदा ||­

ॐ ह्रीं श्री पार्श्वनाथजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा। ।९।
Nīra gandha akṣatān puṣpa cāru lījiyai |
Dīpa dhūpa śrīphalādi argha tēṁ jajījiyai ||
Pārśvanātha dēva sēva āpakī karūm̐ sadā |
Dīji’ē nivāsa mōkṣa bhūliyē nahīṁ kadā ||

Ōṁ hrīṁ śrī pārśvanāthajinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|

पंचकल्याणक-अर्घ्यावली
Pan̄cakalyāṇaka-Arghyāvalī

शुभ प्राणत स्वर्ग विहाये, वामा माता उर आये |
बैशाख तनी दुति कारी, हम पूजें विघ्न-निवारी ||

ॐ ह्रीं वैशाख-कृष्ण-द्वितीयायां गर्भकल्याणक-प्राप्ताय श्रीपार्श्वनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा। ।१।
Śubha prāṇata svarga vihāyē, vāmā mātā ura āyē |
Baiśākha tanī duti kārī, hama pūjēṁ vighna-nivārī ||

Ōṁ hrīṁ vaiśākha-kr̥ṣṇa-dvitīyāyāṁ garbhakalyāṇaka-prāptāya śrīpārśvanāthajinēndrāya arghyaṁ nirvapāmīti svāhā |1|

जनमे त्रिभुवन-सुखदाता, एकादशि पौष विख्याता |
श्यामा-तन अद्भुत राजै, रवि-कोटिक तेज सु लाजै ||

ॐ ह्रीं पौषकृष्ण-एकादश्यां जन्म कल्याणक-प्राप्ताय श्रीपार्श्वनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा। ।२।
Janamē tribhuvana-sukhadātā, ēkādaśi pauṣa vikhyātā |
Śyāmā-tana adbhuta rājai, ravi-kōṭika tēja su lājai ||

Ōṁ hrīṁ pauṣakr̥ṣṇa-ēkādaśyāṁ janma kalyāṇaka-prāptāya śrīpārśvanāthajinēndrāya arghyaṁ nirvapāmīti svāhā.|2|

कलि पौष एकादशि आई, तब बारह भावन भाई |
अपने कर लौंच सु कीना, हम पूजें चरन जजीना ||

ॐ ह्रीं पौषकृष्ण-एकादश्यां  तपकल्याणक-प्राप्ताय श्रीपार्श्वनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा। ।३।
Kali pauṣa ēkādaśi ār’i, taba bāraha bhāvana bhār’i |
Apanē kara laun̄ca su kīnā, hama pūjēṁ carana jajīnā ||

Ōṁ hrīṁ pauṣakr̥ṣṇa-ēkādaśyāṁ tapakalyāṇaka-prāptāya śrīpārśvanāthajinēndrāya arghyaṁ nirvapāmīti svāhā. |3|

कलि चैत चतुर्थी आई, प्रभु केवलज्ञान उपाई |
तब प्रभु उपदेश जु कीना, भवि जीवन को सुख दीना ||

ॐ ह्रीं चैत्राकृष्ण-चतुर्थ्यां ज्ञानकल्याणक-प्राप्ताय श्रीपार्श्वनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा। ।४।
Kali caita caturthī ār’i, prabhu kēvalajñāna upār’i |
Taba prabhu upadēśa ju kīnā, bhavi jīvana kō sukha dīnā ||

Ōṁ hrīṁ caitrākr̥ṣṇa-caturthyāṁ jñānakalyāṇaka-prāptāya śrīpārśvanāthajinēndrāya arghyaṁ nirvapāmīti svāhā. |4|

सित-सातें-सावन आई, शिव-नारि वरी जिनराई |
सम्मेदाचल हरि माना, हम पूजें मोक्ष-कल्याना ||

ॐ ह्रीं श्रावणशुक्ल-सप्तम्यां मोक्षकल्याणक-प्राप्ताय श्रीपार्श्वनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा। ।५।
Sita-sātēṁ-sāvana ār’i, śiva-nāri varī jinarār’i |
Sam’mēdācala hari mānā, hama pūjēṁ mōkṣa-kalyānā ||

Ōṁ hrīṁ śrāvaṇaśukla-saptamyāṁ mōkṣakalyāṇaka-prāptāya śrīpārśvanāthajinēndrāya arghyaṁ nirvapāmīti svāhā. |5|

जयमाला
Jayamālā

(छन्द मत्तगयन्द)
(Chanda Mattagayanda)
पारसनाथ जिनेंद्र तने वच, पौन भखी जरते सुन पाये |
कर्यो सरधान लह्यो पद आन, भये पद्मावति-शेष कहाये ||
नाम-प्रताप टरें संताप, सुभव्यन को शिवशर्म दिखाये |
हो विश्वसेन के नंद भले! गुण गावत हैं तुमरे हर्षाये ||

Pārasanātha jinēndra tanē vaca, pauna bhakhī jaratē suna pāyē |
Karyō saradhāna lahyō pada āna, bhayē padmāvati-śēṣa kahāyē ||
Nāma-pratāpa ṭarēṁ santāpa, subhavyana kō śivaśarma dikhāyē |
Hō viśvasēna kē nanda bhalē! Guṇa gāvata haiṁ tumarē harṣāyē ||

(दोहा)
(Dōhā)
केकी-कंठ समान छवि, वपु उतंग नव-हाथ |
लक्षण उरग निहार पग, वंदूँ पारसनाथ ||१||

Kēkī-kaṇṭha samāna chavi, vapu utaṅga nava-hātha |
Lakṣaṇa uraga nihāra paga, vandūm̐ pārasanātha ||1||

(मोतियादाम छन्द)
(Mōtiyādāma Chanda)
रची नगरी छह मास अगार, बने चहुँ गोपुर शोभ अपार |
सु कोट-तनी रचना छवि देत, कंगूरन पे लहकें बहु केत ||२||

Racī nagarī chaha māsa agāra, banē cahum̐ gōpura śōbha apāra |
Su kōṭa-tanī racanā chavi dēta, kaṅgūrana pē lahakēṁ bahu kēta ||2||

बनारस की रचना जु अपार, करी बहु भाँति धनेश तैयार |
तहाँ विश्वसेन नरेन्द्र उदार, करे सुख वाम सु दे पटनार ||३||
Banārasa kī racanā ju apāra, karī bahu bhām̐ti dhanēśa taiyāra |
Tahām̐ viśvasēna narēndra udāra, karē sukha vāma su dē paṭanāra ||3||

तज्यो तुम प्राणत नाम विमान, भये तिनके वर नंदन आन |
तबै सुर-इंद्र नियोगनि आय, गिरीन्द्र करी विधि न्हौन सु जाय ||४||
Tajyō tuma prāṇata nāma vimāna, bhayē tinakē vara nandana āna |
Tabai sura-indra niyōgani āya, girīndra karī vidhi nhauna su jāya ||4||

पिता-घर सौंपि गये निजधाम, कुबेर करे वसु जाम जु काम |
बढ़े जिन दोज-मयंक समान, रमे बहु बालक निर्जर आन ||५||
Pitā-ghara saumpi gayē nijadhāma, kubēra karē vasu jāma ju kāma |
Baṛhē jina dōja-mayaṅka samāna, ramaiṁ bahu bālaka nirjara āna ||5||

भए जब अष्टम वर्ष कुमार, धरे अणुव्रत्त महा सुखकार |
पिता जब आन करी अरदास, करो तुम ब्याह वरो मम आस ||६||
Bha’ē jaba aṣṭama varṣa kumāra, dharē aṇuvratta mahā sukhakāra |
Pitā jaba āna karī aradāsa, karō tuma byāha varō mama āsa ||6 ||

करी तब नाहिं, रहे जगचंद, किये तुम काम कषाय जु मंद |
चढ़े गजराज कुमारन संग, सु देखत गंग-तनी सुतरंग ||७||
Karī taba nāhiṁ, rahē jagacanda, kiyē tuma kāma kaṣāya ju manda |
Caṛhē gajarāja kumārana saṅga, su dēkhata gaṅga-tanī sutaraṅga ||7||

लख्यो इक रंक करे तप घोर, चहूँ दिसि अग्नि बलै अति जोर |
कहे जिननाथ अरे सुन भ्रात, करे बहु जीवन की मत घात ||८||
Lakhyō ika raṅka karē tapa ghōra, cahūm̐ disi agni balai ati jōra |
Kahē jinanātha arē suna bhrāta, karē bahu jīvana kī mata ghāta ||8||

भयो तब कोप कहै कित जीव, जले तब नाग दिखाय सजीव |
लख्यो यह कारण भावन भाय, नये दिव-ब्रह्म ऋषि सुर आय ||९||
Bhayō taba kōpa kahai kita jīva, jalē taba nāga dikhāya sajīva |
Lakhyō yaha kāraṇa bhāvana bhāya, nayē diva-brahma r̥ṣi sura āya ||9||

तबहिं सुर चार प्रकार नियोग, धरी शिविका निजकंध मनोग |
कियो वनमाँहिं निवास जिनंद, धरे व्रत चारित आनंदकंद ||१०||
Tabahiṁ sura cāra prakāra niyōga, dharī śivikā nijakandha manōga |
Kiyō vana mām̐hiṁ nivāsa jinanda, dharē vrata cārita ānandakanda ||10||

गहे तहँ अष्टम के उपवास, गये धनदत्त तने जु अवास |
दियो पयदान महा सुखकार, भई पनवृष्टि तहाँ तिहिं बार ||११||
Gahē taham̐ aṣṭama kē upavāsa, gayē dhanadatta tanē ju avāsa |
Diyō payadāna mahā sukhakāra, bha’i panavr̥ṣṭi tahām̐ tihiṁ bāra ||11||

गये तब कानन माँहिं दयाल, धर्यो तुम योग सबहिं अघटाल |
तबै वह धूम सुकेतु अयान, भयो कमठाचर को सुर आन ||१२||
Gayē taba kānana mām̐hiṁ dayāla, dharyō tuma yōga sabahiṁ aghaṭāla |
Tabai vaha dhūma sukētu ayāna, bhayō kamaṭhācara kō sura āna ||12||

करै नभ गौन लखे तुम धीर, जु पूरब बैर विचार गहीर |
कियो उपसर्ग भयानक घोर, चली बहु तीक्षण पवन झकोर ||१३||
Karai nabha gauna lakhē tuma dhīra, ju pūraba baira vicāra gahīra |
Kiyō upasarga bhayānaka ghōra, calī bahu tīkṣaṇa pavana jhakōra ||13||

रह्यो दशहूँ दिश में तम छाय, लगी बहु अग्नि लखी नहिं जाय |
सु रुंडन के बिन मुण्ड दिखाय, पड़े जल मूसल धार अथाय ||१४||
Rahyō daśahūm̐ diśa mēṁ tama chāya, lagī bahu agni lakhī nahiṁ jāya |
Su ruṇḍana kē bina muṇḍa dikhāya, paṛē jala mūsala dhāra athāya ||14||

तबै पद्मावति-कंत धनिंद, नये जुग आय जहाँ जिनचंद |
भग्यो तब रंक सु देखत हाल, लह्यो तब केवलज्ञान विशाल ||१५||
Tabai padmāvati-kanta dhaninda, nayē juga āya jahām̐ jinacanda |
Bhagyō taba raṅka su dēkhata hāla, lahyō taba kēvalajñāna viśāla ||15||

दियो उपदेश महाहितकार, सुभव्यनि बोधि सम्मेद पधार |
‘सुवर्णभद्र’ जहँ कूट प्रसिद्ध, वरी शिवनारि लही वसु-रिद्ध ||१६||
Diyō upadēśa mahāhitakāra, subhavyani bōdhi sam’mēda padhāra |
‘Suvarṇabhadra’ jaham̐ kūṭa prasid’dha, varī śivanāri lahī vasu-rid’dha ||16||

जजूँ तुव चरन दोउ कर जोर, प्रभू लखिये अब ही मम ओर |
कहे ‘बखतावर’ ‘रत्न’ बनाय, जिनेश हमें भव-पार लगाय ||१७||
Jajūm̐ tuva carana dō’u kara jōra, prabhū lakhiyē aba hī mama ōra |
Kahē ‘bakhatāvara’ ‘ratna’ banāya, jinēśa hamēṁ bhava-pāra lagāya ||17||

(घत्ता)
(Ghattā)
जय पारस देवं, सुरकृत सेवं, वंदत चरण सुनागपती |
करुणा के धारी, पर उपकारी, शिवसुखकारी कर्महती ||

Jaya pārasa dēvaṁ, surakr̥ta sēvaṁ, vandata caraṇa sunāgapatī |
Karuṇā kē dhārī, para upakārī, śivasukhakārī karmahatī ||

ॐ ह्रीं श्री पार्श्वनाथजिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ śrī pārśvanāthajinēndrāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā.

(अडिल्ल)
(Aḍilla)
जो पूजे मन लाय भव्य पारस प्रभु नित ही |
ताके दु:ख सब जाय भीति व्यापे नहि कित ही ||
सुख-संपति अधिकाय पुत्र-मित्रादिक सारे |
अनुक्रमसों शिव लहे, ’रत्न’ इमि कहें पुकारे ||


Jō pūjē mana lāya bhavya pārasa prabhu nita hī |
Tākē du:Kha saba jāya bhīti vyāpē nahi kita hī ||
Sukha-sampati adhikāya putra-mitrādika sārē |
Anukramasōṁ śiva lahē, ’ratna’ imi kahēṁ pukārē ||

।।इत्याशीर्वाद: पु्ष्पांजलिं क्षिपेत्।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ Kṣipēt ||

* * * A * * *