श्री मल्लिनाथ-जिन पूजा Shri Mallinaath Jin Pooja

श्री मल्लिनाथ-जिन पूजा Śrī Mallinātha-Jina Pūjā


 
pdf Audio pdf PDF
 
(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(छन्द रोड़क)
(chanda rōṛaka)
अपराजित-तें आय, नाथ मिथलापुर जाये।
कुंभराय के नंद, प्रभावति-मात बताये।।
कनक-वरन तन तुंग, धनुष-पच्चीस विराजे।
सो प्रभु तिष्ठहु आय, निकट मम ज्यों भ्रम-भाजे।।

ॐ ह्रीं श्रीमल्लिनाथजिनेन्द्र ! अत्र अवतरत अवतरत संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्रीमल्लिनाथजिनेन्द्र ! अत्र तिष्ठत तिष्ठत ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्रीमल्लिनाथजिनेन्द्र ! अत्र मम सन्निहितो भवत भवत वषट्! (सन्निधिकरणम्)

Aparājita-tēṁ āya, nātha mithalāpura jāyē |
Kumbharāya kē nanda, prabhāvati-māta batāyē ||
Kanaka-varana tana tuṅga, dhanuṣa-paccīsa virājē |
Sō prabhu tiṣṭhahu āya, nikaṭa mama jyōṁ bhrama-bhājē ||

Ōṁ hrīṁ śrīmallināthajinēndra! Atra avatarata avatarata sanvauṣaṭ! (Āhvānanam)
Ōṁ hrīṁ śrīmallināthajinēndra! Atra tiṣṭhata tiṣṭhata ṭha: Ṭha:! (Sthāpanam)
Ōṁ hrīṁ śrīmallināthajinēndra! Atra mama sannihitō bhavata bhavata vaṣaṭ! (Sannidhikaraṇam)

 
(छन्द जोगीरासा-मात्रा २८)
(chanda jōgīrāsā-mātrā 28)
सुर-सरिता-जल उज्ज्वल लेकर, मनि-भृंगार भरार्इ।
जनम-जरा-मृतु नाशन-कारन, जजहुँ चरन जिनरार्इ।।
राग-दोष-मद-मोह हरन को, तुम ही हो वर-वीरा।
यातें शरन गही जगपति जी, वेगि हरो भव-पीरा।।

ॐ ह्रीं श्रीमल्लिनाथजिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Sura-saritā-jala ujjvala lēkara, mani-bhr̥ṅgāra bharār’I |
Janama-jarā-mr̥tu nāśana-kārana, jajahum̐ carana jinarār’I ||
Rāga-dōṣa-mada-mōha harana kō, tuma hī hō vara-vīrā |
Yātēṁ śarana gahī jagapati jī, vēgi harō bhava-pīrā ||

Ōṁ hrīṁ śrīmallināthajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|
 
बावन-चंदन कदली-नंदन, कुंकुम-संग घिसायो।
लेकर पूजूं चरन-कमल प्रभु, भव-आताप नसाओ।।
राग-दोष-मद-मोह हरन को, तुम ही हो वर-वीरा।
यातें शरन गही जगपति जी, वेगि हरो भव-पीरा।।

ॐ ह्रीं श्रीमल्लिनाथजिनेन्द्राय भवाताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Bāvana-candana kadalī-nandana, kuṅkuma-saṅga ghisāyō |
Lēkara pūjūṁ carana-kamala prabhu, bhava-ātāpa nasā’ō ||
Rāga-dōṣa-mada-mōha harana kō, tuma hī hō vara-vīrā |
Yātēṁ śarana gahī jagapati jī, vēgi harō bhava-pīrā ||

Ōṁ hrīṁ śrīmallināthajinēndrāya bhavātāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2 |
 
तंदुल शशि-सम उज्ज्वल लीने, दीने पुंज सुहार्इ।
नाचत गावत भगति करत ही, तुरित अखै-पद पार्इ।।
राग-दोष-मद-मोह हरन को, तुम ही हो वर-वीरा।
यातें शरन गही जगपति जी, वेगि हरो भव-पीरा।।

ॐ ह्रीं श्रीमल्लिनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Tandula śaśi-sama ujjvala līnē, dīnē pun̄ja suhār’I |
Nācata gāvata bhagati karata hī, turita akhai-pada pār’I ||
Rāga-dōṣa-mada-mōha harana kō, tuma hī hō vara-vīrā |
Yātēṁ śarana gahī jagapati jī, vēgi harō bhava-pīrā ||

Ōṁ hrīṁ śrīmallināthajinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|
 
पारिजात मंदार सुमन, संतान-जनित महकार्इ।
मार-सुभट मद-भंजन-कारन, जजूं तुम्हें सिर नार्इ।।
राग-दोष-मद-मोह हरन को, तुम ही हो वर-वीरा।
यातें शरन गही जगपति जी, वेगि हरो भव-पीरा।।

ॐ ह्रीं श्रीमल्लिनाथजिनेन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Pārijāta mandāra sumana, santāna-janita mahakār’I |
Māra-subhaṭa mada-bhan̄jana-kārana, jajūṁ tumhēṁ sira nār’I ||
Rāga-dōṣa-mada-mōha harana kō, tuma hī hō vara-vīrā |
Yātēṁ śarana gahī jagapati jī, vēgi harō bhava-pīrā ||

Ōṁ hrīṁ śrīmallināthajinēndrāya kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|
 
फेनी गोझा मोदन मोदक, आदिक सद्य उपार्इ।
सो ले छुधा-निवारन-कारन, जजूं चरन-लवलार्इ।।
राग-दोष-मद-मोह हरन को, तुम ही हो वर-वीरा।
यातें शरन गही जगपति जी, वेगि हरो भव-पीरा।।

ॐ ह्रीं श्रीमल्लिनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Phēnī gōjhā mōdana mōdaka, ādika sadya upār’I |
Sō lē chudhā-nivārana-kārana, jajūṁ carana-lavalār’I ||
Rāga-dōṣa-mada-mōha harana kō, tuma hī hō vara-vīrā |
Yātēṁ śarana gahī jagapati jī, vēgi harō bhava-pīrā ||

Ōṁ hrīṁ śrīmallināthajinēndrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|
 
तिमिर-मोह उर-मंदिर मेरे, छाय रह्यो दु:खदार्इ।
तासु नाश करन तुम दीपक, अद्भुत-जोति जगार्इ।।
राग-दोष-मद-मोह हरन को, तुम ही हो वर-वीरा।
यातें शरन गही जगपति जी, वेगि हरो भव-पीरा।।

ॐ ह्रीं श्रीमल्लिनाथजिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Timira-mōha ura-mandira mērē, chāya rahyō du:Khadār’I |
Tāsu nāśa karana tuma dīpaka, adbhuta-jōti jagār’I ||
Rāga-dōṣa-mada-mōha harana kō, tuma hī hō vara-vīrā |
Yātēṁ śarana gahī jagapati jī, vēgi harō bhava-pīrā ||

Ōṁ hrīṁ śrīmallināthajinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|
 
अगर तगर कृष्णागर चंदन, चूरि सुगंध बनार्इ।
अष्ट-करम जारन को तुम ढिंग, खेवत हूँ जिनरार्इ।।
राग-दोष-मद-मोह हरन को, तुम ही हो वर-वीरा।
यातें शरन गही जगपति जी, वेगि हरो भव-पीरा।।

ॐ ह्रीं श्रीमल्लिनाथजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Agara tagara kr̥ṣṇāgara candana, cūri sugandha banār’I |
Aṣṭa-karama jārana kō tuma ḍhiṅga, khēvata hūm̐ jinarār’I ||
Rāga-dōṣa-mada-mōha harana kō, tuma hī hō vara-vīrā |
Yātēṁ śarana gahī jagapati jī, vēgi harō bhava-pīrā ||

Ōṁ hrīṁ śrīmallināthajinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|
 
श्रीफल लौंग बदाम छुहारा, एला केला लार्इ।
मोक्ष-महाफल दाय जानिके, पूजूं मन-हरखार्इ।।
राग-दोष-मद-मोह हरन को, तुम ही हो वर-वीरा।
यातें शरन गही जगपति जी, वेगि हरो भव-पीरा।।

ॐ ह्रीं श्रीमल्लिनाथजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Śrīphala lauṅga badāma chuhārā, ēlā kēlā lār’I |
Mōkṣa-mahāphala dāya jānikē, pūjūṁ mana-harakhār’I ||
Rāga-dōṣa-mada-mōha harana kō, tuma hī hō vara-vīrā |
Yātēṁ śarana gahī jagapati jī, vēgi harō bhava-pīrā ||

Ōṁ hrīṁ śrīmallināthajinēndrāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|
 
जल-फल अरघ मिलाय गाय-गुन, पूजूं भगति-बढ़ार्इ।
शिवपद-राज हेत हे श्रीधर, शरन गहन मन आर्इ।।
राग-दोष-मद-मोह हरन को, तुम ही हो वर-वीरा।
यातें शरन गही जगपति जी, वेगि हरो भव-पीरा।।

ॐ ह्रीं श्रीमल्लिनाथजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Jala-phala aragha milāya gāya-guna, pūjūṁ bhagati-baṛhār’I |
Śivapada-rāja hēta hē śrīdhara, śarana gahana mana ār’I ||
Rāga-dōṣa-mada-mōha harana kō, tuma hī hō vara-vīrā |
Yātēṁ śarana gahī jagapati jī, vēgi harō bhava-pīrā ||

Ōṁ hrīṁ śrīmallināthajinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|
 
पंचकल्याणक-अर्घ्यावली
Pan̄cakalyāṇaka-arghyāvalī

 
(लक्ष्मीधरा छन्द-१२ वर्ण)
(lakṣmīdharā chanda-12 varṇa)
चैत की शुद्ध-एकै भली राजर्इ, गर्भकल्यान कल्यान को छाजर्इ।
कुंभराजा प्रभावति माता तने, देव-देवी जजे शीश नाये घने।

ॐ ह्रीं चैत्रशुक्ल-प्रतिपदायां गर्भमंगल-प्राप्ताय श्रीमल्लिनाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।१।
Caita kī śud’dha-ēkai bhalī rājar’i, garbhakalyāna kalyāna kō chājar’I |
Kumbharājā prabhāvati mātā tanē, dēva-dēvī jajē śīśa nāyē ghanē ||

Ōṁ hrīṁ caitraśukla-pratipadāyāṁ garbhamaṅgala-prāptāya śrīmallinātha jinēndrāya arghyaṁ nirvapāmīti svāhā |1|
 
मार्गशीर्षे-सुदी-ग्यारसी राजर्इ, जन्म-कल्यान को द्योस सो छाजर्इ।
इन्द्र-नागेंद्र-पूजें गिरिंद जिन्हें, मैं जजूं ध्याय के शीश नाऊं तिन्हें।

ॐ ह्रीं मार्गशीर्षशुक्लैकादश्यां जन्ममंगल-प्राप्ताय श्रीमल्लिनाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।२।
Mārgaśīrṣē-sudī-gyārasī rājar’i, janma-kalyāna kō dyōsa sō chājar’I |
Indra-nāgēndra-pūjēṁ girinda jinhēṁ, maiṁ jajūṁ dhyāya kē śīśa nā’ūṁ tinhēṁ |

Ōṁ hrīṁ mārgaśīrṣaśuklaikādaśyāṁ janmamaṅgala-prāptāya śrīmallinātha jinēndrāya arghyaṁ nirvapāmīti svāhā |2|
 
मार्गशीर्षे-सुदी-ग्यारसी के दिना, राज को त्याग दीच्छा धरी है जिना।
दान-गोछीर को नन्दसेने दये, मैं जजूं जासु के पंच अचरज भये।।

ॐ ह्रीं मार्गशीर्षशुक्लैकादश्यां तपोमंगल-प्राप्ताय श्रीमल्लिनाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।३।
Mārgaśīrṣē-sudī-gyārasī kē dinā, rāja kō tyāga dīcchā dharī hai jinā |
Dāna-gōchīra kō nandasēnē dayē, maiṁ jajūṁ jāsu kē pan̄ca acaraja bhayē ||

Ōṁ hrīṁ mārgaśīrṣaśuklaikādaśyāṁ tapōmaṅgala-prāptāya śrīmallinātha jinēndrāya arghyaṁ nirvapāmīti svāhā |3|
 
पौष की श्याम दूजी हने घातिया, केवलज्ञान साम्राज्य लक्ष्मी लिया।
धर्मचक्री भये सेव शक्री करें, मैं जजूं चर्न ज्यों कर्म-वक्री टरें।।

ॐ ह्रीं पौषकृष्ण-द्वितीयायां केवलज्ञान-प्राप्ताय श्रीमल्लिनाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।४।
Pauṣa kī śyāma dūjī hanē ghātiyā, kēvalajñāna sāmrājya lakṣmī liyā |
Dharmacakrī bhayē sēva śakrī karēṁ, maiṁ jajūṁ carna jyōṁ karma-vakrī ṭarēṁ ||

Ōṁ hrīṁ pauṣakr̥ṣṇa-dvitīyāyāṁ kēvalajñāna-prāptāya śrīmallinātha jinēndrāya arghyaṁ nirvapāmīti svāhā |4|
 
फाल्गुनी-सेत-पाँचैं अघाती हते, सिद्ध-आलै बसै जाय सम्मेद तें।
इन्द्र-नागेन्द्र कीन्ही क्रिया आयके, मैं जजूं शिव-मही ध्यायके गायके।।

ॐ ह्रीं फाल्गुनशुक्ल-पंचम्यां मोक्षमंगल-प्राप्ताय श्रीमल्लिनाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।५।
Phālgunī-sēta-pām̐caiṁ aghātī hatē, sid’dha-ālai basai jāya sam’mēda tēṁ |
Indra-nāgēndra kīnhī kriyā āyakē, maiṁ jajūṁ śiva-mahī dhyāyakē gāyakē ||

Ōṁ hrīṁ phālgunaśukla-pan̄camyāṁ mōkṣamaṅgala-prāptāya śrīmallinātha jinēndrāya arghyaṁ nirvapāmīti svāhā |5|
 
जयमाला
Jayamālā

 
(घत्तानन्द छन्द – ३२ मात्रा)
(ghattānanda chanda – 32 mātrā)
तुअ नमित-सुरेशा-नर-नागेशा, जजत नगेशा भगति-भरा ।
भव-भय-हरनेशा, सुख-भरनेशा, जै जै जै शिव-रमनि-वरा ।१।

Tu’a namita-surēśā-nara-nāgēśā, jajata nagēśā bhagati-bharā,
Bhava-bhaya-haranēśā, sukha-bharanēśā, jai jai jai śiva-ramani-varā |1|

 
(पद्धरि छन्द-मात्रा १६ लघ्वन्त)
(Pad’dhari chanda-mātrā 16 laghvanta)
जय शुद्ध-चिदातम देव एव, निरदोष सुगुन यह सहज टेव ।
जय भ्रम-तम-भंजन मारतंड, भवि भवदधि-तारन को तरंड ।२।
जय गरभ-जनम-मंडित जिनेश, जय छायक-समकित बुद्ध-भेस ।
चौथे किय सातों-प्रकृति छीन, चौ-अनंतानु मिथ्यात-तीन ।३।
सातंय किय तीनों आयु नास, फिर नवें अंश नवमें विलास ।
तिन-माँहिं प्रकृति-छत्तीस चूर, या-भाँति कियो तुम ज्ञानपूर ।४।
पहिले-महँ सोलह कहँ प्रजाल, निद्रानिद्रा प्रचला-प्रचाल ।
हनि थान-गृद्धि कों सकल-कुब्ब, नर-तिर्यग्गति-गत्यानुपुब्ब ।५।
इक-बे-ते-चौ-इन्द्रीय जात, थावर आतप-उद्योत घात ।
सूच्छम-साधारन एक चूर, पुनि दुतिय-अंश वसु कर्यो दूर ।६।
चौ-प्रत्याप्रत्याख्यान चार, तीजे सु नपुंसक-वेद टार ।
चौथे तिय-वेद विनाश-कीन, पाँचें हास्यादिक छहों छीन ।७।
नर-वेद छठें छय नियत धीर, सातयें संज्वलन-क्रोध चीर ।
आठवें संज्वलन-मान भान, नवमें माया-संज्वलन हान ।८।
इमि घात नवें दशमें पधार, संज्वलन-लोभ तित हू विदार ।
पुनि द्वादश के द्वय-अंश माँहिं, सोलह चकचूर कियो जिनाहिं ।९।
निद्रा-प्रचला इक-भाग-माँहिं, दुति-अंश चतुर्दश नाश जाहिं ।
ज्ञानावरनी-पन दरश-चार, अरि अंतराय-पाँचों प्रहार ।१०।
इमि छय-त्रेशठ केवल उपाय, धरमोपदेश दीन्हों जिनाय ।
नव-केवल-लब्धि विराजमान, जय तेरमगुन-थिति गुन-अमान ।११।
गत चौदह में द्वै भाग तत्र, क्षय कीन बहत्तर तेरहत्र ।
वेदनी-असाता को विनाश, औदारि-विक्रिया-हार नाश ।१२।
तैजस्य-कारमानों मिलाय, तन पंच-पंच बंधन विलाय ।
संघात-पंच घाते महंत, त्रय-अंगोपांग-सहित भनंत ।१३।
संठान-संहनन छह-छहेव, रस-वरन-पंच वसु-फरस भेव ।
जुग-गंध देवगति-सहित पुव्व, पुनि अगुरुलघु उस्वास दुव्व ।१४।
पर-उपघातक सुविहाय नाम, जुत अशुभ-गमन प्रत्येक खाम ।
अपरज थिर-अथिर अशुभ-सुभेव, दुरभाग सुसुर-दुस्सुर अभेव ।१५।
अन-आदर और अजस्य-कित्त, निरमान नीच-गोतौ विचित्त ।
ये प्रथम-बहत्तर दिय खपात, तब दूजे में तेरह नशाय ।१६।
पहले साता-वेदनी जाय, नर-आयु मनुषगति को नशाय ।
मानुष-गत्यानु सु पूरवीय, पंचेंद्रिय-जात प्रकृति विधीय ।१७।
त्रस-बादर पर्जापति सुभाग, आदर-जुत उत्तम-गोत पाग ।
जसकीरती तीरथ-प्रकृति जुक्त, ए तेरह-छय-करि भये मुक्त ।१८।
जय गुन-अनंत अविकार धार, वरनत गनधर नहिं लहत पार ।
ता को मैं वंदूं बार-बार, मेरी आपत उद्धार धार ।१९।
सम्मेदशैल सुरपति नमंत, तव मुकतथान अनुपम लसंत ।
‘वृंदावन’ वंदत प्रीति-लाय, मम उर में तिष्ठहु हे जिनाय ।२०।

Jaya śud’dha-cidātama dēva ēva, niradōṣa suguna yaha sahaja ṭēva,
Jaya bhrama-tama-bhan̄jana mārataṇḍa, bhavi bhavadadhi-tārana kō taraṇḍa|2
Jaya garabha-janama-maṇḍita jinēśa, jaya chāyaka-samakita bud’dha-bhēsa,
Cauthē kiya sātōṁ-prakr̥ti chīna, cau-anantānu mithyāta-tīna |3|
Sātanya kiya tīnōṁ āyu nāsa, phira navēṁ anśa navamēṁ vilāsa,
Tina-mām̐hiṁ prakr̥ti-chattīsa cūra, yā-bhām̐ti kiyō tuma jñānapūra |4|
Pahilē-maham̐ sōlaha kaham̐ prajāla, nidrānidrā pracalā-pracāla,
Hani thāna-gr̥d’dhi kōṁ sakala-kubba, nara-tiryaggati-gatyānupubba |5|
Ika-bē-tē-cau-indrīya jāta, thāvara ātapa-udyōta ghāta,
Sūcchama-sādhārana ēka cūra, puni dutiya-anśa vasu karyō dūra |6|
Cau-pratyāpratyākhyāna cāra, tījē su napunsaka-vēda ṭāra,
Cauthē tiya-vēda vināśa-kīna, pām̐cēṁ hāsyādika chahōṁ chīna |7|
Nara-vēda chaṭhēṁ chaya niyata dhīra, sātayēṁ san̄jvalana-krōdha cīra,
Āṭhavēṁ san̄jvalana-māna bhāna, navamēṁ māyā-san̄jvalana hāna |8|
Imi ghāta navēṁ daśamēṁ padhāra, san̄jvalana-lōbha tita hū vidāra,
Puni dvādaśa kē dvaya-anśa mām̐hiṁ, sōlaha cakacūra kiyō jināhiṁ |9|
Nidrā-pracalā ika-bhāga-mām̐hiṁ, duti-anśa caturdaśa nāśa jāhiṁ,
Jñānāvaranī-pana daraśa-cāra, ari antarāya-pām̐cōṁ prahāra |10|
Imi chaya-trēśaṭha kēvala upāya, dharamōpadēśa dīnhōṁ jināy,
Nava-kēvala-labdhi virājamāna, jaya tēramaguna-thiti guna-amāna |11|
Gata caudaha mēṁ dvai bhāga tatra, kṣaya kīna bahattara tērahatra,
Vēdanī-asātā kō vināśa, audāri-vikriyā-hāra nāśa |12|
Taijasya-kāramānōṁ milāya, tana pan̄ca-pan̄ca bandhana vilāya,
Saṅghāta-pan̄ca ghātē mahanta, traya-aṅgōpāṅga-sahita bhananta |13|
Saṇṭhāna-sanhanana chaha-chahēva, rasa-varana-pan̄ca vasu-pharasa bhēva,
Juga-gandha dēvagati-sahita puvva, puni agurulaghu usvāsa duvva |14|
Para-upaghātaka suvihāya nāma, juta aśubha-gamana pratyēka khāma,
Aparaja thira-athira aśubha-subhēva, durabhāga susura-dus’sura abhēva |15|
Ana-ādara aura ajasya-kitta, niramāna nīca-gōtau vicitta,
Yē prathama-bahattara diya khapāta, taba dūjē mēṁ tēraha naśāya |16|
Pahalē sātā-vēdanī jāya, nara-āyu manuṣagati kō naśāya,
Mānuṣa-gatyānu su pūravīya, pan̄cēndriya-jāta prakr̥ti vidhīya |17|
Trasa-bādara parjāpati subhāga, ādara-juta uttama-gōta pāga,
Jasakīratī tīratha-prakr̥ti jukta, ē tēraha-chaya-kari bhayē mukta |18|
Jaya guna-ananta avikāra dhāra, varanata ganadhara nahiṁ lahata pāra,
Tā kō maiṁ vandūṁ bāra-bāra, mērī āpata ud’dhāra dhāra |19|
Sam’mēdaśaila surapati namanta, tava mukatathāna anupama lasanta,
‘Vr̥ndāvana’ vandata prīti-lāya, mama ura mēṁ tiṣṭhahu hē jināya |20|
 

(घत्तानंद)
(Ghattānanda
जय-जय जिनस्वामी, त्रिभुवननामी, मल्लि विमल कल्यानकरा ।
भव-दंद-विदारन आनंद-कारन, भवि-कुमोद निशि-र्इश वरा ।२१।

Jaya-jaya jinasvāmī, tribhuvananāmī, malli vimala kalyānakarā,
Bhava-danda-vidārana ānanda-kārana, bhavi-kumōda niśi-r’iśa varā |21|

ॐ ह्रीं श्रीमल्लिनाथजिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ śrīmallināthajinēndrāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā.

 
(शिखरिणी)
(Śikhariṇī)
जजें हैं जो प्रानी दरब अरु भावादि विधि सों,
करें नाना-भाँति भगति-थुति औ’ नौति सुधि सों।
लहें शक्री चक्री सकल-सुख-सौभाग्य तिन को,
तथा मोक्ष जावे जजत जन जो मल्लि जिन को।

Jajēṁ haiṁ jō prānī daraba aru bhāvādi vidhi sōṁ,
karēṁ nānā-bhām̐ti bhagati-thuti au’ nauti sudhi sōṁ |
Lahēṁ śakrī cakrī sakala-sukha-saubhāgya tina kō,
tathā mōkṣa jāvē jajata jana jō malli jina kō |

 
 
।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||
* * * A * * *