श्री अनंतनाथ-जिन पूजा Shri Anantnaath Jin Pooja

श्री अनंतनाथ-जिन पूजा Srī Anantanātha-Jina Poojā


 
pdf Audio pdf PDF
 
(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(छन्द कवित्त)
(chanda kavitta)
पुष्पोत्तर तजि नगर-अजुध्या जनम लियो सूर्या-उर आय |
सिंघसेन-नृप के नंदन, आनंद अशेष भरे जगराय ||
गुन-अंनत भगवंत धरे, भव-दंद हरे तुम हे जिनराय |
थापत हूँ त्रय-बार उचरिके, कृपासिन्धु तिष्ठहु इत आय ||

ॐ ह्रीं श्री अनंतनाथजिनेन्द्र! अत्र अवतरत अवतरत संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्री अनंतनाथजिनेन्द्र! अत्र तिष्ठत तिष्ठत ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्री अनंतनाथजिनेन्द्र! अत्र मम सन्निहितो भवत भवत वषट्! (सन्निधिकरणम्)

Puṣpōttara taji nagara-ajudhyā janama liyō sūryā-ura āya |
Siṅghasēna-nr̥pa kē nandana, ānanda aśēṣa bharē jagarāya ||
Guna-annata bhagavanta dharē, bhava-danda harē tuma hē jinarāya |
Thāpat hūm traya-bāra ucārikē, kr̥pāsindhu tiṣṭhahu ita āya ||

Ōṁ hrīṁ śrī anantanāthajinēndra! Atra avatarata avatarata sanvauṣaṭ! (āhvānanam)
Ōṁ hrīṁ śrī anantanāthajinēndra! Atra tiṣṭhata tiṣṭhata ṭha: tha: (Sthāpanam)
Ōṁ hrīṁ śrī anantanāthajinēndra! Atra mama sannihitō bhavata bhavata vaṣaṭ! (sannidhikaraṇam)

 
(छन्द गीता तथा हरिगीता)
(Chanda gītā tathā harigītā)
शुचि नीर-निरमल गंग को ले, कनक-भृंग भराइया |
मल-करम धोवन-हेत, मन-वच-काय धार ढराइया |
जग-पूज परम-पुनीत मीत, अनंत संत सुहावनो |
शिव-कंत-वंत मंहत ध्याऊं, भ्रंत-वंत नशावनो ||

ॐ ह्रीं श्री अनंतनाथजिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Suci nīra-niramala gaṅga kō lē, kanaka-bhr̥ṅga bharā’iyā |
Mala-karama dhōvana-hēta, mana-vaca-kāya dhāra ḍharā’iyā |
Jaga-pūja parama-punīta mīta, ananta santa suhāvanōṁ |
Śiva-kanta-vanta manhata dhyāuṁ, bhranta-vanta naśāvanō ||

Ōṁ hrīṁ śrī anantanāthajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|
 
हरिचंद कदलीनंद कुंकुम, दंद ताप-निकंद है |
सब पाप-रुज-संताप-भंजन, आपको लखि चंद है |
जग-पूज परम-पुनीत मीत, अनंत संत सुहावनो |
शिव-कंत-वंत मंहत ध्याऊं, भ्रंत-वंत नशावनो ||

ॐ ह्रीं श्री अनंतनाथजिनेन्द्राय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Haricanda kadalīnanda kuṅkuma, danda tāpa-nikanda hai |
Saba pāpa-ruja-santāpa-bhan̄jana, āpakō lakhi canda hai |
Jaga-pūja parama-punīta mīta, ananta santa suhāvanō |
Śiva-kanta-vanta manhata dhyāuṁ, bhranta-vanta naśāvanō ||

Ōṁ hrīṁ śrī anantanāthajinēndrāya sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|
 
कनशाल दुति उजियाल हीर, हिमाल गुलकनि-तें घनी |
तसु पुंज तुम पदतर धरत, पद लहत स्वच्छ सुहावनी |
जग-पूज परम-पुनीत मीत, अनंत संत सुहावनो |
शिव-कंत-वंत मंहत ध्याऊं, भ्रंत-वंत नशावनो ||

ॐ ह्रीं श्री अनंतनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Kanaśāla duti ujiyāla hīra, himāla gulakani-teṁ ghanī |
Tasu pun̄ja tuma padatara dharata, pada lahata svaccha suhāvanī |
Jaga-pūja parama-punīta mīta, ananta santa suhāvanō |
Śiva-kanta-vanta manhata dhyāuṁ, bhranta-vanta naśāvanō ||

Ōṁ hrīṁ śrī anantanāthajinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|
 
पुष्कर अमरतर जनित वर, अथवा अवर कर लाइया |
तुम चरन-पुष्करतर धरत, सर-शूर-सकल नशाइया |
जग-पूज परम-पुनीत मीत, अनंत संत सुहावनो |
शिव-कंत-वंत मंहत ध्याऊं, भ्रंत-वंत नशावनो ||

ॐ ह्रीं श्री अनंतनाथजिनेन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Puṣkara amaratara janita vara, athavā avara kara lā’iyā |
Tuma carana-puṣkaratara dharata, sara-śūra-sakala naśā’iyā |
Jaga-pūja parama-punīta mīta, ananta santa suhāvanōṁ |
Śiva-kanta-vanta manhata dhyāuṁ, bhranta-vanta naśāvanō ||

Ōṁ hrīṁ śrī anantanāthajinēndrāya kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|
 
पकवान नैना घ्रान रसना, को प्रमोद सुदाय हैं |
सो ल्याय चरन चढ़ाय रोग, छुधाय नाश-कराय हैं |
जग-पूज परम-पुनीत मीत, अनंत संत सुहावनो |
शिव-कंत-वंत मंहत ध्याऊं, भ्रंत-वंत नशावनो ||

ॐ ह्रीं श्री अनंतनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Pakavāna nainā ghrāna rasanā, kō pramōda sudāya haiṁ |
Sō lyāya carana caṛhāya rōga, chudhāya nāśa-karāya haiṁ |
Jaga-pūja parama-punīta mīta, ananta santa suhāvanō |
Śiva-kanta-vanta manhata dhyāuṁ, bhranta-vanta naśāvanō ||

Ōṁ hrīṁ śrī anantanāthajinēndrāya kṣudharōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|
 
तम-मोह भानन जानि आनंद, आनि सरन गही अबै |
वर-दीप धारूं वारि तुम-ढिंग, स्व-पर-ज्ञान जु द्यो सबै |
जग-पूज परम-पुनीत मीत, अनंत संत सुहावनो |
शिव-कंत-वंत मंहत ध्याऊं, भ्रंत-वंत नशावनो ||

ॐ ह्रीं श्री अनंतनाथजिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Tama-mōha bhānana jāni ānanda, āni sarana gahī abai |
Vara-dīpa dhārōṁ vāri tuma-ḍhiṅga, sva-para-jñāna ju dyō sabai |
Jaga-pūja parama-punīta mīta, ananta santa suhāvanō |
Śiva-kanta-vanta manhata dhyāuṁ, bhranta-vanta naśāvanō ||

Ōṁ hrīṁ śrī anantanāthajinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|
 
यह गंध चूरि दशांग सुन्दर, धूम्रध्वज में खेय हौं |
वसु-कर्म-भर्म जराय तुम ढिंग, निज-सुधातम वेय हौं |
जग-पूज परम-पुनीत मीत, अनंत संत सुहावनो |
शिव-कंत-वंत मंहत ध्याऊं, भ्रंत-वंत नशावनो ||

ॐ ह्रीं श्री अनंतनाथजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Yaha gandha cūri daśāṅga sundara, dhūmradhvaja mēṁ khēya hauṁ |
Vasu-karma-bharma jarāya tuma ḍhiṅga, nija-sudhātama vēya hauṁ |
Jaga-pūja parama-punīta mīta, ananta santa suhāvanō |
Śiva-kanta-vanta manhata dhyāuṁ, bhranta-vanta naśāvanō ||

Ōṁ hrīṁ śrī anantanāthajinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|
 
रस-थक्व पक्व सुभक्व चक्व, सुहावने मृदु पावने |
फलसार वृंद अमंद ऐसो, ल्याय पूज रचावने |
जग-पूज परम-पुनीत मीत, अनंत संत सुहावनो |
शिव-कंत-वंत मंहत ध्याऊं, भ्रंत-वंत नशावनो ||

ॐ ह्रीं श्री अनंतनाथजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Rasa-thakva pakva subhakva cakva, suhāvanē mr̥du pāvanē |
Phalasāra vr̥nda amanda aisō, lyāya pūja racāvanē |
Jaga-pūja parama-punīta mīta, ananta santa suhāvanō |
Śiva-kanta-vanta manhata dhyāuṁ, bhranta-vanta naśāvanō ||

Ōṁ hrīṁ śrī anantanāthajinēndrāya mōkṣapaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|
 
शुचि नीर चंदन शालिशंदन, सुमन चरु दीवा धरूं |
अरु धूप फल-जुत अरघ करि, कर-जोर-जुग विनति करूं |
जग-पूज परम-पुनीत मीत, अनंत संत सुहावनो |
शिव-कंत-वंत मंहत ध्याऊं, भ्रंत-वंत नशावनो ||

ॐ ह्रीं श्री अनंतनाथजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Śuci nīra candana śāliśandana, sumana caru dīvā dharūṁ |
Aru dhūpa phala-juta aragha kari, kara-jōra-juga vinati karūṁ |
Jaga-pūja parama-punīta mīta, ananta santa suhāvanō |
Śiva-kanta-vanta manhata dhyāuṁ, bhranta-vanta naśāvanō ||

Ōṁ hrīṁ śrī anantanāthajinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|
 


पंचकल्याणक अर्घ्यावली (छन्द सुन्दरी तथा द्रुतविलंबित)
Pan̄cakalyāṇaka Arghyāvalī (chanda sundarī tathā drutavilambita)

 
असित-कार्तिक-एकम भावनो, गरभ को दिन सो गिन पावनो |
किय सची तित चर्चन चाव सों, हम जजें इत आनंद-भाव सों ||

ॐ ह्रीं कार्तिककृष्ण-प्रतिपदायां गर्भमंगल-मंडिताय श्रीअनंतनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।१।
Asita-kārtika-ēkama bhāvanō, garabha kō dina sō gina pāvanō |
Kiya sacī tita carcana cāva sōṁ, hama jajēṁ ita ānanda-bhāva sōṁ ||

Ōṁ hrīṁ kārtikakr̥ṣṇa-pratipadāyāṁ garbhamaṅgala-maṇḍitāya śrī anantanāthajinēndrāya arghyaṁ nirvapāmīti svāhā |1|
 
जनम जेठ-वदी तिथि द्वादशी, सकल-मंगल लोक-विषै लशी |
हरि जजे गिरिराज समाज तें, हम जजें इत आतम-काज तें ||

ॐ ह्रीं ज्येष्ठकृष्ण-द्वादश्यां जन्ममंगल-मंडिताय श्रीअनंतनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।२।
Janama jēṭha-vadī tithi dvādaśī, sakala-maṅgala lōka-viṣai laśī |
Hari jajē girirāja samāja teṁ, hama jajeṁ ita ātama-kāja teṁ ||

Ōṁ hrīṁ jyēṣṭhakr̥ṣṇa-dvādaśyāṁ janmamaṅgala-maṇḍitāya śrī anantanāthajinēndrāya arghyaṁ nirvapāmīti svāhā |2|
 
भव-शरीर विनस्वर भाइयो, असित-जेठ-दुवादशि गाइयो |
सकल इंद्र जजें तित आइ के, हम जजें इत मंगल गाइ के ||

ॐ ह्रीं ज्येष्ठकृष्ण-द्वादश्यां तपोमंगल-मंडिताय श्रीअनंतनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।3।
Bhava-śarīra vinasvara bhā’iyō, asita-jēṭha-duvādaśi gā’iyō |
Sakala indra jajēṁ tita ā’i kē, hama jajeṁ ita maṅgala gā’i kē ||

Ōṁ hrīṁ jyēṣṭhakr̥ṣṇa-dvādaśyāṁ tapōmaṅgala-maṇḍitāya śrī anantanāthajinēndrāya arghyaṁ nirvapāmīti svāhā |3|
 
असित-चैत-अमावस को सही, परम-केवलज्ञान जग्यो कही |
लही समोसृत धर्म-धुरंधरो, हम समर्चत विघ्न सबै हरो ||

ॐ ह्रीं चैत्रकृष्ण-अमावस्यायां ज्ञान मंगल-मंडिताय श्रीअनंतनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।४।
Asita-caita-amāvasa kō sahī, parama-kēvalajñāna jagyō kahī |
Lahī samōsr̥ta dharma-dhurandharō, hama samarcata vighna sabai harō ||

Ōṁ hrīṁ caitrākr̥ṣṇa-amāvasyāyāṁ jñāna maṅgala-maṇḍitāya śrī anantanāthajinēndrāya arghyaṁ nirvapāmīti svāhā |4|
 
असित-चैत-अमावस गाइयो, अघत घाति हने शिव पाइयो |
गिरि-समेद जजें हरि-आय के, हम जजें पद प्रीति-लगाइके ||

ॐ ह्रीं चैत्रकृष्ण-अमावस्यायां मोक्षमंगल-मंडिताय श्रीअनंतनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।५।
Asita-caita-amāvasa gā’iyau, aghata ghāti hanē śiva pā’iyō |
Giri-samēda jajēṁ hari-āyakē, hama jajēṁ pada prīti-lāgā’ikē ||

Ōṁ hrīṁ caitrākr̥ṣṇa-amāvasyayāṁ mōkṣamaṅgala-maṇḍitāya śrī anantanāthajinēndrāya arghyaṁ nirvapāmīti svāhā |5|
 

जयमाला
Jayamālā

 
(दोहा)
(dōhā)
तुम गुण-वरनम येम जिम, खंविहाय कर-मान |
तथा मेदिनी पदनि-करि, कीनो चहत प्रमान |१|

Tuma guṇa-varanama yēma jima, khanvihāya kara-māna |
Tathā mēdinī padani-kari, kīnō cahata pramāna |1|

 
जय अनंत-रवि भव्य-मन-जलज-वृंद विहँसाय |
सुमति-कोक-तिय-थोक-सुख, वृद्ध कियो जिनराय |२|

Jaya ananta-ravi bhavya-mana-jalaja-vr̥nda viham̐sāya |
Sumati-kōka-tiya-thōka-sukha, vr̥d’dha kiyō jinarāya |2|

 
(छन्द नयनमालिनी, चंडी तथा तामरस मात्रा १६)
(Chanda nayamālinī, caṇḍī tathā tāmarasa mātrā 16)
जै अनंत गुनवंत नमस्ते, शुद्ध ध्येय नित संत नमस्ते |
लोकालोक-विलोक नमस्ते, चिन्मूरत गुनथोक नमस्ते |३|

Jai ananta gunavanta namastē, śud’dha dhyēya nita santa namastē |
Lōkālōka-vilōka namastē, cinmūrata gunathōka namastē |3|

 
रत्नत्रय-धर धीर नमस्ते, करमशत्रु-करि कीर नमस्ते |
चार अनंत महन्त नमस्ते, जय-जय शिवतिय-कंत नमस्ते |४|
Ratnatraya-dhara dhīra namastē, karamaśatru-kari kīra namastē |
Cāra ananta mahanta namastē, jaya-jaya śivatiya-kanta namastē |4|
 
पंचाचार-विचार नमस्ते, पंच-करण-मदहार नमस्ते |
पंच-परावर्त-चूर नमस्ते, पंचमगति-सुखपूर नमस्ते |५|
Pan̄cācāra-vicāra namastē, pan̄ca-karaṇa-madahāra namastē |
Pan̄ca-parāvarta-cūra namastē, pan̄camagati-sukhapūra namastē |5|
 
पंचलब्धि-धरनेश नमस्ते, पंच-भाव-सिद्धेश नमस्ते |
छहों दरब-गुन-जान नमस्ते, छहों काल-पहिचान नमस्ते |६|
Pan̄calabdhi-dharanēśa namastē, pan̄ca-bhāva-sid’dhēśa namastē |
Chahōṁ daraba-guna-jāna namastē, chahōṁ kāla-pahicāna namastē |6|
 
छहों काय रच्छेश नमस्ते, छह सम्यक उपदेश नमस्ते |
सप्त-व्यसन-वन-वह्नि नमस्ते, जय केवल-अपरह्नि नमस्ते |७|
Chahōṁ kāya racchēśa namastē, chaha samyaka upadēśa namastē |
Sapta-vyasana-vana-vahni namastē, jaya kēvala-aparahni namastē |7|
 
सप्त-तत्त्व गुन-भनन नमस्ते, सप्त-श्वभ्रगति-हनन नमस्ते |
सप्तभंग के र्इश नमस्ते, सातों नय-कथनीश नमस्ते |८|
Sapta-tattva guna-bhanana namastē, sapta-śvabhragati-hanana namastē |
Saptabhaṅga kē r’iśa namastē, sātōṁ naya-kathanīśa namastē |8|
 
अष्ट-करम-मल-दल्ल नमस्ते, अष्ट-जोग-निरशल्ल नमस्ते |
अष्टम-धराधिराज नमस्ते, अष्ट-गुननि-सिरताज नमस्ते |९|
Aṣṭa-karama-mala-dalla namastē, aṣṭa-jōga-niraśalla namastē |
Aṣṭama-dharādhirāja namastē, aṣṭa-gunani-siratāja namastē |9|
 
जय नव-केवल-प्राप्त नमस्ते, नव-पदार्थ-थिति-आप्त नमस्ते |
दशों धरम-धरतार नमस्ते, दशों बंध-परिहार नमस्ते |१०|
Jaya nava-kēvala-prāpta namastē, nava-padārtha-thiti-āpta namastē |
Daśōṁ dharama-dharatāra namastē, daśōṁ bandha-parihāra namastē |10|
 
विघ्न-महीधर विज्जु नमस्ते, जय ऊरधगति-रिज्जु नमस्ते |
तन कनकंदुति पूर नमस्ते, इक्ष्वाकु-वंश कज सूर नमस्ते |११|
Vighna-mahīdhara vijju namastē, jaya ūradhagati-rijju namastē |
Tana kanakanduti pūra namastē, ikṣvāku-vanśa kaja sūra namastē |11|
 
धनु-पचास-तन-उच्च नमस्ते, कृपासिंधु गुन-शुच्च नमस्ते |
सेही-अंक निशंक नमस्ते, चितचकोर मृग-अंक नमस्ते |१२|
Dhanu-pacāsa-tana-ucca namastē, kr̥pāsindhu guna-śucca namastē |
Sēhī-aṅka niśaṅka namastē, citacakōra mr̥ga-aṅka namastē |12|
 
राग-दोष-मदटार नमस्ते, निज-विचार दु:खहार नमस्ते |
सुर-सुरेश-गन-वृंद नमस्ते, ‘वृंद’ करो सुखकंद नमस्ते |१३|

Rāga-dōṣa-madaṭāra namastē, nija-vicāra du:Khahāra namastē |
Sura-surēśa-gana-vr̥nda namastē, ‘vr̥nda’ karō sukhakanda namastē |13|

 
(छन्द घत्तानंद)
(Chanda ghattānanda)
जय-जय जिनदेवं, सुरकृतसेवं, नित कृत-चित्त-हुल्लासधरं |
आपद-उद्धारं, समतागारं, वीतराग-विज्ञान भरं |१४ |

Jaya-jaya jinadēvaṁ, surakr̥tasēvaṁ, nita kr̥ta-citta-hullāsadharaṁ |
Āpada-ud’dhāraṁ, samatāgāraṁ, vītarāga-vijñāna bharaṁ |14|

ॐ ह्रीं श्री अनंतनाथजिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा ।
Ōṁ hrīṁ śrī anantanāthajinēndrāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |

 
(छन्द मदावलिप्तकपोल तथा रोड़क)
(Chanda madāvaliptakapōla tathā rōṛaka)
जो जन मन-वच-काय लाय, जिन जजें नेह-धर,
वा अनुमोदन करें, करावे पढ़ें पाठ वर |
ता के नित नव होय, सुमंगल आनंददार्इ,
अनुक्रम तें निरवान, लहे सामग्री पार्इ ||

Jō jana mana-vaca-kāya lāya, jina jajeṁ nēha-dhara,
vā anumōdana karēṁ, karāvē paṛhēṁ pāṭha vara |
Tā kē nita nava hōya, sumaṅgala ānandadāi,
anukrama teṁ niravāna, lahē sāmagrī pāi ||

 
।। इत्याशीर्वाद: परिपुष्पांजलि क्षिपेत् ।।
|| Ityāśīrvāda: Paripuṣpān̄jalim kṣipēt ||

* * * A * *