श्री सिद्धचक्र की आरती Shri Siddhchakra Ki Aarti

श्री सिद्धचक्र की आरतीŚrī Sid'dhacakra Kī Aratī


 
pdf Audio pdf PDF
 
कवि पं. मक्खनलाल
Kavi Paṁ. Makkhanalāla

 
जय सिद्धचक्र देवा, जय सिद्धचक्र देवा |
करत तुम्हारी निश-दिन, मन से सुर-नर-मुनि सेवा |
जय सिद्धचक्र देवा |
Jaya sid’dhacakra dēvā, jaya sid’dhacakra dēvā |
Karata tumhārī niśa-dina, mana sē sura-nara-muni sēvā |
Jaya sid’dhacakra dēvā |
 
ज्ञानावरणी दर्शनावरणी मोह अंतराया,
नाम गोत्र वेदनीय आयु को नाशि मोक्ष पाया |
जय सिद्धचक्र देवा ||१||
Jñānāvaraṇī darśanāvaraṇī mōha antarāyā,
Nāma gōtra vēdanīya āyu kō nāśi mōkṣa pāyā |
Jaya sid’dhacakra dēvā ||1||
 
ज्ञान-अनंत अनंत-दर्श-सुख बल-अनंतधारी,
अव्याबाध अमूर्ति अगुरुलघु अवगाहनधारी |
जय सिद्धचक्र देवा ||२||
Jñāna-ananta ananta-darśa-sukha bala-anantadhārī,
Avyābādha amūrti agurulaghu avagāhanadhārī |
Jaya sid’dhacakra dēvā ||2||
 
तुम अशरीर शुद्ध चिन्मूरति स्वात्मरस-भोगी,
तुम्हें जपें आचार्योपाध्याय सर्व-साधु योगी |
जय सिद्धचक्र देवा ||३||
Tuma aśarīra śud’dha cinmūrati svātmarasa-bhōgī,
tumhēṁ japeṁ ācāryōpādhyāya sarva-sādhu yōgī |
Jaya sid’dhacakra dēvā ||3||
 
ब्रह्मा विष्णु महेश सुरेश, गणेश तुम्हें ध्यावें,
भवि-अलि तुम चरणाम्बुज-सेवत निर्भय-पद पावें |
जय सिद्धचक्र देवा ||४||
Brahmā viṣṇu mahēśa surēśa, gaṇēśa tumhēṁ dhyāvēṁ,
Bhavi-ali tuma caraṇāmbuja-sēvata nirbhaya-pada pāvēṁ |
Jaya sid’dhacakra dēvā ||4||
 
संकट-टारन अधम-उधारन, भवसागर तरणा,
अष्ट दुष्ट-रिपु-कर्म नष्ट करि, जन्म-मरण हरणा |
जय सिद्धचक्र देवा ||५||
Saṅkaṭa-ṭārana adhama-udhārana, bhavasāgara taraṇā,
Aṣṭa duṣṭa-ripu-karma naṣṭa kari, janma-maraṇa haraṇā |
Jaya sid’dhacakra dēvā ||5||
 
दीन दु:खी असमर्थ दरिद्री, निर्धन तन-रोगी,
सिद्धचक्र का ध्यान भये ते, सुर-नर-सुख भोगी |
जय सिद्धचक्र देवा ||६||
Dīna du:Khī asamartha daridrī, nirdhana tana-rōgī,
Sid’dhacakra kā dhyāna bhayē tē, sura-nara-sukha bhōgī |
Jaya sid’dhacakra dēvā ||6||
 
डाकिनि शाकिनि भूत पिशाचिनि, व्यंतर उपसर्गा,
नाम लेत भगि जायँ छिनक, में सब देवी दुर्गा |
जय सिद्धचक्र देवा ||७||
Ḍākini śākini bhūta piśācini, vyantara upasargā,
Nāma lēta bhagi jāyam̐ chinaka, mēṁ saba dēvī durgā |
Jaya sid’dhacakra dēvā ||7||
 
बन रन शत्रु अग्नि जल पर्वत, विषधर पंचानन,
मिटे सकल भय,कष्ट हरे, जे सिद्धचक्र सुमिरन |
जय सिद्धचक्र देवा ||८||
Bana rana śatru agni jala parvata, viṣadhara pan̄cānana,
Miṭē sakala-bhaya-kaṣṭa hare, jē sid’dhacakra sumirana |
Jaya sid’dhacakra dēvā ||8||
 
मैनासुन्दरि कियो पाठ यह, पर्व-अठाइनि में,
पति-युत सात शतक कोढ़िन का, गया कुष्ठ छिन में |
जय सिद्धचक्र देवा ||९||
Maināsundari kiyō pāṭha yaha, parva-aṭhā’ini mēṁ,
Pati-yuta sāta śataka kōṛhina kā, gayā kuṣṭha china mēṁ |
Jaya sid’dhacakra dēvā ||9||
 
कार्तिक फाल्गुन साढ़ आठ दिन, सिद्धचक्र-पूजा,
करें शुद्ध-भावों से ‘मक्खन’, लहे न भव-दूजा |
जय सिद्धचक्र देवा ||१०||
Kārtika phālguna sāṛha āṭha dina, sid’dhacakra-pūjā,
Karēṁ śud’dha-bhāvōṁ sē ‘makkhana’, lahē na bhava-dūjā |
Jaya sid’dhacakra dēvā ||10||
* * * A * * *