देव-शास्त्र-गुरु पूजा (रवीन्द्रजी) Dev – Shashtra – Guru Pooja (Ravindra ji)

श्री देव-शास्त्र-गुरु पूजा Śrī dēv-śāstra-guru poojā

(कवि श्री रवीन्द्रजी)
(Kaviśrī Ravīndrajī)

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)

देव-शास्त्र-गुरुवर अहो! मम स्वरूप दर्शाय |
किया परम उपकार मैं, नमन करूँ हर्षाय ||
जब मैं आता आप ढिंग, निज स्मरण सु आय |
निज प्रभुता मुझमें प्रभो! प्रत्यक्ष देय दिखाय ||

ॐ ह्रीं श्री देवशास्त्रगुरु समूह! अत्र अवतर! अवतर! संवौषट् (आह्वाननम्)।
ॐ ह्रीं श्री देवशास्त्रगुरु समूह! अत्र तिष्ठ! तिष्ठ! ठ:! ठ:! (स्थापनम्)।
ॐ ह्रीं श्री देवशास्त्रगुरु समूह! अत्र मम सन्निहितो भव! भव! वषट् (सन्निधिकरणम्)।

Dēv-śāstra-guruvara ahō! mam svarūp darśāya |
Kiyā param upakār maiṁ, naman karūm̐ harṣāya ||
Jab maiṁ ātā āap ḍhiṅg, nij smaraṇ su āya |
Nij prabhutā mujh mēṁ prabhō! pratyakṣa dēy dikhāya ||

Om hrīṁ śrī dēv-śāstra-guru samūh! atra avatara! Avatara! samvouṣaṭ! (āhvānanam)
Om hrīṁ śrī dēv-śāstra-guru samūh! atra tiṣhṭha! tishtha! ṭha:! tha:! (sthāpanam)
Om hrīṁ śrīdēv-śāstra-guru samūh! atra mam sannihitō bhava bhava vaṣaṭ!(sannidhikaraṇam)

(शंभू छन्द)
जब से स्व-सन्मुख दृष्टि हुर्इ, अविनाशी ज्ञायक रूप लखा |
शाश्वत अस्तित्व स्वयं का लखकर, जन्म-मरणभय दूर हुआ ||
श्री देव-शास्त्र-गुरुवर सदैव, मम परिणति में आदर्श रहो |
ज्ञायक में ही स्थिरता हो, निज भाव सदा मंगलमय हो ||

ॐ ह्रीं श्री देवशास्त्रगुरुभ्य: जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा।
(Śhambhu chhanda)
Jab sē sva-sanmukh dr̥ishti hui, avināśī jñāyak rūp lakhā |
Śāśvat astitva svayaṁ kā lakh kar, janm-maraṇ bhaya dūra huā |
Śrī dēv-śāstra-guruvar sadaiv, mam pariṇati mēṁ ādarś rahō |
Jñāyak mēṁ hī sthiratā hō, nij bhāv sadā maṅgalamaya hō ||

Om hrīṁ śrī dēv-śāstra-gurubhyah Janm-jarā-mr̥atyu vināśanāya jalaṁ nirvapāmīti svāhā |

निज परमतत्त्व जब से देखा, अद्भुत शीतलता पार्इ है |
आकुलतामय संतप्त परिणति, सहज नहीं उपजाई है ||
श्री देव-शास्त्र-गुरुवर सदैव, मम परिणति में आदर्श रहो |
ज्ञायक में ही स्थिरता हो, निज भाव सदा मंगलमय हो ||

ॐ ह्रीं श्री देवशास्त्रगुरुभ्य: संसारतापविनाशनाय चन्दनं निर्वपामीति स्वाहा।
Nij param-tattva jab sē dēkhā, adbhut śītalatā pāi hai |
Ākulatāmaya santapt pariṇati, sahaj nahīn upjaai hai ||
Śrī dēv-śāstra-guruvara sadaiv, mam pariṇati mēṁ ādarś rahō |
Jñāyak mēṁ hī sthiratā hō, nij bhāv sadā maṅgalamaya hō ||

Om hrīṁ śrī dēv-śāstra-gurubhyah samsāratāp vināśanāya candanaṁ nirvapāmīti svāhā |

निज अक्षयप्रभु के दर्शन से ही, अक्षयसुख विकसाया है |
क्षत् भावों में एकत्वपने का, सर्व विमोह पलाया है ||
श्री देव-शास्त्र-गुरुवर सदैव, मम परिणति में आदर्श रहो |
ज्ञायक में ही स्थिरता हो, निज भाव सदा मंगलमय हो ||

ॐ ह्रीं श्री देवशास्त्रगुरुभ्य: अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा।
Nij akṣaya-prabhu kē darśan sē hī, akṣay-sukh vikasāyā hai |
Kṣat bhāvōṁ mēṁ ēkatvapanē kā, sarva vimōh palāyā hai ||
Śrī dēva-śāstra-guruvara sadaiv, mam pariṇati mēṁ ādarś rahō |
Jñāyak mēṁ hī sthiratā hō, nij bhāv sadā maṅgalamaya hō ||

Om hrīṁ śrī dēv-śāstra-gurubhyah akṣayapad-prāptayē akṣataan nirvapāmīti svāhā |

निष्काम परम ज्ञायक प्रभुवर, जब से दृष्टि में आया है |
विभु ब्रह्मचर्य रस प्रकट हुआ, दुर्दान्त काम विनशाया है ||
श्री देव-शास्त्र-गुरुवर सदैव, मम परिणति में आदर्श रहो |
ज्ञायक में ही स्थिरता हो, निज भाव सदा मंगलमय हो ||

ॐ ह्रीं श्री देवशास्त्रगुरुभ्य: कामबाणविध्वंसनाय पुष्पं निर्वपामीति स्वाहा।
Niṣkām param jñāyak prabhuvar, jab sē dr̥ṣṭi mēṁ āyā hai |
Vibhu brahmacarya ras prakaṭ huā, durdānt kām vinaśāyā hai ||
Śrī dēv-śāstra-guruvara sadaiv, mam pariṇati mēṁ ādarś rahō |
Jñāyak mēṁ hī sthiratā hō, nij bhāv sadā maṅgalamaya hō ||

Om hrīṁ śrī dēv-śāstra-gurubhyah Kām-bāṇ vidhvansanāya puṣpaṁ nirvapāmīti svāhā |

मैं हुआ निमग्न तृप्ति सागर में, तृष्णा ज्वाल बुझार्इ है |
क्षुधा आदि सब दोष नशें, वह सहज तृप्ति उपजार्इ है ||
श्री देव-शास्त्र-गुरुवर सदैव, मम परिणति में आदर्श रहो |
ज्ञायक में ही स्थिरता हो, निज भाव सदा मंगलमय हो ||

ॐ ह्रीं श्री देवशास्त्रगुरुभ्य: क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा।
Maiṁ huā nimagna tr̥pti sāgar mēṁ, tr̥ṣṇā jvāal bujhāi hai |
Kṣudhā ādi sab dōṣh naśēṁ, vah sahaj tr̥pti upajāi hai ||
Śrī dēv-śāstra-guruvara sadaiv, mam pariṇati mēṁ ādarś rahō |
Jñāyak mēṁ hī sthiratā hō, nij bhāv sadā maṅgalamaya hō ||

Om hrīṁ śrī dēv-śāstra-gurubhyah Kṣudhārōg-vināśanāya naivēdyaṁ nirvapāmīti svāhā |

ज्ञान-भानु का उदय हुआ, आलोक सहज ही छाया है |
चिरमोह महातम हे स्वामी, इस क्षण ही सहज विलाया है ||
श्री देव-शास्त्र-गुरुवर सदैव, मम परिणति में आदर्श रहो |
ज्ञायक में ही स्थिरता हो, निज भाव सदा मंगलमय हो ||

ॐ ह्रीं श्री देवशास्त्रगुरुभ्य: मोहांधकारविनाशनाय दीपं निर्वपामीति स्वाहा।
Jñān-bhānu kā uday huā, ālōk sahaj hī chāyā hai |
Chir-mōh mahātam hē svāmī, is kṣhaṇ hī sahaj vilāyā hai ||
Śrī dēv-śāstra-guruvara sadaiva, mam pariṇati mēṁ ādarś rahō |
Jñāyak mēṁ hī sthiratā hō, nij bhāv sadā maṅgalamaya hō ||

Om hrīṁ śrī dēv-śāstra-gurubhyah Mōhāndhakāravināśanāy dīpaṁ nirvapāmīti svāhā |

द्रव्य-भाव-नोकर्म शून्य, चैतन्य प्रभु जब से देखा |
शुद्ध परिणति प्रकट हुर्इ, मिटती परभावों की रेखा ||
श्री देव-शास्त्र-गुरुवर सदैव, मम परिणति में आदर्श रहो |
ज्ञायक में ही स्थिरता हो, निज भाव सदा मंगलमय हो ||

ॐ ह्रीं श्री देवशास्त्रगुरुभ्य: अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा।
Dravya-bhāv-nōkarm śūn’ya, caitanya prabhu jab sē dēkhā |
Śuddha pariṇati prakaṭ hui, miṭatī par-bhāvōṁ kī rēkhā ||
Śrī dēv-śāstra-guruvara sadaiv, mam pariṇati mēṁ ādarśa rahō |
Jñāyaka mēṁ hī sthiratā hō, nij bhāv sadā maṅgalamaya hō ||

Om hrīṁ śrī dēv-śāstra-gurubhya asṭakarmadahanāya dhūpam nirvapāmīti svāhā |

अहो पूर्ण निज वैभव लख, नहीं कामना शेष रही |
हो गया सहज मैं निर्वांछक, निज में ही अब मुक्ति दिखी ||
श्री देव-शास्त्र-गुरुवर सदैव, मम परिणति में आदर्श रहो |
ज्ञायक में ही स्थिरता हो, निज भाव सदा मंगलमय हो ||

ॐ ह्रीं श्री देवशास्त्रगुरुभ्य: मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा।
Ahō pūrṇa nija vaibhava lakha, nahīṁ kāmanā śēṣa rahī |
Hō gayā sahaja maiṁ nivārchaka, nija mēṁ hī aba mukti dikhī ||
Śrī dēva-śāstra-guruvara sadaiva, mama pariṇati mēṁ ādarśa rahō |
Jñāyaka mēṁ hī sthiratā hō, nija bhāva sadā maṅgalamaya hō ||

Om hrīṁ śrī dēvaśāstragurubhya: Mōkṣaphala prāptayē phalaṁ nirvapāmīti svāhā |

निज से उत्तम दिखे न कुछ भी, पार्इ निज अनर्घ्य माया |
निज में ही अब हुआ समर्पण, ज्ञानानन्द प्रकट पाया ||
श्री देव- शास्त्र -गुरुवर सदैव, मम परिणति में आदर्श रहो |
ज्ञायक में ही स्थिरता हो, निज भाव सदा मंगलमय हो ||

ॐ ह्रीं श्री देवशास्त्रगुरुभ्य: अनर्घ्यपदप्राप्तये अर्घ्यं निर्वपामीति स्वाहा।
Nija sē uttama dikhē na kucha bhī, pāi nija anarghya māyā |
Nija mēṁ hī aba hu’ā samarpaṇa, jñānānanda prakaṭa pāyā ||
Śrī dēva-śāstra-guruvara sadaiva, mama pariṇati mēṁ ādarśa rahō |
Jñāyaka mēṁ hī sthiratā hō, nija bhāva sadā maṅgalamaya hō ||

Om hrīṁ śrī dēvaśāstrāgurubhyō̕narghyapadaprāptayē arghyaṁ nirvapāmīti svāhā |

जयमाला
Jayamālā

(दोहा)
ज्ञान मात्र परमात्मा, परम प्रसिद्ध कराय |
धन्य आज मैं हो गया, निज स्वरूप को पाय ||

(Dōhā)
Jñāna mātrā paramātmā, parama prasid’dha karāya |
Dhan’ya āja maiṁ hō gayā, nija svarūpa kō pāya ||

(हरिगीता छन्द)
चैतन्य में ही मग्न हो, चैतन्य दरशाते अहो |
निर्दोष श्री सर्वज्ञ प्रभुवर, जगत्साक्षी हो विभो ||
सच्चे प्रणेता धर्म के, शिवमार्ग प्रकटाया प्रभो |
कल्याण वाँछक भविजनों, के आप ही आदर्श हो ||
शिवमार्ग पाया आप से, भवि पा रहे अरु पायेंगे |
स्वाराधना से आप सम ही, हुए, हो रहे, होयेंगे ||
तव दिव्यध्वनि में दिव्य-आत्मिक, भाव उद्घोषित हुए |
गणधर गुरु आम्नाय में, शुभ शास्त्र तब निर्मित हुए ||
निर्ग्रंथ गुरु के ग्रन्थ ये, नित प्रेरणाएं दे रहे |
निजभाव अरु परभाव का, शुभ भेदज्ञान जगा रहे ||
इस दुषम भीषण काल में, जिनदेव का जब हो विरह |
तब मात सम उपकार करते, शास्त्र ही आधार हैं ||
जग से उदास रहें स्वयं में, वास जो नित ही करें |
स्वानुभव मय सहज जीवन, मूल गुण परिपूर्ण हैं ||
नाम लेते ही जिन्हों का, हर्ष मय रोमाँच हो |
संसार-भोगों की व्यथा, मिटती परम आनन्द हो ||
परभाव सब निस्सार दिखते, मात्र दर्शन ही किए |
निजभाव की महिमा जगे, जिनके सहज उपदेश से ||
उन देव-शास्त्र-गुरु प्रति, आता सहज बहुमान है |
आराध्य यद्यपि एक, ज्ञायकभाव निश्चय ज्ञान है ||
अर्चना के काल में भी, भावना ये ही रहे |
धन्य होगी वह घड़ी, जब परिणति निज में रहे ||

(Harigīta-chanda)
Caitan’ya mēṁ hī magna hō, caitan’ya daraśātē ahō |
Nirdōṣa śrī sarvajña prabhuvara, jagatsākṣī hō vibhō ||
Saccē praṇētā dharma kē, śivamārga prakaṭāyā prabhō |
Kalyāṇa-vām̐chaka bhavijanōṁ, kē āpa hī ādarśa hō ||
Śivamārga pāyā āpa sē, bhavi pā rahē aru pāyēṅgē |
Svārādhanā sē āpa sama hī, hu’ē hō rahē hōyēṅgē ||
Tava divyadhvani mēṁ divya-ātmika, bhāva udaghōṣita hu’ē |
Gaṇadhra guru āmnāya mēṁ, śubha śāstra taba nirmita hu’ē ||
Nirgrantha guru kē grantha yē, nita prēraṇāyēṁ dē rahē |
Nijabhāva aru parabhāva kā, śubha bhēdajñāna jagā rahē ||
Isa duṣama bhīṣaṇa kāla mēṁ, jinadēva kā jaba hō viraha |
Taba māta sama upakāra karatē, śāstra hī ādhara haiṁ ||
Jaga sē rahēṁ udāsa svayaṁ mēṁ, vāsa jō nita hī karēṁ |
Svānubhava-maya sahaja jīvana, mūla guṇa paripūrṇa haiṁ ||
Nāma lētē hī jinhōṁ kā, harṣa-maya rōmām̐ca hō |
Sansāra-bhōgōṁ kī vyathā, miṭatī parama ānanda hō ||
Parabhāva saba nis’sāra dikhatē, mātrā darśana hī ki’ē |
Nijabhāva kī mahimā jagē, jinavēpha sahaja upadēśa sē ||
Una dēva-śāstra-guru prati, ātā sahaja bahumāna hai |
Ārādhya yadyapi ēka, jñāyakabhāva niścaya jñāna hai ||
Arcanā kē kāla mēṁ bhī, bhāvanā yē hī rahē |
Dhan’ya hōgī vaha ghaṛī, jaba pariṇati nija mēṁ rahē ||

ॐ ह्रीं श्री देवशास्त्रगुरुभ्य: अनर्घ्यपदप्राप्तये जयमाला अर्घ्यं निर्वपामीति स्वाहा।
Om hrīṁ śrī dēvaśāstrāgurubhyō̕narghyapadaprāptayē Jayamālā-arghyaṁ nirvapāmīti svāhā |

(दोहा)
अहो कहाँ तक मैं कहूँ, महिमा अपरम्पार |
निज महिमा में मगन हो, पाऊं पद अविकार ||

(Dōhā)
Ahō kahām̐ taka maiṁ kahūm̐, mahimā aparampāra.
Nija mahimā mēṁ magana hō, pā’ūṁ pada avikāra.
।। पुष्पाजलिं क्षिपामि ।।
।। Puṣpājaliṁ kṣipāmi ।।
******