जलाभिषेक पाठ Jalabhishek Paath

जलाभिषेक पाठJalābhiṣēka Pāṭha

कवि श्री हरजसराय
Kavi Śrī Harajasarāya

pdf Audio pdf PDF

जय-जय भगवंते सदा, मंगल-मूल महान |
वीतराग सर्वज्ञ प्रभु, नमौं जोरि जुग-पान ||
Jaya – jaya bhagavantē sadā, maṅgala – mūla mahāna |
Vītarāga sarvajña prabhu, namauṁ jōri juga – pāna ||

(ढाल मंगल की, छन्द अडिल्ल और गीता)
(Ḍhāla maṅgala kī, chanda aḍilla aura gītā)

श्री जिन! जग में ऐसो को बुधवंत जू |
जो तुम गुण-वरननि करि पावे अंत जू ||
इंद्रादिक सुर चार ज्ञानधारी मुनी |
कहि न सकें तुम गुणगण हे! त्रिभुवन-धनी
अनुपम अमित तुम गुणनि-वारिधि ज्यों अलोकाकाश है |
किमि धरें हम उर कोष में सो अकथ गुण-मणिराश है ||
पै निज-प्रयोजन सिद्धि की तुम नाम में ही शक्ति है |
यह चित्त में सरधान यातें नाम ही में भक्ति है ||१||

Jina śrī! Jaga mēṁ aisō kō budhavanta jū |
Jō tuma guṇa – varanani kari pāvē anta jū ||
Indrādika sura cāra jñānadhārī mun ī|
Kahi na sakēṁ tuma guṇagaṇa hē! Tribhuvana – dhanī ||

Anupama amita tuma guṇani – vāridhi jyōṁ alōkākāśa hai |
Kimi dharēṁ hama ura kōṣa mēṁ sō akatha guṇa – maṇirāśa hai ||
Pai nija – prayōjana sid’dhi kī tuma nāma mēṁ hī śakti hai |
Yeh citta mēṁ saradhāna yātēṁ nāma hī mēṁ bhakti hai ||1||

ज्ञानावरणी दर्शन-आवरणी भने |
कर्म मोहनी अंतराय चारों हने ||
लोकालोक विलोक्यो केवलज्ञान में |
इंद्रादिक के मुकुट नये सुरथान में ||
तब इन्द्र जान्यो अवधितें उठि सुरन-युत वंदत भयो |
तुम पुन्य को प्रेर्यौ हरी ह्वै मुदित धनपतिसों कह्यो ||
अब वेगि जाय रचो समवसृति सफल सुरपद को करयो |
साक्षात श्रीअरिहंत के दर्शन करो कल्मष हरयो ||२||
Jñānāvaraṇī darśana – āvaraṇī bhanē |
Karma mōhanī antarāya cārōṁ hanē ||
Lōkālōka vilōkyō kēvalajñāna mēṁ |
Indrādika kē mukuṭa nayē surathāna mēṁ ||
Taba indra jān’yō avadhitēṁ uṭhi surana – yuta vandata bhayō |
Tuma pun’ya kō prēryau harī hvai mudita dhanapatisōṁ kahyō ||
Aba vēgi jāya racō samavasr̥ti saphala surapada kō karyō |
Sākṣāta śrī’arihanta kē darśana karō kalmaṣa haryō ||2||
ऐसे वचन सुने सुरपति के धनपति |
चलि आयो तत्काल मोद धारे अती ||
वीतराग-छवि देख शब्द जय जय चयो |
दे प्रदच्छिना बार-बार वंदत भयो ||
अति भक्ति-भीनो नम्रचित  ह्वे समवसरण रच्यो सही |
ताकी अनूपम शुभ-गती को कहन समरथ कोउ नहीं ||
प्राकार तोरण सभामंडप कनक मणिमय छाजहीं |
नग-जड़ित गंधकुटी मनोहर मध्यभाग विराजहीं ||३||
Aisē vacana sunē surapati kē dhanapati |
Cali āyō tatkāla mōda dhārē atī ||
Vītarāga – chavi dēkha śabda jaya jaya cayō |
Dē pradacchinā bāra – bāra vandata bhayō ||
Ati bhakti – bhīnō namracita hvē samavasaraṇa racyō sahī |
Tākī anūpama śubha – gatī kō kahana samaratha kō’u nahīṁ ||
Prākāra tōraṇa sabhāmaṇḍapa kanaka maṇimaya chājahīṁ |
Naga – jaṛita gandhakuṭī manōhara madhyabhāga virājahīṁ ||3||
सिंहासन ता-मध्य बन्यो अद्भुत दिपै |
ता पर वारिज रच्यो प्रभा दिनकर छिपै ||
तीन छत्र सिर शोभित चौंसठ चमरजी |
महा भक्तियुत ढोरत हैं तहाँ अमरजी ||
प्रभु तरन-तारन कमल ऊपर अंतरीक्ष विराजिया |
यह वीतराग दशा प्रतच्छ विलोकि भविजन सुख लिया ||
मुनि आदि द्वादश सभा के भवि जीव मस्तक नाय के |
बहुभाँति बारंबार पूजें नमें गुण-गण गाय के ||४||
Sinhāsana tā – madhya ban’yō adbhuta dipai |
Tā para vārija racyō prabhā dinakara chipai ||
Tīna chatra sira śōbhita caunsaṭha camarajī |
Mahā bhaktiyuta ḍhōrata haiṁ tahām̐ amarajī ||.
Prabhu tarana – tārana kamala ūpara antarīkṣa virājiyā |
Yaha vītarāga daśā prataccha vilōki bhavijana sukha liyā ||
Muni ādi dvādaśa sabhā kē bhavi jīva mastaka nāya kē |
Bahubhām̐ti bārambāra pūjēṁ namēṁ guṇa – gaṇa gāya kē ||4||

परमौदारिक दिव्य देह पावन सही |
क्षुधा तृषा चिंता भय गद दूषण नहीं ||
जन्म जरा मृति अरति शोक विस्मय नसे |
राग रोष निद्रा मद मोह सबै खसे ||
श्रम बिना श्रम-जल रहित पावन अमल ज्योति-स्वरूपजी |
शरणागतनि की अशुचिता हरि करत विमल अनूपजी ||
ऐसे प्रभु की शांति-मुद्रा को न्हवन जलतें करें |
‘जस’ भक्तिवश मन उक्ति तें, हम भानु ढिग दीपक धरें ||५||
Paramaudārika divya dēha pāvana sahī |
Kṣudhā tr̥ṣā cintā bhaya gada dūṣaṇa nahīṁ ||
Janma jarā mr̥ti arati śōka vismaya nasē |
Rāga rōṣa nidrā mada mōha sabai khasē ||
Śrama binā śrama – jala rahita pāvana amala jyōti – svarūpajī |
Śaraṇāgatani kī aśucitā hari karata vimala anūpajī |
Aisē prabhu kī śānti – mudrā kō nhavana jalatēṁ karēṁ ||
‘ Jasa’ bhaktivaśa mana ukti tēṁ, hama bhānu ḍhiga dīpaka dharēṁ ||5||
तुम तो सहज पवित्र यही निश्चय भयो |
तुम पवित्रता-हेत नहीं मज्जन ठयो ||
मैं मलीन रागादिक मलतें ह्वे रह्यो |
महा मलिन तन में वसु-विधि-वश दु:ख सह्यो ||
बीत्यो अनंतो काल यह मेरी अशुचिता ना गर्इ |
तिस अशुचिता-हर एक तुम ही भरहु वाँछा चित ठर्इ ||
अब अष्टकर्म विनाश सब मल रोष-रागादिक हरो |
तनरूप कारा-गेह तें उद्धार शिव-वासा करो ||६||
Tuma tō sahaja pavitra yahī niścaya bhayō |
Tuma pavitratā – hēta nahīṁ majjana ṭhayō ||
Maiṁ malīna rāgādika malatēṁ hvē rahyō |
Mahā malina tana mēṁ vasu – vidhi – vaśa du: Kha sahyō ||
Bītyō anantō kāla yaha mērī aśucitā nā gar’I |
Tisa aśucitā – hara ēka tuma hī bharahu vām̐chā cita ṭhar’I ||
Aba aṣṭakarma vināśa saba mala rōṣa – rāgādika harō |
Tanarūpa kārā – gēha tēṁ ud’dhāra śiva – vāsā karō ||6||
मैं जानत तुम अष्टकर्म हनि शिव गये |
आवागमन-विमुक्त राग-वर्जित भये ||
पर तथापि मेरो मनोरथ पूरत सही |
नय-प्रमान तें जानि महा साता लही ||
पापाचरण-तजि न्हवन करता चित्त मैं ऐसे धरूँ |
साक्षात श्रीअरिहंत का मानो न्हवन परसन करूँ ||
ऐसे विमल परिणाम होते अशुभ नसि शुभबंध तें |
विधि अशुभ-नसि शुभबंध तें ह्वे शर्म सब विधि तास तें ||७||
Maiṁ jānata tuma aṣṭakarma hani śiva gayē |
Āvāgamana – vimukta rāga – varjita bhayē ||
Para tathāpi mērō manōratha pūrata sahī |
Naya – pramāna tēṁ jāni mahā sātā lahī ||
Pāpācaraṇa – taji nhavana karatā citta maiṁ aisē dharūm̐ |
Sākṣāta śrī’arihanta kā mānō nhavana parasana karūm̐ ||
Aisē vimala pariṇāma hōtē aśubha nasi śubhabandha tēṁ |
Vidhi aśubha – nasi śubhabandha tēṁ hvē śarma saba vidhi tāsa tēṁ ||7||
पावन मेरे नयन भये तुम दरस तें |
पावन पाणि भये तुम चरननि परस तें ||
पावन मन ह्वै गयो तिहारे ध्यान तें |
पावन रसना मानी तुम गुण-गान तें ||
पावन भर्इ परजाय मेरी भयो मैं पूरण धनी |
मैं शक्तिपूर्वक भक्ति कीनी, पूर्ण-भक्ति नहीं बनी ||
धनि धन्य ते बड़भागि भवि तिन नींव शिव-घर की धरी |
वर क्षीरसागर आदि जल मणिकुंभ भर भक्ती करी ||८||

Pāvana mērē nayana bhayē tuma darasa tēṁ |
Pāvana pāṇi bhayē tuma caranani parasa tēṁ ||
Pāvana mana hvai gayō tihārē dhyāna tēṁ |
Pāvana rasanā mānī tuma guṇa – gāna tēṁ ||
Pāvana bhar’i parajāya mērī bhayō maiṁ pūraṇa dhanī |
Maiṁ śaktipūrvaka bhakti kīnī, pūrṇa – bhakti nahīṁ banī ||
Dhani dhan’ya tē baṛabhāgi bhavi tina nīnva śiva – ghara kī dharī |
Vara kṣīrasāgara ādi jala maṇikumbha bhara bhaktī karī ||8||

विघन-सघन-वन-दाहन दहन प्रचंड हो |
मोह-महा-तम-दलन प्रबल मारतंड हो ||
ब्रह्मा विष्णु महेश आदि संज्ञा धरो |
जग-विजयी जमराज नाश ताको करो ||
आनंद-कारण दु:ख-निवारण परम-मंगल-मय सही |
मोसो पतित नहिं और तुम-सो पतित-तार सुन्यो नहीं ||
चिंतामणी पारस कल्पतरु एकभव-सुखकार ही |
तुम भक्ति-नवका जे चढ़े ते भये भवदधि-पार ही ||९||

Vighana – saghana – vana – dāhana dahana pracaṇḍa hō |
Mōha – mahā – tama – dalana prabala mārataṇḍa hō ||
Brahmā viṣṇu mahēśa ādi san̄jñā dharō |
Jaga – vijayī jamarāja nāśa tākō karō ||
Ānanda – kāraṇa du: Kha – nivāraṇa parama – maṅgala – maya sahī |
Mōsō patita nahiṁ aura tuma – sō patita – tāra sun’yō nahīṁ ||
Cintāmaṇī pārasa kalpataru ēkabhava – sukhakāra hī |
Tuma bhakti – navakā jē caṛhē tē bhayē bhavadadhi – pāra hī ||9||

(दोहा)

तुम भवदधि तें तरि गये, भये निकल अविकार |
तारतम्य इस भक्ति को, हमें उतारो पार ||१०||

(Dōhā)
Tuma bhavadadhi tēṁ tari gayē, bhayē nikala avikāra |
Tāratamya isa bhakti kō, hamēṁ utārō pāra ||10||

।।इति अभिषेक पाठ।।
|| Iti Abhiṣēka Pāṭha ||
* * * * *