श्री धर्मनाथ-जिन पूजा Shri Dhramnaath Jin Pooja

श्री धर्मनाथ-जिन पूजा Śrī Dharmanātha-Jina Poojā


 
pdf Audio pdf PDF
 
(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(माधवी तथा किरीट छन्द)
(mādhavī tathā kirīṭa chanda)
तज के सर्वारथ-सिद्धि विमान, सुभानु के आनि आनंद बढ़ाये।
जगमात सुव्रति के नंदन होय, भवोदधि-डूबत जंतु कढ़ाये।।
जिनके गुन-नामहिं माँहिं प्रकाश है, दासनि को शिव-स्वर्ग मँढ़ाये।
तिनके पद-पूजन-हेत त्रिबार, सुथापतु हूं यह फूल चढ़ाये।।

ॐ ह्रीं श्री धर्मनाथजिनेन्द्र ! अत्र अवतरत अवतरत संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्री धर्मनाथजिनेन्द्र ! अत्र तिष्ठत तिष्ठत ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्री धर्मनाथजिनेन्द्र ! अत्र मम सन्निहितो भवत भवत वषट्! (सन्निधिकरणम्)

Taja kē sarvāratha-sid’dhi vimāna, subhānu kē āni ānanda baṛhāyē.
Jagamāta suvrati kē nandana hōya, bhavōdadhi-ḍūbata jantu kaṛhāyē..
Jinakē guna-nāmahiṁ mām̐hiṁ prakāśa hai, dāsani kō śiva-svarga mam̐ṛhāyē.
Tinakē pada-pūjana-hēta tribāra, suthāpatu hūṁ yaha phūla caṛhāyē..

Ōṁ hrīṁ śrī dharmanāthajinēndra! Atra avatarata avatarata sanvauṣaṭ! (Āhvānanam)
ōṁ hrīṁ śrī dharmanāthajinēndra! Atra tiṣṭhata tiṣṭhata ṭha: Ṭha:! (Sthāpanam)
ōṁ hrīṁ śrī dharmanāthajinēndra! Atra mama sannihitō bhavata bhavata vaṣaṭ! (Sannidhikaraṇam)

 
मुनि-मन-सम शुचि शीर नीर अति, मलय-मेलि भरि-झारी।
जनम-जरा-मृतु ताप-हरन को, चरचूं चरन तुम्हारी।।
परम धरम-शम-रमन धरम-जिन, अशरन-शरन निहारी।
पूजूं पाय गाय गुन-सुन्दर, नाचूं दे-दे तारी।।

ॐ ह्रीं श्री धर्मनाथजिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Muni-mana-sama śuci śīra nīra ati, malaya-mēli bhari-jhārī |
Janama-jarā-mr̥tu tāpa-harana kō, caracūṁ carana tumhārī ||
Parama dharama-śama-ramana dharama-jina, aśarana-śarana nihārī |
Pūjūṁ pāya gāya guna-sundara, nācūṁ dē-dē tārī ||

Ōṁ hrīṁ śrī dharmanāthajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā ||1||
 
केशर चंदन कदली-नंदन, दाह-निकंदन लीनो।
जल-संग घस लसि शसि-सम-शमकर, भव-आताप हरीनो।।
परम-धरम शम-रमन धरम-जिन, अशरन-शरन निहारी।
पूजूं पाय गाय गुन-सुन्दर, नाचूं दे-दे तारी।।

ॐ ह्रीं श्री धर्मनाथजिनेन्द्राय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Kēśara candana kadalī-nandana, dāha-nikandana līnō |
Jala-saṅga ghasa lasi śasi-sama-śamakara, bhava-ātāpa harīnō ||
Parama-dharama śama-ramana dharama-jina, aśarana-śarana nihārī |
Pūjūṁ pāya gāya guna-sundara, nācūṁ dē-dē tārī ||

Ōṁ hrīṁ śrī dharmanāthajinēndrāya sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā ||2||
 
जलज जीर सुखदास हीर हिम, नीर किरन-सम लायो।
पुंज धरत आनंद-भरत, भव-दंद-हरत हरषायो।।
परम-धरम शम-रमन धरम-जिन, अशरन-शरन निहारी।
पूजूं पाय गाय गुन-सुन्दर, नाचूं दे-दे तारी।।

ॐ ह्रीं श्री धर्मनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Jalaja jīra sukhadāsa hīra hima, nīra kirana-sama lāyō.
Pun̄ja dharata ānanda-bharata, bhava-danda-harata haraṣāyō..
Parama-dharama śama-ramana dharama-jina, aśarana-śarana nihārī.
Pūjūṁ pāya gāya guna-sundara, nācūṁ dē-dē tārī..

Ōṁ hrīṁ śrī dharmanāthajinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā ||3||
 
सुमन सुमन-सम सुमणि-थाल भर, सुमन-वृंद विहँसार्इ।
सु मन्मथ-मद-मंथन के कारन, अरचूं चरन चढ़ार्इ।।
परम-धरम शम-रमन धरम-जिन, अशरन-शरन निहारी।
पूजूं पाय गाय गुन-सुन्दर, नाचूं दे-दे तारी।।

ॐ ह्रीं श्री धर्मनाथजिनेन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Sumana sumana-sama sumaṇi-thāla bhara, sumana-vr̥nda viham̐sār’I |
Su manmatha-mada-manthana kē kārana, aracūṁ carana caṛhār’I ||
Parama-dharama śama-ramana dharama-jina, aśarana-śarana nihārī |
Pūjūṁ pāya gāya guna-sundara, nācūṁ dē-dē tārī ||

Ōṁ hrīṁ śrī dharmanāthajinēndrāya kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā ||4||
 
घेवर बावर अर्द्ध-चंद्र-सम, छिद्र-सहस विराजे।
सुरस मधुर ता सों पद पूजत, रोग-असाता भाजै।।
परम-धरम शम-रमन धरम-जिन, अशरन-शरन निहारी।
पूजूं पाय गाय गुन-सुन्दर, नाचूं दे-दे तारी।।

ॐ ह्रीं श्री धर्मनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Ghēvara bāvara ard’dha-candra-sama, chidra-sahasa virājē |
Surasa madhura tā sōṁ pada pūjata, rōga-asātā bhājai ||
Parama-dharama śama-ramana dharama-jina, aśarana-śarana nihārī |
Pūjūṁ pāya gāya guna-sundara, nācūṁ dē-dē tārī ||

Ōṁ hrīṁ śrī dharmanāthajinēndrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|
 
सुन्दर नेह-सहित वर-दीपक, तिमिर-हरन धरि आगे।
नेह-सहित गाऊँ गुन श्रीधर, ज्यों सुबोध उर-जागे।।
परम-धरम शम-रमन धरम-जिन, अशरन-शरन निहारी।
पूजूं पाय गाय गुन-सुन्दर, नाचूं दे-दे तारी।।

ॐ ह्रीं श्री धर्मनाथजिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Sundara nēha-sahita vara-dīpaka, timira-harana dhari āgē |
Nēha-sahita gā’ūm̐ guna śrīdhara, jyōṁ subōdha ura-jāgē ||
Parama-dharama śama-ramana dharama-jina, aśarana-śarana nihārī |
Pūjūṁ pāya gāya guna-sundara, nācūṁ dē-dē tārī ||

Ōṁ hrīṁ śrī dharmanāthajinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|
 
अगर तगर कृष्णागर तव दिव हरिचंदन करपूरं।
चूर खेय जलज-वन माँहिं जिमि, करम जरें वसु कूरं।।
परम-धरम शम-रमन धरम-जिन, अशरन-शरन निहारी।
पूजूं पाय गाय गुन-सुन्दर, नाचूं दे-दे तारी।।

ॐ ह्रीं श्री धर्मनाथजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Agara tagara kr̥ṣṇāgara tava diva haricandana karapūraṁ |
Cūra khēya jalaja-vana mām̐hiṁ jimi, karama jarēṁ vasu kūraṁ ||
Parama-dharama śama-ramana dharama-jina, aśarana-śarana nihārī |
Pūjūṁ pāya gāya guna-sundara, nācūṁ dē-dē tārī ||

Ōṁ hrīṁ śrī dharmanāthajinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|
 
आम्र कम्रक अनार सारफल, भार-मिष्ट सुखदार्इ।
सो ले तुम-ढिंग धरहुँ कृपानिधि, देहु मोच्छ-ठकुरार्इ।।
परम-धरम शम-रमन धरम-जिन, अशरन-शरन निहारी।
पूजूं पाय गाय गुन-सुन्दर, नाचूं दे-दे तारी।।

ॐ ह्रीं श्री धर्मनाथजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Āmra kamraka anāra sāraphala, bhāra-miṣṭa sukhadār’I |
Sō lē tuma-ḍhiṅga dharahum̐ kr̥pānidhi, dēhu mōccha-ṭhakurār’I ||
Parama-dharama śama-ramana dharama-jina, aśarana-śarana nihārī |
Pūjūṁ pāya gāya guna-sundara, nācūṁ dē-dē tārī ||

Ōṁ hrīṁ śrī dharmanāthajinēndrāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|
 
आठों दरब साज शुचि चितहर, हरषि हरषि गुनगार्इ।
बाजत दृम दृम दृम मृदंग गत, नाचत ता थेर्इ थार्इ।।
परम-धरम शम-रमन धरम-जिन, अशरन-शरन निहारी।
पूजूं पाय गाय गुन-सुन्दर, नाचूं दे-दे तारी।।

ॐ ह्रीं श्री धर्मनाथजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Āṭhōṁ daraba sāja śuci citahara, haraṣi haraṣi gunagār’I |
Bājata dr̥ma dr̥ma dr̥ma mr̥daṅga gata, nācata tā thēr’i thār’I ||
Parama-dharama śama-ramana dharama-jina, aśarana-śarana nihārī |
Pūjūṁ pāya gāya guna-sundara, nācūṁ dē-dē tārī ||

Ōṁ hrīṁ śrī dharmanāthajinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|
 
पंचकल्याणक-अर्घ्यावली
Pan̄cakalyāṇaka-arghyāvalī

 
(राग टप्पा की चाल-खोयो रे)
(rāga ṭappā kī cāla-khōyō rē)
पूजूं हूँ अबार, धरम-जिनेसुर पूजूं।।टेक।
आठैं सित बैशाख की हो, गरभ-दिवस अधिकार।।
जग-जन-वाँछित पूजूं , पूजूं हो अबार।
धरम-जिनेसुर पूजूं ।।टेक।

ॐ ह्रीं वैशाखशुक्ल-अष्टम्यां गर्भमंगल-प्राप्ताय श्री धर्मनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।१।
Pūjūṁ hūm̐ abāra, dharama-jinēsura pūjūṁ| |Ṭēka |
Āṭhaiṁ sita baiśākha kī hō, garabha-divasa adhikāra ||
Jaga-jana-vām̐chita pūjūṁ, pūjūṁ hō abāra |
Dharama-jinēsura pūjūṁ ||Ṭēka||

Ōṁ hrīṁ vaiśākhaśukla-aṣṭamyāṁ garbhamaṅgala-prāptāya śrī dharmanāthajinēndrāya arghyaṁ nirvapāmīti svāhā |1|
 
शुकल-माघ-तेरसि लयो हो, धरम धरम-अवतार।
सुरपति सुरगिर पूज्यो, पूजूं हो अबार।।
धरम-जिनेसुर पूजूं ।।टेक।

ॐ ह्रीं माघशुक्ल-त्रयोदश्यां जन्ममंगल-प्राप्ताय श्री धर्मनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।२।
Śukala-māgha-tērasi layō hō, dharama dharama-avatāra |
Surapati suragira pūjyō, pūjūṁ hō abāra ||
Dharama-jinēsura pūjūṁ |Ṭēka |

Ōṁ hrīṁ māghaśukla-trayōdaśyāṁ janmamaṅgala-prāptāya śrī dharmanāthajinēndrāya arghyaṁ nirvapāmīti svāhā |2|
 
माघ-शुक्ल-तेरस लयो हो, दुर्द्धर-तप अविकार।
सुर-ऋषि सुमनन तें पूजें, पूजूं हो अबार।।
धरम-जिनेसुर पूजूं ।।टेक।

ॐ ह्रीं माघशुक्ल-त्रयोदश्यां तपोमंगल-प्राप्ताय श्री धर्मनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।३।
Māgha-śukla-tērasa layō hō, durd’dhara-tapa avikāra |
Sura-r̥ṣi sumanana tēṁ pūjēṁ, pūjūṁ hō abāra ||
Dharama-jinēsura pūjūṁ| |Ṭēka|

Ōṁ hrīṁ māghaśukla-trayōdaśyāṁ tapōmaṅgala-prāptāya śrī dharmanāthajinēndrāya arghyaṁ nirvapāmīti svāhā |3|
 
पौष-शुक्ल-पूनम हने अरि, केवल-लहि भवितार।
गण-सुर-नरपति पूज्या, पूजूं हो अबार।।
धरम-जिनेसुर पूजूं ।।टेक।

ॐ ह्रीं पौषशुक्ल-पूर्णिमायां केवलज्ञान-प्राप्ताय श्री धर्मनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।४।
Pauṣa-śukla-pūnama hanē ari, kēvala-lahi bhavitāra |
Gaṇa-sura-narapati pūjyā, pūjūṁ hō abāra ||
Dharama-jinēsura pūjūṁ | |Ṭēka|

Ōṁ hrīṁ pauṣaśukla-pūrṇimāyāṁ kēvalajñāna-prāptāya śrī dharmanāthajinēndrāya arghyaṁ nirvapāmīti svāhā |4 |
 
जेठ-शुकल तिथि-चौथकी हो, शिव समेद तें पाय।।
जगत्-पूजपद पूजूं , पूजूं हो अबार।।
धरम-जिनेसुर पूजूं ।।टेक।

ॐ ह्रीं ज्येष्ठशुक्ल-चतुर्थ्यां मोक्षमंगल-प्राप्ताय श्री धर्मनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।५।
Jēṭha-śukala tithi-cauthakī hō, śiva samēda tēṁ pāya..
Jagat-pūjapada pūjūṁ, pūjūṁ hō abāra..
Dharama-jinēsura pūjūṁ..Ṭēka.

Ōṁ hrīṁ jyēṣṭhaśukla-caturthyāṁ mōkṣamaṅgala-prāptāya śrī dharmanāthajinēndrāya arghyaṁ nirvapāmīti svāhā |5|
 
जयमाला
Jayamālā

 
(दोहा)
(dōhā)
घनाकार करि लोक-पट, सकल-उदधि-मसि तंत ।
लिखे शारदा कलम गहि, तदपि न तुव गुन-अंत ।।१।

Ghanākāra kari lōka-paṭa, sakala-udadhi-masi tanta |
Likhē śāradā kalama gahi, tadapi na tuva guna-anta |1|

 
(छन्द पद्धरी)
(Chanda pad’dharī)
जय धरमनाथ जिन गुन-महान्, तुम पद को मैं नित धरूं ध्यान ।
जय गरभ-जनम-तप-ज्ञानयुक्त, वर-मोच्छ सुमंगल शर्म-भुक्त ।।२।

Jaya dharamanātha jina guna-mahān, tuma pada kō maiṁ nita dharūṁ dhyāna |
Jaya garabha-janama-tapa-jñānayukta, vara-mōccha sumaṅgala śarma-bhukta |2|

 
जय चिदानंद आनंदकंद, गुन-वृंद सु ध्यावत मुनि अमंद ।
तुम जीवनि के बिन-हेतु मित्त, तुम ही हो जग में जिन पवित्त ।३।
Jaya cidānanda ānandakanda, guna-vr̥nda su dhyāvata muni amanda.
Tuma jīvani kē bin-hētu mitta, tuma hī hō jaga mēṁ jina pavitta |3|
 
तुम समवसरण में तत्त्वसार, उपदेश दियो है अति-उदार ।
ता को जे भवि निज-हेत चित्त, धारें ते पावें मोच्छ-वित्त ।४।
Tuma samavasaraṇa mēṁ tattvasāra, upadēśa diyō hai ati-udāra|
Tā kō jē bhavi nija-hēta citta, dhārēṁ tē pāvēṁ mōccha-vitta |4|
 
मैं तुम मुख देखत आज पर्म, पायो निज-आतमरूप धर्म।
मो को अब भवदधि तें निकार, निरभय-पद दीजे परम-सार।५।
Maiṁ tuma mukha dēkhata āja parma, pāyō nija-ātamarūpa dharma.
Mō kō aba bhavadadhi tēṁ nikāra, nirabhaya-pada dījē parama-sāra |5|
 
तुम-सम मेरो जग में न कोय, तुम ही ते सब विधि काज होय ।
तुम दया-धुरंधर धीर वीर, मेटो जग-जन-की सकल-पीर ।६।
Tuma-sama mērō jaga mēṁ na kōya, tuma hī tē saba vidhi kāja hōya|
Tuma dayā-dhurandhara dhīra vīra, mēṭō jaga-jana-kī sakala-pīra |6|
 
तुम नीति-निपुन विन राग-रोष, शिव-मग-दरसावत हो अदोष ।
तुम्हरे ही नाम-तने प्रभाव, जग-जीव लहें शिव-दिव-सुराव ।७।
Tuma nīti-nipuna vina rāga-rōṣa, śiva-maga-darasāvat hō adōṣa|
Tumharē hī nāma-tanē prabhāva, jaga-jīva lahēṁ śiva-diva-surāva |7|
 
ता तें मैं तुमरी शरण आय, यह अरज करत हूँ शीश नाय ।
भव-बाधा मेरी मेट मेट, शिव-राधा सों करुं भेंट-भेंट ।८।

Tā tēṁ maiṁ tumarī śaraṇa āya, yaha araja karata hūm̐ śīśa nāya|
Bhava-bādhā mērī mēṭa mēṭa, śiva-rādhā sōṁ karuṁ bhēṇṭa-bhēṇṭa |8|

 
जंजाल जगत् को चूर चूर, आनंद-अनूपम पूर-पूर ।
मति देर करो सुनि अरज एव, हे दीनदयाल जिनेश-देव ।९।

Jan̄jāla jagat kō cūra cūra, ānanda-anūpama pūra-pūra|
Mati dēra karō suni araja ēva, hē dīnadayāla jinēśa-dēva |9|

 
मोको शरना नहिं और ठौर, यह निहचै जानो सुगुन मौर ।
‘वृंदावन’ वंदत प्रीति लाय, सब विघन मेट हे धरम-राय ।१०।

Mōkō śaranā nahiṁ aura ṭhaur, yaha nihacai jānō suguna Maur|
‘Vr̥ndāvana’ vandata prīti lāya, saba vighana mēṭa hē dharama-rāya |10|

 
(छन्द घत्तानंद)
(Chanda ghattānanda)
जय श्रीजिनधर्मं, शिवहित-पर्मं, श्रीजिनधर्मं उपदेशा ।
तुम दया-धुरंधर, विनत-पुरंदर, कर उर-मंदर परवेशा ।११।

Jaya śrījinadharmaṁ, śivahita-parmaṁ, śrījinadharmaṁ upadēśā|
Tuma dayā-dhurandhara, vinata-purandara, kara ura-mandara paravēśā |11|

 
ॐ ह्रीं श्रीधर्मनाथजिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।।
Ōṁ hrīṁ śrīdharmanāthajinēndrāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā||

 
जो श्रीपति-पद-जुगल, उगल-मिथ्यात जजे भव ।
ताके दु:ख सब मिटहिं, लहे आनंद-समाज सब ।।
Jō śrīpati-pada-jugala, ugala-mithyāta jajē bhava|
Tākē du:Kha saba miṭahiṁ, lahē ānanda-samāja saba||
 
सुर-नर-पति-पद भोग, अनुक्रम तें शिव जावे ।
ता तें ‘वृंदावन’ यह जानि धरम- जिन के गुन ध्यावे ।।

Sura-nara-pati-pada bhōga, anukrama tēṁ śiva jāvē|
Tā tēṁ ‘vr̥ndāvana’ yaha jāni dharama –jina kē guna dhyāvē||
 
।। इत्याशीर्वाद: पुष्पांजलिं क्षिपामि ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipāmi ||

* * * A * * * Continue reading श्री धर्मनाथ-जिन पूजा Śrī Dharmanātha-Jina Poojā