समस्त अर्घ्यावली Samast Arghavalī

समस्त अर्घ्यावलीSamasta Arghyavalī


 
pdf Audio pdf PDF
 
1. देव-शास्त्र-गुरु का अर्घ्य
Dēva-Sāstra-Guru kā Arghya

pdf Audio
जल परम उज्ज्वल गन्ध अक्षत, पुष्प चरु दीपक धरूँ |
वर धूप निर्मल फल विविध, बहु जनम के पातक हरूँ ||
इह भाँति अर्घ चढ़ाय नित भवि, करत शिव पंकति मचूँ |
अरिहंत श्रुत सिद्धांत गुरु निर्ग्रंथ नित पूजा रचूँ ||
वसुविधि अर्घ संजोय के, अति उछाह मन कीन |
जा सों पूजूं परम पद, देव शास्त्र गुरु तीन ||

Jala parama ujjvala gandha akṣata, puṣpa caru dīpaka dharūm̐ |
Vara dhūpa nirmala phala vividha, bahu janama kē pātaka harūm̐ ||
Iha bhām̐ti argha caṛhāya nita bhavi, karata śiva paṅkati macūm̐ |
Arihanta śruta sid’dhānta guru nirgrantha nita pūjā racūm̐ ||
Vasuvidhi argha san̄jōya kē, ati uchāha mana kīna |
Jā sōṁ pūjuṁ parama pada, dēva śāstra guru tīna ||

ॐ ह्रीं श्री देव-शास्त्र-गुरुभ्यो अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Om hrīṁ śrī dēva-śāstrā-gurubhyō anarghyapada-prāptayē arghyam nirvapāmīti svāhā |
 
 
2. विद्यमान बीस तीर्थंकरों का अर्घ्य
Vidyamāna Bīsa Tītharkarōṁ Kā Arghya

pdf Audio
जल फल आठों द्रव्य, अरघ कर प्रीति धरी है |
गणधर इन्द्रन हू तैं, थुति पूरी न करी है ||
‘द्यानत’ सेवक जान के (हो) जग तें लेहु निकार |
सीमंधर जिन आदि दे, बीस विदेह-मँझार |
श्री जिनराज हो, भवतारण-तरण जहाज,श्री महाराज हो ||

Jala phala āṭhōṁ dravya, aragha kara prīti dharī hai |
Gaṇadhara indrana hū taiṁ, thuti pūrī na karī hai ||
‘Dyānata’ sēvaka jānakē (hō) jaga teṁ lēhu nikāra |
Sīmandhara jina ādi dē, bīsa vidēha-mam̐jhāra |
Śrī jinarāja hō, bhavatāraṇa-taraṇa jahāja, Śrī maharaj hō ||

ॐ ह्रीं श्री विद्यमान-विंशति-तीर्थंकरेभ्यो अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
अथवा
ॐ ह्रीं श्री सीमंधर-युगमंधर-बाहु-सुबाहु-संजात-स्वयंप्रभ-ऋषभानन अनंतवीर्य-सूर्यप्रभ-विशालकीर्ति-वज्रधर-चंद्रानन भद्रबाहु-भुजंग-र्इश्वर-नेमिप्रभ-वीरसेन-महाभद्र-देवयश-अजितवीर्येति विंशति विहरमान तीर्थंकरेभ्योऽर्घ्यं निर्वपामीति स्वाहा ।
Om hrīṁ śrī vidyamāna-vinśati-tīrthaṅkarēbhyō anarghyapada-prāptayē arghyaṁ nirvapāmīti Svāhā |
Athavā
Om hrīṁ śrī sīmandhara-yugamandhara-bāhu-subāhu-san̄jāta-svayamprabha-r̥ṣabhānana-anantvīrya -sūryaprabha-viśālakīrti-vajradhara-candrānana-bhadrabāhu- bhujaṅga-iśvara-nēmiprabha-vīrasēna-mahābhadra-dēvayaśa-ajitavīryēti vinśati viharamāna tīrthaṅkarēbhyō̕rghyam nirvapāmīti svāhā.
 
3. कृत्रिम-अकृत्रिम चैत्यालयों का अर्घ्य
Kr̥trima-Akr̥trima Caityālayōṁ Kā Arghya

pdf Audio
कृत्याकृत्रिम-चारु-चैत्य-निलयान् नित्यं त्रिलोकीगतान् |
वंदे भावन-व्यंतर-द्युतिवरान् स्वर्गामरावासगान् ||
सद्गंधाक्षत-पुष्पदामचरुकै: सद्दीपधूपै: फलै: |
नीराद्यैश्च यजे प्रणम्य शिरसा दुष्कर्मणां शांतये ||

Kr̥tyākr̥trima-cāru-caitya-nilayān nityaṁ trilōkīgatān |
Vandē bhāvana-vyantara-dyutivarān svargāmarāvāsagān ||
Sadgandhākṣata-puṣpadāmacarukai: Saddīpadhūpai: Phalai: |
Nīrādyaiśca yajē praṇamya śirasā duṣkarmaṇāṁ śāntayē ||

ॐ ह्रीं श्री त्रिलोकसंबंधि कृत्रिमाकृत्रिम-चैत्यालयस्थ-जिनबिम्बेभ्योऽर्घ्यं निर्वपामीति स्वाहा ।
Om hrīṁ śrī triloksambandhi kr̥trimākr̥trima-caityālayastha-jinabimbēbhyō̕rghyam nirvapāmīti svāhā |
 

4. सिद्धपरमेष्ठी का अर्घ्य (संस्कृत)

Sid’dhaparamēṣṭhī Kā Arghya (Sanskr̥ta)

pdf Audio
गन्धाढ्यं सुपयो मधुव्रत-गणै: संगं वरं चन्दनम् |
पुष्पौघं विमलं सदक्षत-चयं रम्यं चरुं दीपकम् ||
धूपं गंधयुतं ददामि विविधं श्रेष्ठं फलं लब्धये |
सिद्धानां युगपत्क्रमाय विमलं सेनोत्तरं वाँछितम् ||

Gandhāḍhyaṁ supayō madhuvrata-gaṇai: Saṅgaṁ varaṁ candanam |
Puṣpaughaṁ vimalaṁ sadakṣata-cayaṁ ramyaṁ caruṁ dīpakam ||
Dhūpaṁ gandhayutaṁ dadāmi vividhaṁ śrēṣṭhaṁ phalaṁ labdhayē |
Sid’dhānāṁ yugapatkramāya vimalaṁ sēnōttaraṁ vām̐chitam ||

ॐ ह्रीं श्री सिद्धचक्राधिपतये सिद्धपरमेष्ठिने अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Om hrīṁ śrī sid’dhacakrādhipatayē sid’dhaparamēṣṭhinē anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |
 
 
5. सिद्धपरमेष्ठी का अर्घ्य (भाषा)
Sid’dhaparamēṣṭhī Kā Arghya (Bhāṣā)

pdf Audio
जल फल वसु वृंदा अरघ अमंदा, जजत अनंदा के कंदा |
मेटो भवफंदा सब दु:खदंदा, ‘हीराचंदा’ तुम वंदा ||
त्रिभुवन के स्वामी त्रिभुवन नामी, अंतरयामी अभिरामी |
शिवपुर विश्रामी निजनिधि पामी, सिद्ध जजामी शिरनामी ||

Jala phala vasu vr̥ndā aragha amandā, jajata anandā kē kandā |
Mēṭō bhavaphandā saba du:Khadandā, ‘hīrācandā’ tuma vandā ||
Tribhuvana kē svāmī tribhuvana nāmī, antarayāmī abhirāmī |
Śivapura viśrāmī nijanidhi pāmī, sid’dha jajāmī śiranāmī ||

ॐ ह्रीं श्रीअनाहतपराक्रमाय सर्वकर्मविनिर्मुक्ताय सिद्धचक्राधिपतये सिद्धपरमेष्ठिने अनर्घ्यपद-प्राप्तये अर्घ्यं
निर्वपामीति स्वाहा ।

Om hrīṁ śrī’anāhataparākramāya sarvakarmavinirmuktāya sid’dhacakrādhipatayē sid’dhaparamēṣṭhinē anarghyapada-prāptayē arghyam nirvapāmīti svāhā |
 
6. समुच्चय-चौबीसी का अर्घ्य
Samuccaya-Caubīsī Kā Arghya

pdf Audio
जल फल आठों शुचिसार, ताको अर्घ करूं |
तुमको अरपूं भवतार, भव तरि मोक्ष वरूं ||
चौबीसों श्रीजिनचंद, आनंदकंद सही |
पद जजत हरत भवफंद, पावत मोक्ष मही ||

Jala phala āṭhōṁ śucisāra, tākō argha karuṁ |
Tumakō arapuṁ bhavatāra, bhava tari mōkṣa varuṁ ||
Caubīsōṁ śrījinacanda, ānandakanda sahī |
Pada jajata harata bhavaphanda, pāvata mōkṣa mahī ||

ॐ ह्रीं श्री वृषभादि-वीरांत-चतुर्विंशति-तीर्थंकरेभ्योऽनर्य् पद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Om hrīṁ śrī vr̥ṣabhādi-vīrānta-caturvinśati-tīrthaṅkarēbhyō̕narghyapada-prāptayē arghyaṁ nirvapamiti Svāhā |

 
7.श्री आदिनाथ-जिनेन्द्र
Śrī Adinātha-Jinēndra

pdf Audio
शुचि निर्मल नीरं गंध सुअक्षत, पुष्प चरू ले मन हरषाय |
दीप धूप फल अर्घ सु लेकर, नाचत ताल मृदंग बजाय ||
श्री आदिनाथ के चरण कमल पर, बलि-बलि जाऊँ मन-वच-काय |
हो करुणानिधि भव दु:ख मेटो, या तें मैं पूजूं प्रभु पाय ||

Suci nirmala nīraṁ gandha su’akṣata, puṣpa carū lē mana haraṣāya |
Dīpa dhūpa phala argha su lēkara, nācata tāla mr̥daṅga bajāya ||
Śrī’ādinātha kē caraṇa kamala para, bali-bali jā’ūm̐ mana-vaca-kāya |
Hō karuṇānidhi bhava du:Kha mēṭō, yā teṁ maiṁ pūjuṁ prabhu pāya ||

ॐ ह्रीं श्री आदिनाथजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Om hrīṁ śrī ādināthajinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |
 
8. श्री अजितनाथ-जिनेन्द्र
Śrī Ajitanātha-Jinēndra

pdf Audio
जल फल सब सज्जै बाजत बज्जै, गुन-गन रज्जै मन भज्जै |
तुअ पद जुग मज्जै सज्जन जज्जै, ते भव-भज्जै निज कज्जै ||
श्री अजित-जिनेशं नुतनाकेशं, चक्रधरेशं खग्गेशं |
मनवाँछितदाता त्रिभुवनत्राता, पूजूं ख्याता जग्गेशं ||

Jala phala saba sajjai bājata bajjai, guna-gana rajjai mana bhajjai |
Tu’a pada juga majjai sajjana jajjai, tē bhava-bhajjai nija kajjai ||
Śrī ajita-jinēśaṁ nutanākēśaṁ, cakradharēśaṁ khaggēśaṁ |
Manavām̐chitadātā tribhuvanatrātā, pūjuṁ khyātā jaggēśaṁ ||

ॐ ह्रीं श्री अजितनाथजिनेन्द्राय अनर्घ्यपद -प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Om hrīṁ śrī ajitanāthajinēndrāya anarghyapada -prāptayē arghyaṁ nirvapāmīti svāhā |
 
9. श्री संभवनाथ-जिनेन्द्र
Śrī Sambhavanātha-Jinēndra

pdf Audio
जल चंदन तंदुल प्रसून चरु, दीप फल अर्घ किया |
तुमको अरपूं भाव भगतिधर, जै जै जै शिव रमनि पिया ||
संभव जिन के चरन चरचतें, सब आकुलता मिट जावे |
निजि निधि ज्ञान दरश सुख वीरज, निराबाध भविजन पावे ||

Jala candana tandula prasūna caru, dīpa phala argha kiyā |
Tumakō arapuṁ bhāva bhagatidhara, jai jai jai śiva ramani piyā ||
Sambhava jina kē carana caracateṁ, saba ākulatā miṭa jāvē |
Niji nidhi jñāna daraśa sukha vīraja, nirābādha bhavijana pāvē ||

ॐ ह्रीं श्री संभवनाथजिनेन्द्राय अनर्घ्यपद -प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Om hrīṁ śrī sambhavanāthajinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |

 
10. श्री अभिनंदननाथ-जिनेन्द्र
Śrī Abhinandananātha-Jinēndra

pdf Audio
अष्ट-द्रव्य संवारि सुन्दर, सुजस गाय रसाल ही |
नचत रचत जजूं चरन जुग, नाय-नाय सुभाल ही ||
कलुष ताप निकंद श्रीअभिनंद, अनुपम चंद हैं |
पद वंद वृंद जजे प्रभू, भव-दंद फंद निकंद हैं ||

Aṣṭa-dravya sanvāri sundara, sujasa gāya rasāla hī |
Nacata racata jajuṁ carana juga, nāya-nāya subhāla hī ||
Kaluṣa tāpa nikanda śrī’abhinanda, anupama canda haiṁ |
Pada vanda vr̥nda jajē prabhū, bhava-danda phanda nikanda haiṁ ||

ॐ ह्रीं श्री अभिनंदनजिनेन्द्राय अनर्घ्यपदप्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Om hrīṁ śrī abhinandanajinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |
 
 
11. श्री सुमतिनाथ-जिनेन्द्र
Śrī Sumatinātha-Jinēndra

pdf Audio
जल चंदन तंदुल प्रसून चरु, दीप धूप फल सकल मिलाय |
नाचि राचि शिरनाय समर्चूं, जय-जय जय-जय जय जिनराय ||
हरि-हर वंदित पाप-निकंदित, सुमतिनाथ त्रिभुवन के राय |
तुम पद पद्म सद्म-शिवदायक, जजत मुदितमन उदित सुभाय ||

Jala candana tandula prasūna caru, dīpa dhūpa phala sakala milāya |
Nāci rāci śiranāya samarcuṁ, jaya-jaya jaya-jaya jaya jinarāya ||
Hari-hara vandita pāpa-nikandita, sumatinātha tribhuvana kē rāya |
Tuma pada padma sadma-śivadāyaka, jajata muditamana udita subhāya ||

ॐ ह्रीं श्री सुमतिनाथजिनेन्द्राय अनर्घ्यपद -प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Om hrīṁ śrī sumatināthajinēndrāya anarghyapada -prāptayē arghyaṁ nirvapāmīti svāhā |
 
 
12. श्री पद्मप्रभ-जिनेन्द्र
Śrī Padmaprabha-Jinēndra

pdf Audio
जल-फल आदि मिलाय गाय गुन, भगति-भाव उमगाय |
जजूं तुमहिं शिवतिय वर जिनवर, आवागमन मिटाय |
पूजूं भाव सों, श्रीपदमनाथ-पद सार, पूजूं भाव सों |

Jala-phala ādi milāya gāya guna, bhagati-bhāva umagāya |
Jajuṁ tumahiṁ śivatiya vara jinavara, āvāgamana miṭāya |
Pūjuṁ bhāva sōṁ, śrīpadamanātha-pada sāra, pūjuṁ bhāva sōṁ |

ॐ ह्रीं श्री पद्मप्रभजिनेन्द्राय अनर्घ्यपद -प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Om hrīṁ śrī padmaprabhajinēndrāya anarghyapada -prāptayē arghyaṁ nirvapāmīti svāhā |
 
 
13. श्री सुपार्श्वनाथ जिनेन्द्र
Śrī Supārshvanātha Jinēndra

pdf Audio
आठों दरब साजि गुनगाय, नाचत राचत भगति बढ़ाय ||
दयानिधि हो, जय जगबंधु दयानिधि हो ||
तुम पद पूजूं मन-वच-काय, देव सुपारस शिवपुर राय |
दयानिधि हो, जय जगबंधु दयानिधि हो ||

Aṭhōṁ daraba sāji gunagāya, nācata rācata bhagati baṛhāya ||
Dayānidhi hō, jaya jagabandhu dayānidhi hō ||
Tuma pada pūjuṁ mana-vaca-kāya, dēva supārasa śivapura rāya |
Dayānidhi hō, jaya jagabandhu dayānidhi hō ||

ॐ ह्रीं श्री सुपार्श्वनाथजिनेन्द्राय अनर्घ्यपद -प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Om hrīṁ śrī supārṣvanāthajinēndrāya anarghyapada -prāptayē arghyaṁ nirvapāmīti svāhā |

 
14. श्री चंद्रप्रभ-जिनेन्द्र
Śrī Candraprabha-Jinēndra

pdf Audio
सजि आठों द्रव्य पुनीत, आठों अंग नमूं |
पूजूं अष्टम जिन मीत, अष्टम अवनि गमूँ ||
श्री चंद्रनाथ दुतिचंद, चरनन चंद लसें |
मन-वच-तन जजत अमंद, आतम जोति जसे ||

Saji āṭhōṁ dravya punīta, āṭhōṁ aṅga namuṁ |
Pūjuṁ aṣṭama jina mīta, aṣṭama avani gamuṁ ||
Śrī candranātha duticanda, caranana canda lasē |
Mana-vaca-tana jajata amanda, ātama jōti jasē ||

ॐ ह्रीं श्री चंद्रप्रभस्वामिने अनर्घ्यपद -प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Om hrīṁ śrī candraprabhasvāminē anarghyapada -prāptayē arghyaṁ nirvapāmīti svāhā |

 
15. श्री पुष्पदंत-जिनेन्द्र
Śrī Puṣpadanta-Jinēndra

pdf Audio
जल फल सकल मिलाय मनोहर, मन-वच-तन हुलसाय ||
तुम-पद पूजूं प्रीति लायके, जय जय त्रिभुवनराय ||
मेरी अरज सुनीजे, पुष्पदंत जिनराय, मेरी अरज सुनीजे ||

Jala phala sakala milāya manōhara, mana-vaca-tana hulasāya ||
Tuma-pada pūjuṁ prīti lāyakē, jaya jaya tribhuvanarāya ||
Mērī araja sunījē, puṣpadanta jinarāya, mērī araja sunījē ||

ॐ ह्रीं श्री पुष्पदन्त-जिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Om hrīṁ śrī puṣpadanta-jinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |
 
 
16. श्री शीतलनाथ-जिनेन्द्र
Śrī Sītalanātha-Jinēndra

pdf Audio
शुभ श्रीफलादि वसु प्रासुक द्रव्य साजे |
नाचे रचे मचत बज्जत सज्ज बाजे ||
रागादि-दोष मल मर्द्न हेतु येवा,
चर्चूं पदाब्ज तव शीतलनाथ देवा |

Subha śrīphalādi vasu prāsuka dravya sājē |
Nācē racē macata bajjata sajja bāje ||
Rāgādi-dōṣa mala mardana hētu yēvā,
Carcuṁ padābja tava śītalanātha dēvā |

ॐ ह्रीं श्री शीतलनाथ-जिनेन्द्राय अनर्घ्यपद -प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Om hrīṁ śrī śītalanātha-jinēndrāya anarghyapada -prāptayē arghyaṁ nirvapāmīti svāhā |

 
17. श्री श्रेयांसनाथ-जिनेन्द्र
Śrī Srēyānsanātha-Jinēndra

pdf Audio
जल मलय तंदुल सुमन चरु अरु दीप धूप फलावली |
करि अरघ चरचूं चरन जुग प्रभु मोहि तार उतावली ||
श्रेयांसनाथ जिनंद त्रिभुवन वंद आनंदकंद हैं |
दु:खदंद-फंद निकंद पूरनचंद जोति-अमंद हैं ||

Jala malaya tandula sumana caru aru dīpa dhūpa phalāvalī |
Kari aragha caracuṁ carana juga prabhu mōhi tāra utāvalī ||
Śrēyānsanātha jinanda tribhuvana vanda ānandakanda haiṁ |
Du:Khadanda-phanda nikanda pūranacanda jōti-amanda haiṁ ||

ॐ ह्रीं श्री श्रेयांसनाथ-जिनेन्द्राय अनर्घ्यपद -प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Om hrīṁ śrī śrēyānsanātha-jinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |
 
 
18. श्री वासुपूज्य-जिनेन्द्र
Śrī Vāsupūjya-Jinēndra

pdf Audio
जल-फल दरब मिलाय गाय गुन, आठों अंग नमार्इ |
शिव पदराज हेत हे श्रीपति! निकट धरूं यह लार्इ ||
वासुपूज्य वसुपूज-तनुज-पद, वासव सेवत आर्इ |
बाल-ब्रह्मचारी लखि जिनको, शिव-तिय सनमुख धार्इ ||

Jala-phala daraba milāya gāya guna, āṭhōṁ aṅga namāi |
Śiva padarāja hēta hē śrīpati! Nikaṭa dharuṁ yaha lāi ||
Vāsupūjya vasupūja-tanuja-pada, vāsava sēvata āi |
Bāla-brahmacārī lakhi jinakō, śiva-tiya sanamukha dhāi ||

ॐ ह्रीं श्री वासुपूज्य-जिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Om hrīṁ śrī vāsupūjya-jinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |
 
 
19. श्री विमलनाथ-जिनेन्द्र
Śrī Vimalanātha-Jinēndra

pdf Audio
आठों दरब संवार, मन-सुखदायक पावने |
जजूं अरघ भर-थार, विमल विमल शिवतिय रमण ||

Aṭhōṁ daraba sanvāra, mana-sukhadāyaka pāvanē |
Jajuṁ aragha bhara-thāra, vimala vimala śivatiya ramaṇa ||

ॐ ह्रीं श्री विमलनाथ-जिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Om hrīṁ śrī vimalanātha-jinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |
 
 
20. श्री अनंतनाथ-जिनेन्द्र
Śrī Anantanātha-Jinēndra

pdf Audio
शुचि नीर चंदन शालिशंदन, सुमन चरु दीवा धरूं |
अरु धूप फल जुत अरघ करि, कर-जोर-जुग विनति करूं |
जग-पूज परम-पुनीत मीत, अनंत संत सुहावनो |
शिव कंत वंत मंहत ध्याऊँ, भ्रंत वंत नशावनो ||

ॐ ह्रीं श्री अनंतनाथ-जिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Suci nīra candana śāliśandana, sumana caru dīvā dharuṁ |
Aru dhūpa phala juta aragha kari, kara-jōra-juga vinati karuṁ |
Jaga-pūja parama-punīta mīta, ananta santa suhāvanō |
Śiva kanta vanta manhata dhyāvuṁ, bhranta vanta naśāvanō ||

Om hrīṁ śrī anantanātha-jinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |
 
 
21. श्री धर्मनाथ-जिनेन्द्र
Śrī Dharmanātha-Jinēndra

pdf Audio
आठों दरब साज शुचि चितहर, हरषि हरषि गुनगार्इ |
बाजत दृम-दृम दृम मृदंग गत, नाचत ता-थेर्इ थार्इ ||
परमधरम-शम-रमन धरम-जिन, अशरन शरन निहारी |
पूजूं पाय गाय गुन सुन्दर, नाचूं दे दे तारी |

ॐ ह्रीं श्री धर्मनाथ-जिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा |
Aṭhōṁ daraba sāja śuci citahara, haraṣi haraṣi gunagāi |
Bājata dr̥ma-dr̥ma dr̥ma mr̥daṅga gata, nācata tā-thēi thi ||
Paramadharama-śama-ramana dharama-jina, aśarana śarana nihārī |
Pūjuṁ pāya gāya guna sundara, nācauṁ dai dai tārī |

Om hrīṁ śrī dharmanātha-jinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |
 
 
22. श्री शांतिनाथ-जिनेन्द्र
Śrī Sāntinātha-Jinēndra

pdf Audio
जल फलादि वसु द्रव्य संवारे, अर्घ चढ़ाये मंगल गाय |
‘बखत-रतन’ के तुम ही साहिब, दीज्यो शिवपुर राज कराय ||
शांतिनाथ पंचम चक्रेश्वर, द्वादश मदन तनो पद पाय |
तिन के चरण कमल के पूजे, रोग शोक दु:ख दारिद जाय ||

ॐ ह्रीं श्री शांतिनाथ-जिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Jala phalādi vasu dravya sanvārē, argha caṛhāyē maṅgala gāya |
‘Bakhata-ratana’ kē tuma hī sāhiba, dījyō śivapura rāja karāya ||
Śāntinātha pan̄cama cakrēśvara, dvādaśa madana tanō pada pāya |
Tina kē caraṇa kamala kē pūjē, rōga śōka du:Kha dārida jāya ||

Om hrīṁ śrī śāntinātha-jinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |
 
 
23.श्री कुंथुनाथ-जिनेन्द्र
Śrī Kunthunātha-Jinēndra

pdf Audio
जल चंदन तंदुल प्रसून चरु, दीप धूप लेरी |
फल-जुत जजन करूं मन-सुख धरि, हरो जगत् फेरी ||
कुंथु सुन अरज दास केरी, नाथ सुन अरज दास-केरी |
भव-सिन्धु पर्यो हो नाथ, निकारो बाँह-पकर मेरी ||

ॐ ह्रीं श्री कुंथुनाथ-जिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Jala candana tandula prasūna caru, dīpa dhūpa lērī |
Phala-juta jajana karuṁ mana-sukha dhari, harō jagat phērī ||
Kunthu suna araja dāsa kērī, nātha suna araja dāsa-kērī |
Bhava-sindhu paryō hō nātha, nikārō bām̐ha-pakara mērī ||

Om hrīṁ śrī kunthunātha-jinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |
 
 
24. श्री अरहनाथ-जिनेन्द्र
Śrī Arahnātha-Jinēndra

pdf Audio
शुचि स्वच्छ पटीरं, गंध-गहीरं, तंदुल-शीरं पुष्प चरुँ |
वर दीपं धूपं, आनंद रूपं, ले फल भूपं अर्घ करूँ |
प्रभु दीनदयालं, अरिकुल कालं, विरद विशालं सुकुमालम् |
हनि मम जंजालं, हे जगपालं, अर-गुनमालं वरभालम् |

ॐ ह्रीं श्री अरहनाथ-जिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Suci svaccha paṭīraṁ, gandha-gahīraṁ, tandula-śīraṁ puṣpa carum̐ |
Vara dīpaṁ dhūpaṁ, ānanda rūpaṁ, lē phala bhūpaṁ argha karūm̐ |
Prabhu dīnadayālaṁ, arikula kālaṁ, virada viśālaṁ sukumālam |
Hani mama jan̄jālaṁ, hē jagapālaṁ, ara-gunamālaṁ varabhālam |

Om hrīṁ śrī arahnātha-jinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |
 
 
25. श्री मल्लिनाथ-जिनेन्द्र
Śrī Mallinātha-Jinēndra

pdf Audio
जल-फल अरघ मिलाय गाय गुन, पूजूं भगति बढ़ार्इ |
शिवपद-राज हेत हे श्रीधर, शरन गही मैं आर्इ |
राग-दोष-मद-मोह हरन को, तुम ही हो वरवीरा |
या तें शरन गही जगपति जी, वेगि हरो भवपीरा |

ॐ ह्रीं श्री मल्लिनाथ-जिनेन्द्राय अनर्घ्यपद -प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Jala-phala aragha milāya gāya guna, pūjuṁ bhagati baṛhāi |
Śivapada-rāja hēta hē śrīdhara, śarana gahī maiṁ āi |
Rāga-dōṣa-mada-mōha harana kō, tuma hī hō varavīrā |
Yā teṁ śarana gahī jagapati jī, vēgi harō bhavapīrā |

Om hrīṁ śrī mallinātha-jinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |
 
 
26. श्री मुनिसुव्रत-जिनेन्द्र
Śrī Munisuvrata-Jinēndra

pdf Audio
जल गंध आदि मिलाय आठों, दरब अरघ सजूं वरूं |
पूजूं चरन रज भगति जुत, जा तें जगत् सागर तरूं ||
शिव-साथ करत सनाथ सुव्रतनाथ, मुनि गुनमाल हैं |
तसु चरन आनंद भरन तारन, तरन विरद विशाल हैं ||

ॐ ह्रीं श्री मुनिसुव्रत-जिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।।
Jala gandha ādi milāya āṭhōṁ, daraba aragha sajuṁ varuṁ |
Pūjuṁ carana raja bhagati juta, jā teṁ jagat sāgara taruṁ ||
Śiva-sātha karata sanātha suvratanātha, muni gunamāla haiṁ |
Tasu carana ānanda bharana tārana, tarana virada viśāla haiṁ ||

Om hrīṁ śrī munisuvrata-jinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā ||
 
 
27. श्री नमिनाथ-जिनेन्द्र
Śrī Naminātha-Jinēndra

pdf Audio
जल-फलादि मिलाय मनोहरं, अरघ धारत ही भवभय हरं ।।
जजत हूँ नमि के गुण गाय के, जुग-पदांबुज प्रीति लगाय के ।।

ॐ ह्रीं श्री नमिनाथ-जिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Jala-phalādi milāya manōharaṁ, aragha dhārata hī bhavabhaya haraṁ ||
Jajat huṁ nami kē guṇa gāya kē, juga-padāmbuja prīti lagāya kē ||

Om hrīṁ śrī naminātha-jinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |
 
 
28. श्री नेमिनाथ-जिनेन्द्र
Śrī Nēminātha-Jinēndra

pdf Audio
जल-फल आदि साजि शुचि लीने, आठों दरब मिलाय |
अष्टम छिति के राज करन को, जजूं अंग-वसु नाय ||
दाता मोक्ष के, श्री नेमिनाथ जिनराय, दाता मोक्ष के ||

ॐ ह्रीं श्री नेमिनाथ-जिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Jala-phala’ādi sāji śuci līnē, āṭhōṁ daraba milāya |
Aṣṭama chiti kē rāja karana kō, jajuṁ aṅga-vasu nāya ||
Dātā mōkṣa kē, śrī nēminātha jinarāya, dātā mōkṣa kē ||

Om hrīṁ śrī nēminātha-jinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |
 
 
29. श्री पार्श्वनाथ-जिनेन्द्र
Śrī Pārśvanātha-Jinēndra

pdf Audio
नीर गन्ध अक्षतान् पुष्प चारु लीजिये |
दीप धूप श्रीफलादि अर्घ तें जजीजिये ||
पार्श्वनाथ देव सेव आपकी करूँ सदा |
दीजिये निवास मोक्ष भूलिये नहीं कदा ||

ॐ ह्रीं श्री पार्श्वनाथ-जिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Nīra gandha akṣatān puṣpa cāru lījiyē |
Dīpa dhūpa śrīphalādi argha teṁ jajījiyē ||
Pārśvanātha dēva sēva āpakī karūm̐ sadā |
Dījiyē nivāsa mōkṣa bhūliyē nahīṁ kadā ||

Om hrīṁ śrī pāśrvanātha-jinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |
 
 
30. श्री महावीर-जिनेन्द्र
Śrī Mahāvīra-Jinēndra

pdf Audio
जल फल वसु सजि हिम थार, तन मन मोद धरूं |
गुण गाऊँ भव दधितार, पूजत पाप हरूं ||
श्री वीर महा-अतिवीर, सन्मति नायक हो |
जय वर्द्धमान गुणधीर, सन्मति दायक हो ||

ॐ ह्रीं श्री महावीर-जिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Jala phala vasu saji hima thāra, tana mana mōda dharuṁ |
Guṇa gā’ūm̐ bhava dadhitāra, pūjata pāpa haruṁ ||
Śrī vīra mahā-ativīra, sanmati nāyaka hō |
Jaya vard’dhamāna guṇadhīra, sanmati dāyaka hō ||

Om hrīṁ śrī mahāvīra-jinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |
 
 
31. सोलहकारण-भावना का अर्घ्य
Sōlahakāraṇa-Bhāvanā Kā Arghya

pdf Audio
जल फल आठों दरब चढ़ाय, ‘द्यानत’ वरत करूं मन लाय |
परमगुरु हो, जय जय नाथ परमगुरु हो ||
दरशविशुद्धि भावना भाय, सोलह तीर्थंकर-पद-दाय |
परमगुरु हो, जय जय नाथ परमगुरु हो ||

ॐ ह्रीं श्री दर्शनविशुद्ध्यादि षोडशकारणेभ्योऽनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Jala phala āṭhōṁ daraba caṛhāya, ‘dyānata’ varata karauṁ mana lāya |
Paramaguru hō, jaya jaya nātha paramaguru hō ||
Daraśaviśud’dhi bhāvanā bhāya, sōlaha tīrthankara-pada-dāya |
Paramaguru hō, jaya jaya nātha paramaguru hō ||

Om hrīṁ śrī darśanaviśud’dhayādi ṣōḍaśakāraṇēbhyō̕narghyapada-prāptayē arghyam nirvapamiti svāha.
 
 
32. पंचमेरु-जिनालयों का अर्घ्य
Pan̄camēru-Jinālayon ka Arghya

pdf Audio
आठ दरबमय अरघ बनाय, ‘द्यानत’ पूजूं श्रीजिनराय |
महासुख होय, देखे नाथ परमसुख होय ||
पाँचों मेरु असी जिनधाम, सब प्रतिमाजी को करूं प्रणाम |
महासुख होय, देखे नाथ परमसुख होय ||

ॐ ह्रीं श्री सुदर्शन-विजय-अचल-मन्दर-विद्युन्मालि-पंचमेरु-सम्बन्धि अशीति जिन-चैत्यालयस्थ-जिनबिम्बेभ्यो अर्घ्यं निर्वपामीति स्वाहा।
Aṭha darabamaya aragha banāya, ‘dyānata’ pūjuṁ śrījinarāya |
Mahāsukha hōya, dēkhē nātha paramasukha hōya ||
Pām̐cōṁ mēru asī jinadhāma, saba pratimājī kō karuṁ praṇāma |
Mahāsukha hōya, dēkhē nātha paramasukha hōya ||

Om hrīṁ śrī sudarśana-vijaya-acala-mandara-vidyunmāli-pan̄camēru-sambandhi ashīti jina- caityālayastha-jinabimbēbhyō arghyaṁ nirvapāmīti svāhā |
 
 
33. नंदीश्वरद्वीप-जिनालयों का अर्घ्य
Nandīśvaradvīpa-Jinālayon ka Arghya

pdf Audio
यह अरघ कियो निज-हेत, तुमको अर्पतु हूँ |
‘द्यानत’ कीज्यो शिव-खेत, भूमि समर्पतु हूँ ||
नंदीश्वर श्रीजिनधाम बावन पूज करूं |
वसु दिन प्रतिमा अभिराम, आनंद भाव धरूं ||
नंदीश्वरद्वीप महान्, चारों दिशि सोहें |
बावन जिनमंदिर जान, सुर-नर मन मोहें ||

ॐ ह्रीं श्रीनंदीश्वरद्वीपे द्विपञ्चाशज्जिनालयस्थ जिनप्रतिमाभ्यो अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Yaha aragha kiyō nija-hēta, tumakō arptu huṁ |
‘Dyānata’ kījyō śiva-khēta, bhūmi samarpatu huṁ ||
Nandīśvara śrījinadhāma bāvana pūja karuṁ |
Vasu dina pratimā abhirāma, ānanda bhāva dharuṁ ||
Nandīśvaradvīpa mahān, cārōṁ diśi sōhēm |
Bāvana jinamandira jāna, sura-nara mana mōhēm ||

Om hrīṁ śrīnandīśvaradvīpē dvipañcāśajjinālayastha jinapratimābhyō anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |
 
 
34. दशलक्षण-धर्म-अर्घ्य
Daśalakṣaṇa-Dharma-Arghya

pdf Audio
आठों दरब सम्हार, ‘द्यानत’ अधिक उछाह सों |
भव-आताप निवार, दस-लच्छन पूजूं सदा ||

ॐ ह्रीं श्री उत्तमक्षमादि-दशलक्षणधर्माय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Aṭhōṁ daraba samhāra, ‘dyānata’ adhika uchāha sōṁ |
Bhava-ātāpa nivāra, dasa-lacchana pūjuṁ sadā ||

Om hrīṁ śrī uttamakṣamādi-daśalakṣaṇadharmāya anarghyapada-prāptayē arghyam nirvapāmīti Svāhā |
 
 
35. श्री सम्यक् रत्नत्रय-अर्घ्य
Śrī Ratnatraya-Arghya

pdf Audio
आठ दरब निरधार, उत्तम सों उत्तम लिये |
जनम-रोग निरवार, सम्यक् रत्नत्रय भजूँ ||

ॐ ह्रीं श्री सम्यक् रत्नत्रयाय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Aṭha daraba niradhāra, uttama sōṁ uttama liyē |
Janama-rōga niravāra, samyak ratnatraya bhajūm̐ ||

Om hrīṁ śrī samyak-ratnatrāyāya anarghyapada-prāptayē arghyam nirvapāmīti svāhā |
 
 
36. सप्तर्षि-अर्घ्य
Saptarṣi-Arghya

pdf Audio
जल गंध अक्षत पुष्प चरुवर, दीप धूप सु लावना |
फल ललित आठों द्रव्य-मिश्रित, अर्घ कीजे पावना ||
मन्वादि चारण-ऋद्धि-धारक, मुनिन की पूजा करूँ |
ता किये पातक हरें सारे, सकल आनंद विस्तरूँ ||

ॐ ह्रीं श्री श्रीमन्वादि सप्तर्षिभ्यो अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Jala gandha akṣata puṣpa caruvara, dīpa dhūpa su lāvanā |
Phala lalita āṭhōṁ dravya-miśrita, argha kījē pāvanā ||
Manvādi cāraṇa-r̥d’dhi-dhāraka, munina kī pūjā karūm̐ |
Tā kiyē pātaka harēṁ sārē, sakala ānanda vistarūm̐ ||

Om hrīṁ śrī śrīmanvādi saptarṣibhyō anarghyapada-prāptayē arghyam nirvapāmīti svāhā |
 
 
37. श्री चौबीस-तीर्थंकर निर्वाणक्षेत्र अर्घ्य
Śrī Chaubīsa-Tīrthankara Nirvāṇakṣētra Arghya

pdf Audio
जल गंध अक्षत फूल चरु फल, दीप धूपायन धरूं |
‘द्यानत’ करो निरभय जगत् सों, जोड़ि कर विनती करूं ||
सम्मेदगढ़ गिरनार चंपा, पावापुरि कैलास को |
पूजूं सदा चौबीस जिन, निर्वाणभूमि-निवास को ||

ॐ ह्रीं श्री चतुर्विंशति-तीर्थंकर-निर्वाणक्षेत्रेभ्यो अर्घ्यं निर्वपामीति स्वाहा ।
Jala gandha akṣata phūla caru phala, dīpa dhūpāyana dharuṁ |
‘Dyānata’ karō nirabhaya jagat sōṁ, jōṛi kara vinatī karuṁ ||
Sam’mēdagaṛha giranāra campā, pāvāpuri kailāsa kō |
Pūjuṁ sadā caubīsa jina, nirvāṇabhūmi-nivāsa kō ||

Om hrīṁ śrī caturvinśati-tīrthaṅkara-nirvāṇakṣētrēbhyō arghyam nirvapāmīti svāhā|

 
38. पाँच बालयति अर्घ्य
Pām̐ca Bālayati Arghya

pdf Audio
 
सजि वसु-विधि द्रव्य मनोज्ञ, अरघ बनावत हैं |
वसु-कर्म अनादि-संयोग, ताहि नशावत हैं ||
श्री वासुपूज्य मल्लि नेमि, पारस वीर अती |
नमूँ मन-वच-तन धरि प्रेम, पाँचों बालयती ||

ॐ ह्रीं श्री वासुपूज्य-मल्लिनाथ-नेमिनाथ-पार्श्वनाथ-महावीरस्वामी पंचबालयति-तीर्थंकरेभ्यो अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
Saji vasu-vidhi dravya manōjña, aragha banāvata haiṁ |
Vasu-karma anādi-sanyōga, tāhi naśāvata haiṁ ||
Śrī vāsupūjya malli nēmi, pārasa vīra atī |
Namūm̐ mana-vaca-tana dhari prēma, pām̐cōṁ bālayatī ||

Om hrīṁ śrī vāsupūjya-mallinātha-nēminātha-pārśvanātha-mahāvīrasvāmī pan̄cabālayati- tīrthaṅkarēbhyō anarghyapada-prāptayē arghyam nirvapāmīti svāhā |

 
 
39. नव-ग्रह-अरिष्ट-निवारक अर्घ्य
Nava-Graha-Ariṣṭa-Nivāraka Arghya

pdf Audio
जल गंध सुमन अखंड तंदुल, चरु सुदीप सुधूपकं |
फल आदि प्रासुक द्रव्य मिश्रित, अर्घ देय अनूपकं ||
रवि सोम भूमिज सौम्य गुरु कवि, शनि तमोसुत केतवे |
पूजिये चौबीस जिन, ग्रहारिष्ट-नाशन हेतवे ||

ॐ ह्रीं श्री सर्वग्रहारिष्ट-निवारक-श्रीचतुर्विंशति-तीर्थंकरेभ्य: अर्घ्यं निर्वपामीति स्वाहा ।
Jala gandha sumana akhaṇḍa tandula, caru sudīpa sudhūpakaṁ |
Phala ādi prāsuka dravya miśrita, argha dēya anūpakaṁ ||
Ravi sōma bhūmija saumya guru kavi, śani tamōsuta kētavē |
Pūjiyē caubīsa jina, grahāriṣṭa-nāśana hētavē ||

Om hrīṁ śrī sarvagrahāriṣṭa-nivāraka-śrīcaturvinśati-tīrthaṅkarēbhya: Arghyaṁ nirvapāmīti svāhā |

 
40. श्री ऋषि-मंडल अर्घ्य
Śrī Rṣi-maṇḍala Arghya

pdf Audio
जल-फलादिक द्रव्य लेकर अर्घ सुन्दर कर लिया |
संसार रोग निवार भगवन् वारि तुम पद में दिया ||
जहाँ सुभग ऋषिमंडल विराजे पूजि मन-वच-तन सदा |
तिस मनोवाँछित मिलत सब सुख स्वप्न में दु:ख नहिं कदा ||

ॐ ह्रीं श्री सर्वोपद्रव-विनाशन-समर्थाय, रोग-शोक-सर्वसंकट-हराय सर्वशान्ति-पुष्टि कराय श्रीवृषभादिचौबीस-तीर्थंकर, अष्टवर्ग, अरहंतादि-पंचपद, दर्शन ज्ञान-चारित्र, चतुर्णिकाय-देव, चार प्रकार अवधिधारक-श्रमण, अष्ट-ऋद्धि-युक्त ऋषि, चौबीस देवी, तीन ह्रीं, अर्हंत-बिम्ब, दसदिग्पाल इति यन्त्र-सम्बन्धि-देव-देवी सेविताय परमदेवाय अर्घ्यं निर्वपामीति स्वाहा ।
Jala-phalādika dravya lēkara argha sundara kara liyā |
Sansāra rōga nivāra bhagavan vāri tuma pada mēṁ diyā ||
Jahām̐ subhaga r̥ṣimaṇḍala virāje pūji mana-vaca-tana sadā |
Tisa manōvām̐chita milata saba sukha svapna mēṁ du:Kha nahiṁ kadā ||

Om hrīṁ śrī sarvōpadrava-vināśana-samarthāya, rōga-śōka-sarvasaṅkaṭa-harāya sarvaśānti-puṣṭi karāya śrīvr̥ṣabhādicaubīsa-tīrthaṅkara, aṣṭavarga, arahantādi-pan̄capada, darśana jñāna-cāritrā, caturnikāya-dēva, cāra prakāra avadhidhāraka-śramaṇa, aṣṭa-r̥d’dhi-yukta r̥ṣi, caubīsa dēvī, tīna hrīṁ, ar’hanta-bimba, dasa-digpāla iti yantrā-sambandhi-dēva-dēvī sēvitāya paramadēvāya arghyam nirvapāmīti svāhā.
 
 
41. सरस्वती-माता का अर्घ्य
Sarasvatī-Mātā Kā Arghya

pdf Audio
जल चंदन अक्षत, फूल चरू अरु, दीप धूप अति फल लावे |
पूजा को ठानत, जो तुहि जानत, सो नर ‘द्यानत’ सुख पावे ||
तीर्थंकर की धुनि, गणधर ने सुनि, अंग रचे चुनि ज्ञानमर्इ |
सो जिनवर-वानी, शिवसुखदानी, त्रिभुवन-मानी पूज्य भर्इ ||

ॐ ह्रीं श्री जिन-मुखोद्भूत-सरस्वतीदेव्यै अर्घ्यं निर्वपामीति स्वाहा ।
Jala candana akṣata, phūla carū aru, dīpa dhūpa ati phala lāvē |
Pūjā kō ṭhānata, jō tuhi jānata, sō nara ‘dyānata’ sukha pāvē ||
Tīrthankara kī dhuni, gaṇadhara nē suni, aṅga racē cuni jñānamai |
Sō jinavara-vānī, śivasukhadānī, tribhuvana-mānī pūjya bhai ||

Om hrīṁ śrī jina-mukhōdbhūta-sarasvatīdēvyai arghyam nirvapāmīti svāhā |

 
 
42. श्री बाहुबली-स्वामी का अर्घ्य
Śrī Bāhubalī-Svāmī Kā Arghya

pdf Audio
आठ दरब कर से फैलायो, अर्घ बनाय तुम्हें हि चढ़ायो |
मेरो आवागमन मिटाव, दाता मोक्ष के |
श्री बाहुबली जिनराज दाता मोक्ष के ||

Aṭha daraba kara sē phailāyō, argha banāya tumhen hi caṛhāyō |
Mērō āvāgamana miṭāva, dātā mōkṣa kē |
Śrī bāhubalī jinarāja dātā mōkṣa kē ||

ॐ ह्रीं श्री बाहुबली स्वामिने अर्घ्यं निर्वपामीति स्वाहा ।
Om hrīṁ śrī bāhubalī svāminē arghyam nirvapāmīti svāhā |
 
* * * A * * *