अंतराय-नाशार्थ अर्घ्य Antraya-Nasharth Argh

अंतराय-नाशार्थ अर्घ्यAntarāya-Nāśārtha Arghya

pdf Audio pdf PDF


लाभ में अंतराय के वश जीव सुख ना लहे |
जो करे कष्ट-उत्पात सगरे कर्मवश विरथा रहे ||
नहिं जोर वा को चले इक-छिन दीन सो जग में फिरे |
अरिहंत-सिद्ध सु अधर-धरिके लाभ यों कर्म को हरे ||

ॐ ह्रीं श्री लाभांतरायकर्मरहिताभ्यां अरिहंत-सिद्धपरमेष्ठिभ्यां अर्घ्यं निर्वपामीति स्वाहा ।
Lābha mēṁ antarāya kē vaśa jīva sukha nā lahē |
Jō karē kaṣṭa-utpāta sagarē karmavaśa virathā rahē ||
Nahiṁ jōra vā kō calē ika-china dīna sō jaga mēṁ phirē |
Arihanta-sid’dha su adhara-dharikē lābha yōṁ karma kō harē ||

ōṁ hrīṁ śrī lābhāntarāyakarmarahitābhyāṁ arihanta-sid’dhaparamēṣṭhibhyāṁ arghyaṁ nirvapāmiti Svāhā |
अंतराय है कर्म प्रबल जो दान-लाभ का घातक है |
वीर्य-भोग-उपभोग सभी में, विघ्न-अनेक प्रदायक है ||
इसी कर्म के नाश-हेतु श्री, वीर-जिनेन्द्र और गणनाथ |
सदा सहायक हों हम सबके, विनती करें जोड़कर हाथ ||
Antarāya hai karma prabala jō dāna-lābha kā ghātaka hai |
Vīrya-bhōga-upabhōga sabhī mēṁ, vighna-anēka pradāyaka hai ||
Isī karm a kē nāśa-hētu śrī, vīra-jinēndra aura gaṇanātha |
Sadā sahāyaka hōṁ hama sabakē, vinatī karēṁ jōṛakara hātha ||

(यहाँ पर पुष्प-क्षेपण कर हाथ जोडे़ं।)
(yahām̐ para puṣpa-kṣēpaṇa kara hātha jōḍēn)
(इसके बाद हर एक बही में केशर से साथिया माँडकर एक-एक कोरा पान रखें और लिखें :-
(Isakē bāda hara ēka bahī mēṁ kēśara sē sāthiyā mām̐ḍakara ēka-ēka kōrā pāna rakhēṁ aura likhēṁ:-)

* * * A * * *