दशलक्षण-धर्म पूजा Dashlakshan-Dhram Pooja

दशलक्षण-धर्म पूजाDaśalakṣaṇa-dharma pūjā 

कविश्री द्यानतराय
Kaviśrī Dyānatarāya

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(अडिल्ल छन्द)
उत्तमछिमा मारदव आरजव भाव हैं,
सत्य शौच संयम तप त्याग उपाव हैं |
आकिंचन ब्रह्मचर्य धरम दश सार हैं,
चहुँगति दु:ख तें काढ़ि मुकति करतार हैं ||

ॐ ह्रीं श्री उत्तमक्षमादि-दशलक्षणधर्म! अत्र अवतर अवतर संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्री उत्तमक्षमादि-दशलक्षणधर्म!अत्र तिष्ठ तिष्ठ ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्री उत्तमक्षमादि-दशलक्षणधर्म! अत्र मम सत्रिहितो भव भव वषट्! (सत्रिधिकरणम्)

(aḍilla chanda)
Uttamachimā māradava ārajava bhāva haiṁ,
satya śauca sanyama tapa tyāga upāva haiṁ |
Ākin̄cana brahmacarya dharama daśa sāra haiṁ,
cahum̐gati du:Kha teṁ kāṛhi mukati karatāra haiṁ ||

Om hrīṁ śrī uttamakṣamādi-daśalakṣaṇadharma! Atra avatara avatara sanvauṣaṭ! (āhvānanam)
Om hrīṁ śrī uttamakṣamādi-daśalakṣaṇadharma! Atra tiṣṭha tiṣṭha ṭha: tha:! (Sthāpanam)
Om hrīṁ śrī uttamakṣamādi-daśalakṣaṇadharma! Atra mama satrihitō bhava bhava vaṣaṭ! (satridhikaraṇam)

(सोरठा छन्द)
(sōraṭhā chanda)
हेमाचल की धार, मुनि-चित सम शीतल सुरभि |
भव-आताप निवार, दस-लक्षण पूजूं सदा ||

ॐ ह्रीं श्री उत्तमक्षमा-मार्दव-आर्जव-सत्य-शौच-संयम-तप-त्याग- आकिञ्चन्य-ब्रह्मचर्येति दशलक्षणधर्माय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Hēmācala kī dhāra, muni-cita sama śītala surabhi |
Bhava-ātāpa nivāra, dasa-lakṣaṇa pūjuṁ sadā ||

Om hrīṁ śrī uttamakṣamā-mārdava-ārjava-satya-śauca-sanyama-tapa-tyāga- ākiñcan’ya-
brahmacaryēti daśalakṣaṇadharmāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapamiiti Svāhā |1|


चंदन-केशर गार, होय सुवास दशों दिशा |
भव-आताप निवार, दस-लक्षण पूजूं सदा ||

ॐ ह्रीं श्री उत्तमक्षमादि-दशलक्षणधर्माय भवताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Candana-kēśara gāra, hōya suvāsa daśōṁ diśā |
Bhava-ātāpa nivāra, dasa-lakṣaṇa pūjuṁ sadā ||

Om hrīṁ śrī uttamakṣamādi-daśalakṣaṇadharmāya bhavatāpa-vināśanāya candanaṁ nirvapamiiti svāhā |2|

अमल अखंडित सार, तंदुल चंद्र-समान शुभ |
भव-आताप निवार, दस-लक्षण पूजूं सदा ||

ॐ ह्रीं श्री उत्तमक्षमादि-दशलक्षणधर्माय अक्षयपद-प्राप्तये अक्षतान्  निर्वपामीति स्वाहा ।३।
Amala akhaṇḍita sāra, tandula candra-samāna śubha |
Bhava-ātāpa nivāra, dasa-lakṣaṇa pūjuṁ sadā ||

Om hrīṁ śrī uttamakṣamādi-daśalakṣaṇadharmāya akṣayapada-prāptayē akṣatān nirvapamiiti
Svāhā |3|


फूल अनेक प्रकार, महकें ऊरध-लोक लों |
भव-आताप निवार, दस-लक्षण पूजूं सदा ||

ॐ ह्रीं श्री उत्तमक्षमादि-दशलक्षणधर्माय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Phūla anēka prakāra, mahakēṁ ūradha-lōka lōṁ |
Bhava-ātāpa nivāra, dasa-lakṣaṇa pūjuṁ sadā ||

Om hrīṁ śrī uttamakṣamādi-daśalakṣaṇadharmāya kāmabāṇa-vidhvansanāya puṣpam nirvapamiiti Svāhā |4|

नेवज विविध निहार, उत्तम षट्-रस संजुगत |
भव-आताप निवार, दस-लक्षण पूजूं सदा ||

ॐ ह्रीं श्री उत्तमक्षमादि-दशलक्षणधर्माय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीतिस्वाहा ।५।
Nēvaja vividha nihāra, uttama ṣaṭ-rasa san̄jugata |
Bhava-ātāpa nivāra, dasa-lakṣaṇa pūjuṁ sadā ||

Om hrīṁ śrī uttamakṣamādi-daśalakṣaṇadharmāya kṣudharōga-vināśanāya naivēdyaṁ nirvapamiiti Svāhā |5|

बाति कपूर सुधार, दीपक-जोति सुहावनी |
भव-आताप निवार, दस-लक्षण पूजूं सदा ||

ॐ ह्रीं श्री उत्तमक्षमादि-दशलक्षणधर्माय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Bāti kapūra sudhāra, dīpaka-jōti suhāvanī |
Bhava-ātāpa nivāra, dasa-lakṣaṇa pūjuṁ sadā ||

Om hrīṁ śrī uttamakṣamādi-daśalakṣaṇadharmāya mōhāndhkāra-vināśanāya dīpaṁ nirvapamiiti Svāhā |6|

अगर धूप विस्तार, फैले सर्व सुगंधता |
भव-आताप निवार, दस-लक्षण पूजूं सदा ||

ॐ ह्रीं श्री उत्तमक्षमादि-दशलक्षणधर्माय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Agara dhūpa vistāra, phailē sarva sugandhatā |
Bhava-ātāpa nivāra, dasa-lakṣaṇa pūjuṁ sadā ||

Om hrīṁ śrī uttamakṣamādi-daśalakṣaṇadharmāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|

फल की जाति अपार, घ्राण-नयन-मन-मोहने |
भव-आताप निवार, दस-लक्षण पूजूं सदा ||

ॐ ह्रीं श्री उत्तमक्षमादि-दशलक्षणधर्माय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Phala kī jāti apāra, ghrāṇa-nayana-mana-mōhanē |
Bhava-ātāpa nivāra, dasa-lakṣaṇa pūjuṁ sadā ||

Om hrīṁ śrī uttamakṣamādi-daśalakṣaṇadharmāya mōkṣaphala-prāptayē phalaṁ nirvapamiiti Svāhā |8|

आठों दरब संवार, ‘द्यानत’ अधिक उछाह सों |
भव-आताप निवार, दस-लक्षण पूजूं सदा ||

ॐ ह्रीं उत्तमक्षमादि-दशलक्षणधर्माय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Āṭhōṁ daraba sanvāra, ‘dyānata’ adhika uchāha sōṁ |
Bhava-ātāpa nivāra, dasa-lakṣaṇa pūjuṁ sadā ||

Om hrīṁ uttamakṣamādi-daśalakṣaṇadharmāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|
(दस धर्म-अंग पूजा)
(dasa dharma-aṅga pūjā)
(सोरठा)
(Sōraṭhā)
पीड़ें दुष्ट अनेक, बाँध मार बहुविधि करें |
धरिये छिमा-विवेक, कोप न कीजे पीतमा ||

Pīṛeṁ duṣṭa anēka, bām̐dha māra bahuvidhi kareṁ |
Dhariyē chimā-vivēka, kōpa na kījai pītamā ||

(चौपार्इ छन्द)
(Caupāi chanda)
उत्तम-छिमा गहो रे भार्इ, इहभव जस परभव सुखदार्इ |
गाली सुनि मन खेद न आनो, गुन को औगुन कहे अयानो ||

Uttama-chimā gahō rē bhāi, ihabhava jasa parabhava sukhadāi |
Gālī suni mana khēda na ānō, guna kō auguna kahe ayānō ||

(गीता छन्द)
(Gītā chanda)
कहि है अयानो वस्तु छीने, बाँध मार बहुविधि करे |
घर तें निकारे तन विदारे, बैर जो न तहाँ धरे ||
तैं करम पूरब किये खोटे, सहे क्यों नहिं जीयरा |
अति क्रोध-अगनि बुझाय प्रानी, साम्य-जल ले सीयरा ||

ॐ ह्रीं श्री उत्तम क्षमा धर्मांगाय अर्घ्यं निर्वपामीति स्वाहा ।१।
Kahi hai ayānō vastu chīnē, bām̐dha māra bahuvidhi kare |
Ghara teṁ nikāre tana vidāre, baira jō na tahām̐ dhare ||
Taiṁ karama pūraba kiyē khōṭē, sahe kyōṁ nahiṁ jīyarā |
Ati krōdha-agani bujhāya prānī, sāmya-jala lē sīyarā ||

Om hrīṁ śrī uttamakṣamādharmāṅgāya arghyaṁ nirvapāmīti svāhā |1|


मान महा विषरूप, करहि नीच-गति जगत् में |
कोमल-सुधा अनूप, सुख पावे प्रानी सदा ||
उत्तम-मार्दव-गुन मन माना, मान करन को कौन ठिकाना |
बस्यो निगोद माहि तें आया, दमड़ी-रूकन भाग बिकाया ||
रूकन बिकाया भाग वशतें, देव इकइंद्री भया |
उत्तम मुआ चांडाल हूवा, भूप कीड़ों में गया ||
जीतव्य जोवन धन गुमान, कहा करे जल-बुदबुदा |
करि विनय बहु-गुन बड़े जन की, ज्ञान का पावें उदा ||

ॐ ह्रीं श्री उत्तम मार्दवधर्मांगाय अर्घ्यं निर्वपामीति स्वाहा ।२।
Māna mahā viṣarūpa, karahi nīca-gati jagat mēṁ |
Kōmala-sudhā anūpa, sukha pāvē prānī sadā ||
Uttama-mārdava-guna mana mānā, māna karana kō kauna ṭhikānā |
Basyō nigōda māhi teṁ āyā, damaṛī-rūkana bhāga bikāyā ||
Rūkana bikāyā bhāga vaśateṁ, dēva ika’indrī bhayā |
Uttama mu’ā cāṇḍāla hūvā, bhūpa kīṛōṁ mēṁ gayā ||
Jītavya jōvana dhana gumāna, kahā kare jala-budabudā |
Kari vinaya bahu-guna baṛē jana kī, jñāna kā pāveṁ udā ||

Om hrīṁ śrī uttama mārdava dharmāṅgāya arghyaṁ nirvapāmīti svāhā |2|


कपट न कीजे कोय, चोरन के पुर ना बसें |
सरल-सुभावी होय, ताके घर बहु-संपदा ||
उत्तम आर्जव-रीति बखानी, रंचक दगा बहुत दु:खदानी |
मन में हो सो वचन उचरिये, वचन होय सो तन सों करिये ||
करिये सरल तिहुँ जोग अपने, देख निरमल आरसी |
मुख करे जैसा लखे तैसा, कपट-प्रीति अंगार-सी ||
नहिं लहे लछमी अधिक छल करि, कर्म-बंध-विशेषता |
भय-त्यागि दूध बिलाव पीवे, आपदा नहिं देखता ||

ॐ ह्रीं श्री उत्तम आर्जव धर्मांगाय अर्घ्यं निर्वपामीति स्वाहा ।३।
Kapaṭa na kīje kōya, cōrana kē pura nā baseṁ |
Sarala-subhāvī hōya, tākē ghara bahu-sampadā ||
Uttama ārjava-rīti bakhānī, ran̄caka dagā bahuta du:Khadānī |
Mana mēṁ hō sō vacana ucariyē, vacana hōya so tana sōṁ kariyē ||
Kariyē sarala tihum̐ jōga apanē, dēkha niramala ārasī |
Mukha karē jaisā lakhē taisā, kapaṭa-prīti aṅgāra-sī||
Nahiṁ lahe lachamī adhika chala kari, karma-bandha-viśēṣatā |
Bhaya-tyāgi dūdha bilāva pīvē, āpadā nahiṁ dēkhatā ||

Om hrīṁ śrī uttam aarjava dharmāṅgāya arghyaṁ nirvapāmīti svāhā |3|


कठिन-वचन मत बोल, पर-निंदा अरु झूठ तज |
साँच जवाहर खोल, सतवादी जग में सुखी ||
उत्तम-सत्य-वरत पालीजे, पर-विश्वासघात नहिं कीजे |
साँचे-झूठे मानुष देखो, आपन-पूत स्वपास न पेखो ||
पेखो तिहायत पु़रुष साँचे, को दरब सब दीजिए |
मुनिराज-श्रावक की प्रतिष्ठा, साँच-गुण लख लीजिये ||
ऊँचे सिंहासन बैठि वसु-नृप, धरम का भूपति भया |
वच-झूठ-सेती नरक पहुँचा, सुरग में नारद गया ||

ॐ ह्रीं श्री उत्तम सत्यधर्मांगाय अर्घ्यं निर्वपामीति स्वाहा ।४।
Kaṭhina-vacana mata bōla, para-nindā aru jhūṭha taja |
Sām̐ca javāhara khōla, satavādī jaga mēṁ sukhī ||
Uttama-satya-varata pālīje, para-viśvāsaghāta nahiṁ kīje |
Sām̐cē-jhūṭhē mānuṣa dēkhō, āpana-pūta svapāsa na pēkhō ||
Pēkhō tihāyata puruṣa sām̐cē, kō daraba saba dīji’ē |
Munirāja-śrāvaka kī pratiṣṭhā, sām̐ca-guṇa lakha lījiyē ||
Ūm̐cē sinhāsana baiṭhi vasu-nr̥pa, dharama kā bhūpati bhayā |
Vaca-jhūṭha-sētī naraka pahum̐cā, suraga mēṁ nārada gayā ||

Om hrīṁ śrī uttama satya dharmāṅgāya arghyaṁ nrvaipāmīti svāhā |4|

धरि हिरदै संतोष, करहु तपस्या देह सों |
शौच सदा निरदोष, धरम बड़ो संसार में ||
उत्तम शौच सर्व-जग जाना, लोभ ‘पाप को बाप’ बखाना |
आशा-पास महादु:खदानी, सुख पावे संतोषी प्रानी ||
प्रानी सदा शुचि शील-जप-तप, ज्ञान-ध्यान प्रभाव तें |
नित गंग जमुन समुद्र न्हाये, अशुचि-दोष स्वभाव तें ||
ऊपर अमल मल-भर्यो भीतर, कौन विधि घट शुचि कहे |
बहु देह मैली सुगुन-थैली, शौच-गुन साधु लहे ||

ॐ ह्रीं श्री उत्तम शौच धर्मांगाय अर्घ्यं निर्वपामीति स्वाहा ।५।
Dhari hiradai santōṣa, karahu tapasyā dēha sōṁ |
Śauca sadā niradōṣa, dharama baṛō sansāra mēṁ ||
Uttama śauca sarva-jaga jānā, lōbha ‘pāpa kō bāpa’ bakhānā |
Āśā-pāsa mahādu:Khadānī, sukha pāvē santōṣī prānī ||
Prānī sadā śuci śīla-japa-tapa, jñāna-dhyāna prabhāva teṁ |
Nita gaṅga jamuna samudra nhāyē, aśuci-dōṣa svabhāva teṁ ||
Ūpara amala mala-bharyō bhītara, kauna vidhi ghaṭa śuci kahe |
Bahu dēha mailī suguna-thailī, śauca-guna sādhu lahe ||

Om hrīṁ śrī uttama shauch dharmāṅgāya arghyaṁ nirvapāmīti svāhā |5|

काय-छहों प्रतिपाल, पंचेन्द्री-मन वश करो |
संयम-रतन संभाल, विषय-चोर बहु फिरत हैं ||
उत्तम संजम गहु मन मेरे, भव-भव के भाजें अघ तेरे |
सुरग-नरक-पशुगति में नाहीं, आलस-हरन करन सुख ठाहीं ||
ठाहीं पृथी जल आग मारुत, रूख त्रस करुना धरो |
सपरसन रसना घ्रान नैना, कान मन सब वश करो ||
जिस बिना नहिं जिनराज सीझे, तू रुल्यो जग-कीच में |
इक घरी मत विसरो करो नित, आव जम-मुख बीच में ||

ॐ ह्रीं श्री उत्तम संयम धर्मांगाय अर्घ्यं निर्वपामीति स्वाहा ।६।
Kāya-chahōṁ pratipāla, pan̄cēndrī-mana vaśa karō |
Sanyama-ratana sambhāla, viṣaya-cōra bahu phirata haiṁ ||
Uttama san̄jama gahu mana mērē, bhava-bhava kē bhājeṁ agha tērē |
Suraga-naraka-paśugati mēṁ nāhīṁ, ālasa-harana karana sukha ṭhāhīṁ ||
Ṭhāhīṁ pr̥thī jala āga māruta, rūkha trasa karunā dharō |
Saparasana rasanā ghrāna nainā, kāna mana saba vaśa karō ||
Jisa binā nahiṁ jinarāja sījhē, tū rulyō jaga-kīca mēṁ |
Ika gharī mata visarō karō nita, āva jama-mukha bīca mēṁ ||

Om hrīṁ śrī uttama samyam dharmāṅgāya arghyam nirvapāmīti svāhā |6|


तप चाहें सुरराय, करम-शिखर को वज्र है |
द्वादश विधि सुखदाय, क्यों न करे निज सकति सम ||
उत्तम तप सब-माँहिं बखाना, करम-शैल को वज्र-समाना |
बस्यो अनादि-निगोद-मँझारा, भू-विकलत्रय-पशु-तन धारा ||
धारा मनुष्-तन महा-दुर्लभ, सुकुल आयु निरोगता |
श्री जैनवानी  तत्त्वज्ञानी, भर्इ विषय-पयोगता ||
अति महादुरलभ त्याग विषय, कषाय जो तप आदरें |
नर-भव अनूपम कनक-घर पर, मणिमयी-कलसा धरें ||

ॐ ह्रीं श्री उत्तम तप धर्मांगाय अर्घ्यं निर्वपामीति स्वाहा ।७।
Tapa cāhēṁ surarāya, karama-śikhara kō vajra hai |
Dvādaśavidhi sukhadāya, kyōṁ na karē nija sakati sama ||
Uttama tapa saba-mām̐hiṁ bakhānā, karama-śaila kō vajra-samānā |
Basyō anādi-nigōda-mam̐jhārā, bhū-vikalatraya-paśu-tana dhārā ||
Dhārā manuṣa-tana mahā-durlabha, sukula āyu nirōgatā |
Śrī jainavānī tattvajñānī, bhai viṣaya-payōgatā ||
Ati mahāduralabha tyāga viṣaya, kaṣāya jō tapa ādaren |
Nara-bhava anūpama kanaka-ghara para, maṇimayī-kalasā dhareṁ ||

Om hrīṁ śrī uttama tap dharmāṅgāya arghyaṁ nirvapāmīti svāhā |7|

दान चार परकार, चार संघ को दीजिए |
धन बिजुली उनहार, नर-भव लाहो लीजिए ||
उत्तम त्याग कह्यो जग सारा, औषध शास्त्र अभय आहारा |
निहचै राग-द्वेष निरवारे, ज्ञाता दोनों दान संभारे ||
दोनों संभारे कूपजल-सम, दरब घर में परिनया |
निज हाथ दीजे साथ लीजे, खाय-खोया बह गया ||
धनि साधु शास्त्र अभय-दिवैया, त्याग राग-विरोध को |
बिन दान श्रावक-साधु दोनों, लहें नाहीं बोध को ||

ॐ ह्रीं श्री उत्तम त्याग धर्मांगाय अर्घ्यं निर्वपामीति स्वाहा ।८।
Dāna cāra parakāra, cāra saṅgha kō dīji’ē |
Dhana bijulī unahāra, nara-bhava lāhō līji’ē ||
Uttama tyāga kahyō jaga sārā, auṣadha śāstra abhaya āhārā |
Nihacai rāga-dvēṣa niravāre, jñātā dōnōṁ dāna sambhārē ||
Dōnōṁ sambhārē kūpajala-sama, daraba ghara mēṁ parinayā |
Nija hātha dījē sātha lījē, khāya-khōyā baha gayā ||
Dhani sādhu śāstra abhaya-divaiyā, tyāga rāga-virōdha kō |
Bina dāna śrāvaka-sādhu dōnōṁ, laheṁ nāhīṁ bōdha kō ||

Om hrīṁ śrī uttama tyaag dharmāṅgāya arghyaṁ nirvapāmīti svāhā |8|

परिग्रह चौबीस भेद, त्याग करें मुनिराज जी |
तिसना भाव उछेद, घटती जान घटाइए ||
उत्तम आकिंचन गुण जानो, परिग्रह-चिंता दु:ख ही मानो |
फाँस तनक-सी तन में साले, चाह लंगोटी की दु:ख भाले ||
भाले न समता सुख कभी नर, बिना मुनि-मुद्रा धरे |
धनि नगन पर तन-नगन ठाढ़े, सुर-असुर पायनि परें ||
घर-माँहिं तिसना जो घटावे, रुचि नहीं संसार-सों |
बहु-धन बुरा हू भला कहिये, लीन पर उपगार कों ||

ॐ ह्रीं श्री उत्तम आकिंचन्य धर्मांगाय अर्घ्यं निर्वपामीति स्वाहा ।९।
Parigraha caubīsa bhēda, tyāga karaiṁ munirāja jī |
Tisanā bhāva uchēda, ghaṭatī jāna ghaṭā’i’ē ||
Uttama ākin̄cana guṇa jānō, parigraha-cintā du:Kha hī mānō.
Phām̐sa tanaka-sī tana mēṁ sāle, cāha laṅgōṭī kī du:Kha bhāle.
Bhāle na samatā sukha kabhī nara, binā muni-mudrā dhare.
Dhani nagana para tana-nagana ṭhāṛhē, sura-asura pāyani pareṁ.
Ghara-mām̐hiṁ tisanā jō ghaṭāvē, ruci nahīṁ sansāra-sōṁ.
Bahu-dhana burā hū bhalā kahiyē, līna para upagāra-kōṁ..

Om hrīṁ śrī uttama aakinchanya dharmāṅgāya arghyaṁ nirvapāmīti svāhā |9|


शील-बाड़ नौ राख, ब्रह्म-भाव अंतर लखो |
करि दोनों अभिलाख, करहु सफल नर-भव सदा ||
उत्तम ब्रह्मचर्य मन आनो, माता-बहिन-सुता पहिचानो |
सहें बान- वरषा बहु सूरे, टिकें न नैन-बान लखि कूरे ||
कूरे तिया के अशुचि तन में, काम-रोगी रति करें |
बहु मृतक सड़हिं मसान-माँहीं, काग ज्यों चोंचैं भरें ||
संसार में विष-बेल नारी, तजि गये जोगीश्वरा |
‘द्यानत’ धरम दस पैंडि चढ़ि के, शिव-महल में पग धरा ||

ॐ ह्रीं श्री उत्तम ब्रह्मचर्य धर्मांगाय अर्घ्यं निर्वपामीति स्वाहा ।।१०।।
Śīla-bāṛa nau rākha, brahma-bhāva antara lakhō |
Kari dōnōṁ abhilākha, karahu saphala nara-bhava sadā ||
Uttama brahmacarya mana āno, mātā-bahina-sutā pahicāno |
Sahēṁ bāna- varaṣā bahu sūrē, ṭiकें na naina-bāna lakhi kūrē ||
Kūrē tiyā kē aśuci tana mēṁ, kāma-rōgī rati kareṁ |
Bahu mr̥taka saṛahiṁ masāna-mām̐hīṁ, kāga jyōṁ cōn̄caiṁ bhareṁ ||
Sansāra mēṁ viṣa-bēla nārī, taji gayē jōgīśvarā |
‘Dyānata’ dharama dasa paiṇḍi caṛhi ke, śiva-mahala mēṁ paga dharā ||

Om hrīṁ śrī uttama brahmacharya dharmāṅgāya arghyaṁ nirvapāmīti svāhā ||10||

जयमाला
Jayamālā
(दोहा)
(dōhā)
दसलच्छन वंदूं सदा, मनवाँछित फलदाय |
कहूँ आरती भारती, हम पर होहु सहाय ||

Dasalacchana vanduṁ sadā, manavām̐chita phaladāya |
Kahuṁ āratī bhāratī, hama para hōhu sahāya ||

(वेसरी छन्द)
(Vēsarī chanda)
उत्तम छिमा जहाँ मन होर्इ, अंतर-बाहिर शत्रु न कोर्इ |
उत्तम मार्दव विनय प्रकासे, नाना भेदज्ञान सब भासे ||

Uttama chimā jahām̐ mana hōi, antara-bāhira śatru na kōi |
Uttama mārdava vinaya prakāse, nānā bhēdajñāna saba bhāse ||


उत्तम आर्जव कपट मिटावे, दुर्गति त्यागि सुगति उपजावे |
उत्तम सत्य वचन मुख बोले, सो प्रानी संसार न डोले ||
Uttama ārjava kapaṭa miṭāvē, durgati tyāgi sugati upajāve |
Uttama satya vacana mukha bōlē, sō prānī sansāra na ḍōlē ||


उत्तम शौच लोभ-परिहारी, संतोषी गुण-रतन भंडारी |
उत्तम संयम पाले ज्ञाता, नर-भव सफल करे ले साता ||
Uttama śauca lōbha-parihārī, santōṣī guṇa-ratana bhaṇḍārī |
Uttama sanyama pālē jñātā, nara-bhava saphala karē lē sātā ||


उत्तम तप निरवाँछित पाले, सो नर करम-शत्रु को टाले |
उत्तम त्याग करे जो कोर्इ, भोगभूमि-सुर-शिवसुख होर्इ ||
Uttama tapa niravām̐chita pālē, sō nara karama-śatru kō ṭālē |
Uttama tyāga kare jō koi, bhōgabhūmi-sura-śivasukha hōi ||


उत्तम आकिंचन व्रत धारे, परम समाधि-दशा विस्तारे |
उत्तम ब्रह्मचर्य मन लावे, नर-सुर सहित मुकति-फल पावे ||
Uttama ākin̄cana vrata dhāre, parama samādhi-daśā vistāre |
Uttama brahmacarya mana lāvē, nara-sura sahita mukati-phala pāve ||

(दोहा)
(Dōhā)
करे करम की निरजरा, भव-पींजरा विनाशि |
अजर-अमर पद को लहे, ‘द्यानत’ सुख की राशि ||

Karē karama kī nirajarā, bhava-pīn̄jarā vināśi |
Ajara-amara pada kō lahe, ‘dyānata’ sukha kī rāśi ||

ॐ ह्रीं श्री उत्तमक्षमा-मार्दव-आर्जव-सत्य-शौच-संयम-तप-त्याग- आकिञ्चन्य
ब्रह्मचर्येति दशलक्षणधर्माय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा ।
Om hrīṁ śrī uttamakṣamā-mārdava-ārjava-satya-śauca-sanyama-tapa-tyāga- ākiñcan’ya
brahmacaryēti daśalakṣaṇadharmāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |

* * * A * * *