नवदेवता-पूजा Navdevta-Pooja

नवदेवता-पूजाNavadēvatā – Pūjā

गणिनी-आर्यिका ज्ञानमती जी
Gaṇinī-āryikā Jñānamatī Jī

pdf Audio pdf PDF

(गीता छन्द)
अरिहंत सिद्धाचार्य पाठक, साधु त्रिभुवन-वंद्य हैं |
जिनधर्म जिन-आगम जिनेश्वर, मूर्ति जिनगृह वंद्य हैं ||
नवदेवता ये मान्य जग में, हम सदा अर्चा करें |
आह्वान कर थापें यहाँ, मन में अतुल-श्रद्धा धरें ||

ॐ ह्रीं श्री अरिहंत सिद्ध आचार्योपाध्याय सर्वसाधु जिनधर्म जिनागम जिनचैत्य जिनचैत्यालय समूह!
अत्र अवतर! अवतर! संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्री अरिहंत सिद्ध आचार्योपाध्याय सर्वसाधु जिनधर्म जिनागम जिनचैत्य जिनचैत्यालय समूह!
अत्र तिष्ठ! तिष्ठ! ठ:! ठ!: (स्थापनम्)
ॐ ह्रीं श्री अरिहंत सिद्ध आचार्योपाध्याय सर्वसाधू जिनधर्म जिनागम जिनचैत्य जिनचैत्यालय समूह!
अत्र मम सन्निहितो भव भव वषट्! (सन्निधिकरणम्)

(Gītā chanda)
Arihanta sid’dhācārya pāṭhaka, sādhu tribhuvana-vandya haiṁ |
Jinadharma jina-āgama jinēśvara, mūrti jinagr̥ha vandya haiṁ ||
Navadēvatā yē mān’ya jaga mēṁ, hama sadā arcā karēṁ |
Āhvāna kara thāpēṁ yahām̐, mana mēṁ atula śrad’dhā dharēṁ ||

Ōṁ hrīṁ śrī arihanta sid’dha ācāryōpādhyāya sarvasādhu jinadharma jināgama jinacaitya jinacaityālaya samūha! Atra avatara! avatara! sanvauṣaṭ! (Āhvānanam)
Ōṁ hrīṁ śrī arihanta sid’dha ācāryōpādhyāya sarvasādhu jinadharma jināgama jinacaitya jinacaityālaya samūha! Atra tiṣṭha! tiṣṭha! tha:! tha!: (Sthāpanam)
Ōṁ hrīṁ śrī arihanta sid’dha ācāryōpādhyāya sarvasādhū jinadharma jināgama jinacaitya jinacaityālaya samūha! Atra mama sannihitō bhava bhava vaṣaṭ! (Sannidhikaraṇam)

(अष्टक)
गंगानदी का नीर निर्मल बाह्य-मल धोवे सदा |
अंतर्-मलों के क्षालने को नीर से पूजूँ मुदा ||
नवदेवताओं की सदा जो भक्ति से अर्चा करें |
सब सिद्धि नवनिधि ऋद्धि मंगल पाय शिवकांता वरें ||

ॐ ह्रीं श्री अरिहंतसिद्धाचार्योपाध्याय-सर्वसाधु-जिनधर्म-जिनागम-जिनचैत्य-जिनचैत्यालयेभ्य: जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा।१।
(Aṣṭaka)
Gaṅgānadī kā nīra nirmala bāhya-mala dhōvē sadā |
Antar-malōṁ kē kṣālanē kō nīra sē pūjūm̐ mudā ||
Navadēvatā’ōṁ kī sadā jō bhakti sē arcā karēṁ |
Saba sid’dhi navanidhi r̥d’dhi maṅgala pāya śivakāntā varēṁ ||

Ōṁ hrīṁ śrī arihantasid’dhācāryōpādhyāya-sarvasādhu-jinadharma-jināgama-jinacaitya-jinacaityālayēbhya: Janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā ||1||

कर्पूर-मिश्रित गंध-चंदन देह-ताप निवारता |
तुम पाद-पंकज पूजते मनताप तुरतहिं वारता ||
नवदेवताओं की सदा जो भक्ति से अर्चा करें |
सब सिद्धि नवनिधि ऋद्धि मंगल पाय शिवकांता वरें ||

ॐ ह्रीं श्री अरिहंतसिद्धाचार्योपाध्याय-सर्वसाधु-जिनधर्म-जिनागम-जिनचैत्य-जिनचैत्यालयेभ्य: संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा।२।
Karpūra-miśrita gandha-candana dēha-tāpa nivāratā |
Tuma pāda-paṅkaja pūjatē manatāpa turatahiṁ vāratā ||
Navadēvatā’ōṁ kī sadā jō bhakti sē arcā karēṁ |
Saba sid’dhi navanidhi r̥d’dhi maṅgala pāya śivakāntā varēṁ ||

Ōṁ hrīṁ śrī arihantasid’dhācāryōpādhyāya-sarvasādhu-jinadharma-jināgama-jinacaitya-jinacaityālayēbhya: Sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā ||2||

क्षीरोदधि के फेन-सम सित-तंदुलों को लायके |
उत्तम अखंडित-सौख्य हेतु पुंज नव सु चढ़ायके ||
नवदेवताओं की सदा जो भक्ति से अर्चा करें |
सब सिद्धि नवनिधि ऋद्धि मंगल पाय शिवकांता वरें ||

ॐ ह्रीं श्री अरिहंतसिद्धाचार्योपाध्याय-सर्वसाधु-जिनधर्म-जिनागम-जिनचैत्य-जिनचैत्यालयेभ्य: अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा।३।
Kṣīrōdadhi kē phēna-sama sita-tandulōṁ kō lāyakē |
Uttama akhaṇḍita-saukhya hētu pun̄ja nava su caṛhāyakē ||
Navadēvatā’ōṁ kī sadā jō bhakti sē arcā karēṁ |
Saba sid’dhi navanidhi r̥d’dhi maṅgala pāya śivakāntā varēṁ ||

Ōṁ hrīṁ śrī arihantasid’dhācāryōpādhyāya-sarvasādhu-jinadharma-jināgama-jinacaitya-jinacaityālayēbhya: Akṣayapada-prāptayē akṣatān nirvapāmīti svāhā||3||

चंपा चमेली केवड़ा, नाना सुगंधित ले लिये |
भव के विजेता आपको, पूजत सुमन अर्पण किये ||
नवदेवताओं की सदा जो, भक्ति से अर्चा करें |
सब सिद्धि नवनिधि ऋद्धि मंगल, पाय शिवकांता वरें ||

ॐ ह्रीं श्री अरिहंतसिद्धाचार्योपाध्याय-सर्वसाधु-जिनधर्म-जिनागम-जिनचैत्य-जिनचैत्यालयेभ्य: कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा।४।
Campā camēlī kēvaṛā, nānā sugandhita lē liyē |
Bhava kē vijētā āpakō, pūjata sumana arpaṇa kiyē ||
Navadēvatā’ōṁ kī sadā jō, bhakti sē arcā karēṁ |
Saba sid’dhi navanidhi r̥d’dhi maṅgala, pāya śivakāntā varēṁ ||

Ōṁ hrīṁ śrī arihantasid’dhācāryōpādhyāya-sarvasādhu-jinadharma-jināgama-jinacaitya-jinacaityālayēbhya: Kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā ||4||

पायस मधुर पकवान मोदक आदि को भर थाल में |
निज-आत्म अमृत-सौख्य हेतु पूजहूँ नत-भाल मैं ||
नवदेवताओं की सदा जो भक्ति से अर्चा करें |
सब सिद्धि नवनिधि ऋद्धि मंगल पाय शिवकांता वरें ||

ॐ ह्रीं श्री अरिहंतसिद्धाचार्योपाध्याय-सर्वसाधु-जिनधर्म-जिनागम-जिनचैत्य-जिनचैत्यालयेभ्य:.क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा।५।
Pāyasa madhura pakavāna mōdaka ādi kō bhara thāla mēṁ |
Nija-ātma amr̥ta-saukhya hētu pūjahūm̐ nata-bhāla maiṁ ||
Navadēvatā’ōṁ kī sadā jō bhakti sē arcā karēṁ |
Saba sid’dhi navanidhi r̥d’dhi maṅgala pāya śivakāntā varēṁ ||

Ōṁ hrīṁ śrī arihantasid’dhācāryōpādhyāya-sarvasādhu-jinadharma-jināgama-jinacaitya-jinacaityālayēbhya:.Kṣudhārōga-vināśanāya Naivēdyaṁ nirvapāmīti svāhā ||5||

कर्पूर-ज्योति जगमगे दीपक लिया निज-हाथ में |
तुव आरती तम वारती पाऊँ सुज्ञान प्रकाश मैं ||
नवदेवताओं की सदा जो भक्ति से अर्चा करें |
सब सिद्धि नवनिधि ऋद्धि मंगल पाय शिवकांता वरें ||

ॐ ह्रीं श्री अरिहंतसिद्धाचार्योपाध्याय-सर्वसाधु-जिनधर्म-जिनागम-जिनचैत्य-जिनचैत्यालयेभ्य: मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा।६।
Karpūra-jyōti jagamagē dīpaka liyā nija-hātha mēṁ |
Tuva āratī tama vāratī pā’ūm̐ sujñāna prakāśa maiṁ ||
Navadēvatā’ōṁ kī sadā jō bhakti sē arcā karēṁ |
Saba sid’dhi navanidhi r̥d’dhi maṅgala pāya śivakāntā varēṁ ||

em>Ōṁ hrīṁ śrī arihantasid’dhācāryōpādhyāya-sarvasādhu-jinadharma-jināgama-jinacaitya-jinacaityālayēbhya: Mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā ||6||

दशगंध-धूप अनूप सुरभित, अग्नि में खेऊँ सदा |
निज-आत्मगुण-सौरभ उठे, हों कर्म सब मुझसे विदा ||
नवदेवताओं की सदा जो भक्ति से अर्चा करें |
सब सिद्धि नवनिधि ऋद्धि मंगल, पाय शिवकांता वरें ||

ॐ ह्रीं श्री अरिहंतसिद्धाचार्योपाध्याय-सर्वसाधु-जिनधर्म-जिनागम-जिनचैत्य-जिनचैत्यालयेभ्य:अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा।७।
Daśagandha-dhūpa anūpa surabhita, agni mēṁ khē’ūm̐ sadā |
Nija-ātmaguṇa-saurabha uṭhē, hōṁ karma saba mujhasē vidā ||
Navadēvatā’ōṁ kī sadā jō bhakti sē arcā karēṁ |
Saba sid’dhi navanidhi r̥d’dhi maṅgala, pāya śivakāntā varēṁ ||

Ōṁ hrīṁ śrī arihantasid’dhācāryōpādhyāya-sarvasādhu-jinadharma-jināgama-jinacaitya-jinacaityālayēbhya: Aṣṭakarma-dahanāya Dhūpaṁ nirvapāmīti svāhā ||7||

अंगूर अमरख आम्र अमृत फल भराऊँ थाल में |
उत्तम अनूपम मोक्षफल के हेतु पूजूँ आज मैं ||
नवदेवताओं की सदा जो भक्ति से अर्चा करें |
सब सिद्धि नवनिधि ऋद्धि मंगल पाय शिवकांता वरें ||

ॐ ह्रीं श्री अरिहंत सिद्धाचार्योपाध्याय-सर्वसाधु-जिनधर्म-जिनागम-जिनचैत्य-जिनचैत्यालयेभ्य: मोक्षपफल-प्राप्तये फलं निर्वपामीति स्वाहा।८।
Aṅgūra amarakha āmra amr̥ta phala bharā’ūm̐ thāla mēṁ |
Uttama anūpama mōkṣaphala kē hētu pūjūm̐ āja maiṁ ||
Navadēvatā’ōṁ kī sadā jō bhakti sē arcā karēṁ |
Saba sid’dhi navanidhi r̥d’dhi maṅgala pāya śivakāntā varēṁ ||

Ōṁ hrīṁ śrī arihanta sid’dhācāryōpādhyāya-sarvasādhu-jinadharma-jināgama-jinacaitya-jinacaityālayēbhya: Mōkṣapaphala-prāptayē phalaṁ nirvapāmīti svāhā ||8||

जल गंध अक्षत पुष्प चरु दीपक सुधूप फलार्घ्य ले |
वर रत्नत्रयनिधि लाभ यह बस अर्घ्य से पूजत मिले ||
नवदेवताओं की सदा जो भक्ति से अर्चा करें |
सब सिद्धि नवनिधि ऋद्धि मंगल पाय शिवकांता वरें ||

ॐ ह्रीं श्री अरिहंत सिद्धाचार्योपाध्याय-सर्वसाधु-जिनधर्म-जिनागम-जिनचैत्य-जिनचैत्यालयेभ्य: अनर्घ्यपद-प्राप्तये अर्घ्यं र्निर्वपामीति स्वाहा।९।
Jala gandha akṣata puṣpa caru dīpaka sudhūpa phalārghya lē |
Vara ratnatrayanidhi lābha yaha basa arghya sē pūjata milē ||
Navadēvatā’ōṁ kī sadā jō bhakti sē arcā karēṁ |
Saba sid’dhi navanidhi r̥d’dhi maṅgala pāya śivakāntā varēṁ ||

Ōṁ hrīṁ śrī arihanta sid’dhācāryōpādhyāya-sarvasādhu-jinadharma-jināgama-jinacaitya-jinacaityālayēbhya: Anarghyapada-prāptayē arghyaṁ rnirvapāmīti svāhā ||9||
(दोहा)
जलधारा से नित्य मैं, जग की शांति-हेत |
नवदेवों को पूजहूँ, श्रद्धा-भक्ति समेत ||१०||

(Dōhā)
Jaladhārā sē nitya maiṁ, jaga kī śānti-hēta |
Navadēvōṁ kō pūjahūm̐, śrad’dhā-bhakti samēta ||10||

शांतये शांतिधारा!
नानाविध के सुमन ले, मन में बहु हरषाय |
मैं पूजूँ नवदेवता, पुष्पांजली चढ़ाय ||११||

Śāntayē śāntidhārā!
Nānāvidha kē sumana lē, mana mēṁ bahu haraṣāya |
Maiṁ pūjūm̐ navadēvatā, puṣpān̄jalī caṛhāya ||11||

दिव्य-पुष्पांजलिं क्षिपेत्।।
Divya-puṣpān̄jaliṁ kṣipēt
(निम्नलिखित जाप्य-मंत्र का 9 या 27 या 108 बार जाप करें।)
(Nimnalikhita jāpya-mantra kā 9 yā 27 yā 108 bāra jāpa karēṁ.)
ॐ ह्रीं श्री अरिहंतधाचार्योपासिद्ध्यायसर्वसाधूजिनधर्म-जिनागम-जिनचैत्य-जिनचैत्यालयेभ्य: नम:।
Ōṁ hrīṁ śrī arihanta-sid’dh-ācāryōpādhyāya-sarvasādhū-jinadharma-jināgama-jinacaitya-jinacaityālayēbhya: Nama |
जयमाला
Jayamālā
(सोरठा छन्द)
चिच्चिंतामणि रत्न, तीन लोक में श्रेष्ठ हो |
गाऊँ गुण मणिमाल, जयवंते वरतों सदा ||१||

(Sōraṭhā chanda)
Ciccintāmaṇi ratna, tīna lōka mēṁ śrēṣṭha hō |
Gā’ūm̐ guṇa maṇimāla, jayavantē varatōṁ sadā ||1||

(चाल-हे दीनबंधु श्रीपति…)
जय जय श्री अरिहंत देव देव हमारे |
जय घातिया को घात सकल जंतु उबारे ||
जय जय प्रसिद्ध सिद्ध की मैं वंदना करूँ |
जय अष्ट-कर्म-मुक्त की मैं अर्चना करूँ ||२||

आचार्यदेव गुण छत्तीस धार रहे हैं |
दीक्षादि दे असंख्य भव्य तार रहे हैं ||
जयवंत उपाध्याय गुरु ज्ञान के धनी |
सन्मार्ग के उपदेश की वर्षा करें घनी ||३||

जय साधु अठार्इस गुणों को धरें सदा |
निज आत्मा की साधना से च्युत न हों कदा ||
ये पंच परमदेव सदा वंद्य हमारे |
संसार विषम सिंधु से हमको भी उबारें ||४||

जिन धर्मचक्र सर्वदा चलता ही रहेगा |
जो इसकी शरण ले वो सुलझता ही रहेगा ||
जिन की ध्वनि पीयूष का जो पान करेंगे |
भवरोग दूरकर वे मुक्तिकांत बनेंगे ||५||

जिनचैत्य की जो वंदना त्रिकाल करे हैं |
वे चित्स्वरूप नित्य आत्मलाभ करे हैं ||
कृत्रिम व अकृत्रिम जिनालयों को जो भजें |
वे कर्मशत्रु जीत शिवालय में जा बसें ||६||

नवदेवताओं की जो नित आराधना करें |
वे मृत्युराज की भी तो विराधना करें ||
मैं कर्मशत्रु जीतने के हेतु ही जजूँ |
संपूर्ण ‘ज्ञानमती’ सिद्धि हेतु ही भजूँ ||७||

(Cāla – hē dīnabandhu śrīpati…)
Jaya jaya śrī arihanta dēva dēva hamārē |
Jaya ghātiyā kō ghāta sakala jantu ubārē ||
Jaya jaya prasid’dha sid’dha kī maiṁ vandanā karūm̐ |
Jaya aṣṭa-karma-mukta kī maiṁ arcanā karūm̐ ||2||

Ācāryadēva guṇa chattīsa dhāra rahē haiṁ |
Dīkṣādi dē asaṅkhya bhavya tāra rahē haiṁ ||
Jayavanta upādhyāya guru jñāna kē dhanī |
Sanmārga kē upadēśa kī varṣā karēṁ ghanī ||3||

Jaya sādhu aṭhā’isa guṇōṁ kō dharēṁ sadā |
Nija ātmā kī sādhanā sē cyuta na hōṁ kadā ||
Yē pan̄ca paramadēva sadā vandya hamārē |
Sansāra viṣama sindhu sē hamakō bhī ubārēṁ ||4||

Jina dharmacakra sarvadā calatā hī rahēgā |
Jō isakī śaraṇa lē vō sulajhatā hī rahēgā ||
Jina kī dhvani pīyūṣa kā jō pāna karēṅgē |
Bhavarōga dūrakara vē muktikānta banēṅgē ||5||

Jinacaitya kī jō vandanā trikāla karē haiṁ |
Vē citsvarūpa nitya ātmalābha karē haiṁ ||
Kr̥trima va akr̥trima jinālayōṁ kō jō bhajēṁ |
Vē karmaśatru jīta śivālaya mēṁ jā basēṁ ||6||

Navadēvatā’ōṁ kī jō nita ārādhanā karēṁ |
Vē mr̥tyurāja kī bhī tō virādhanā karēṁ ||
Maiṁ karmaśatru jītanē kē hētu hī jajūm̐ |
Sampūrṇa ‘jñānamatī’ sid’dhi hētu hī bhajūm̐ ||7||
(दोहा)
नवदेवों को भक्तिवश, कोटि-कोटि प्रणाम |
भक्ती का फल मैं चहूँ, निजपद में विश्राम ||८||

(Dōhā)
Navadēvōṁ kō bhaktivaśa, kōṭi-kōṭi praṇāma |
Bhaktī kā phala maiṁ cahūm̐, nijapada mēṁ viśrāma ||8||

ॐ ह्रीं श्रीअरिहंतसिद्धाचार्योपाध्याय-सर्वसाधू-जिनागम-जिनचैत्य-चैत्यालयेभ्य:जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ śrī’arihantasid’dhācāryōpādhyāya-sarvasādhū-jināgama-jinacaitya-caityālayēbhya:Jayamālā-pūrṇārghyaṁ Nirvapāmīti svāhā |
(गीता छन्द)
जो भव्य श्रद्धा भक्ति से नवदेवता पूजा करें |
वे सब अमंगल दोष हर सुख-शांति में झूला करें ||
नवनिधि अतुल-भंडार ले फिर मोक्ष सुख भी पावते |
सुख सिंधु में हो मग्न फिर यहाँ पर कभी नहीं आवते ||

(Gītā chanda)
Jō bhavya śrad’dhā bhakti sē navadēvatā pūjā karēṁ |
Vē saba amaṅgala dōṣa hara sukha-śānti mēṁ jhūlā karēṁ ||
Navanidhi atula-bhaṇḍāra lē phira mōkṣa sukha bhī pāvatē |
Sukha sindhu mēṁ hō magna phira yahām̐ para kabhī nahīṁ āvatē ||

।।इत्याशीर्वाद: पुष्पांजलिं क्षिपेत्।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||
********