शांति पाठ (हिन्दी) Shanti Paath (Hindi)

शांति पाठ (हिन्दी)Sānti Pāṭha (Hindī)

(without meaning)
(अर्थ रहित)

(with meaning)
(अर्थ सहित)

(with meaning)
(अर्थ सहित)
pdf Audio pdf PDF

(without meaning)
(अर्थ रहित)
pdf Audio


शांतिनाथ ! मुख शशि-उनहारी, शील-गुण-व्रत, संयमधारी |
लखन एकसौ-आठ विराजें, निरखत नयन-कमल-दल लाजें ||१||

Sāntinātha! Mukha śaśi-unahārī, śīla-guṇa-vrata, sanyamadhārī |
Lakhana ēkasau-āṭha virājeṁ, nirakhata nayana-kamala-dala lājēṁ ||1||

अर्थ- हे शांतिनाथ भगवान् ! आपका चन्द्रमा के समान निर्मल मुख है। आप शील गुण, व्रत और संयम के धारक हैं। आपकी देह में 108 शुभ-लक्षण हैं। और आपके नेत्रों को देखकर कमल-दल भी शरमा जाते हैं ।१।
Artha– hē śāntinātha bhagavān! Āpakā candramā kē samāna nirmala mukha hai. Āpa śīla guṇa, vrata aura sanyama kē dhāraka haiṁ. Āpakī dēha mēṁ 108 śubha-lakṣaṇa haiṁ. Aura āpakē nētrōṁ kō dēkhakara kamala-dala bhī śaramā jātē haiṁ |1|

पंचम-चक्रवर्ति-पदधारी, सोलम-तीर्थंकर सुखकारी |
इन्द्र-नरेन्द्र-पूज्य जिननायक, नमो! शांतिहित शांतिविधायक ||२||

Pan̄cama-cakravarti-padadhārī, sōlama-tīrthaṅkara sukhakārī |
Indra-narēndra-pūjya jinanāyaka, namo śāntihita śāntividhāyaka ||2||

अर्थ– सुख को देनेवाले आप पाँचवें चक्रवर्ती हैं, आप सोलहवें तीर्थंकर हैं। इन्द्रों-नरेन्द्रों से सदा पूजित हे शांतिकर्त्ता! शांति की इच्छा से आपको नमस्कार है ।२।
Artha– sukha kō dēnēvālē āpa pām̐cavēṁ cakravartī haiṁ, āpa sōlahavēṁ tīrthaṅkara haiṁ | Indrōṁ-narēndrōṁ sē sadā pūjita hē śāntikarttā! Śānti kī icchā sē āpakō namaskāra hai |2|

दिव्य-विटप१ पहुपन की वरषा२, दुंदुभि३ आसन४ वाणी-सरसा५।
छत्र६ चमर७ भामंडल८ भारी, ये तुव प्रातिहार्य मनहारी।।३।।

Divya-viṭapa1 pahupana kī varaṣā2, dundubhi3 āsana4 vāṇī-sarasā5|
Chatra6 camara7 bhāmaṇḍala8 bhārī, yē tuva prātihārya manahārī ||3||

अर्थ– 1. अशोकवृक्ष, 2. देवों द्वारा की गर्इ फूलों की वर्षा, 3.दुंदुभि (नगाड़े) बजना, 4. सिंहासन, 5. एक योजन तक दिव्यध्वनि का पहुँचना, 6. सिर पर तीन छत्रों का होना, 7. चौंसठ चमरों का ढुरना, 8. भामंडल; मन को हरण करनेवाले ऐसे आठ प्रातिहार्य आपकी शोभा हैं ।३।
Artha– 1. Aśōkavr̥kṣa, 2. Dēvōṁ dvārā phūlōṁ kī varṣā, 3.Dundubhi (nagāṛe) bajanā, 4.Simhāsana, 5. Ēka yōjana taka divyadhvani kā pahum̐canā, 6. Sira para tīna chatrōṁ kā hōnā, 7. Caunsaṭha camarōṁ kā ḍhuranā, 8. Bhāmaṇḍala; mana kō haraṇa karanēvālē aisē āṭha prātihārya āpakī śōbhā haiṁ |3|

शांति-जिनेश शांति-सुखदाई, जगत्-पूज्य! पूजें सिरनाई |
परम-शांति दीजे हम सबको, पढ़ें तिन्हें पुनि चार-संघ को ||४||

Śānti-jinēśa śānti-sukhadāi, jagat-pūjya! pūjeṁ siranār’i |
Parama-śānti dījē hama sabakō, paṛhēṁ tinhēṁ puni cāra-saṅgha kō ||4||

अर्थ- संसार में पूजनीय, और शांति-सुख को देनेवाले हे शांतिनाथ भगवान्! मस्तक नवाँकर नमस्कार है। आप हम सबको, पढ़नेवालों को एवं चतुर्विध-संघ को परम शांति प्रदान करें ।४।
Artha– sansāra mēṁ pūjanīya, aura śānti-sukha kō dēnēvālē hē śāntinātha bhagavān! mastaka navām̐kara namaskāra hai. Āpa hama sabakō, paṛhanēvālōṁ kō ēvaṁ caturvidha-saṅgha kō parama śānti pradāna karēṁ |4|

पूजें जिन्हें मुकुट-हार किरीट लाके,
इंद्रादिदेव अरु पूज्य पदाब्ज जाके |
सो शांतिनाथ वर-वंश जगत्-प्रदीप,
मेरे लिये करहु शांति सदा अनूप ||५||

Pūjēṁ jinhēṁ mukuṭa-hāra kirīṭa lākē,
indrādidēva aru pūjya padābja jākē |
Sō śāntinātha vara-vanśa jagat-pradīpa,
mērē liyē karahu śānti sadā anūpa ||5||

अर्थ– मुकुट-कुंडल-हार-रत्न आदि को धारण करने वाले इन्द्र आदि देव जिनके चरण-कमलों की पूजा करते हैं, उत्तम-कुल में उत्पन्न, संसार को प्रकाशित करनेवाले ऐसे तीर्थंकर शांतिनाथ मुझे अनुपम-शांति प्रदान करें ।५।
Artha– mukuṭa-kuṇḍala-hāra-ratna ādi kō dhāraṇa karanē vālē indra ādi dēva jinakē caraṇa-kamalōṁ kī pūjā karatē haiṁ, uttama-kula mēṁ utpanna, sansāra kō prakāśita karanēvālē aisē tīrthaṅkara śāntinātha mujhē anupama-śānti pradāna karēṁ |5|

संपूजकों को प्रतिपालकों को,
यतीन को औ’ यतिनायकों को |
राजा-प्रजा-राष्ट्र-सुदेश को ले,
कीजे सुखी हे जिन ! शांति को दे ||६||

Sampūjakōṁ kō pratipālakōṁ kō,
yatīna kō au’ yatināyakōṁ kō |
Rājā-prajā-rāṣṭra-sudēśa kō lē,
kījē sukhī hē jina! Śānti kō dē ||6||

अर्थ– हे जिनेन्द्रदेव! आप पूजन करनेवालों को, रक्षा करने वालों को, मुनियों को, आचार्यो को, देश, राष्ट्र, प्रजा और राजा सभी को सदा शांति प्रदान करें ।६।
Artha– hē jinēndradēva! Āpa pūjana karanēvālōṁ kō, rakṣā karanē vālōṁ kō, muniyōṁ kō, ācāryō kō, dēśa, rāṣṭra, prajā aura rājā sabhī kō sadā śānti pradāna karēṁ |6|

होवे सारी प्रजा को सुख, बलयुत हो धर्मधारी नरेशा |
होवे वर्षा समय पे, तिलभर न रहे व्याधियों का अंदेशा |
होवे चोरी न जारी, सुसमय वरते हो न दुष्काल मारी |
सारे ही देश धारें, जिनवर-वृष को जो सदा सौख्यकारी ||७||

Hōvē sārī prajā kō sukha, balayuta hō dharmadhārī narēśā |
Hōvē varṣā samaya pe, tilabhara na rahē vyādhiyōṁ kā andēśā |
Hōvē cōrī na jārī, susamaya varatē hō na duṣkāla mārī |
Sārē hī dēśa dhārēṁ, jinavara-vr̥ṣa kō jō sadā saukhyakārī ||7||

अर्थ- सब प्रजा का कुशल हो, राजा बलवान और धर्मात्मा हो, बादल समय-समय पर वर्षा करें, सब रोगों का नाश हो, संसार में प्राणियों को एक क्षण भी दुर्भिक्ष, चोरी, अग्नि और बीमारी आदि के दु:ख न हों, सभी देश सदैव सुख देनेवाले जिनप्रणीत-धर्म को धारण करें ।७।
Artha– saba prajā kā kuśala hō, rājā balavāna aura dharmātmā hō, bādala samaya-samaya para varṣā karēṁ, saba rōgōṁ kā nāśa hō, sansāra mēṁ prāṇiyōṁ kō ēka kṣaṇa bhī durbhikṣa, cōrī, agni aura bīmārī ādi kē du:Kha na hōṁ, sabhī dēśa sadaiva sukha dēnēvālē jinapraṇīta-dharma kō dhāraṇa karēṁ |7|

घाति-कर्म जिन नाश करि, पायो केवलराज |
शांति करें सब-जगत् में, वृषभादिक-जिनराज ||८||

Ghāti-karma jina nāśa kari, pāyō kēvalarāja |
Śānti karēṁ saba-jagat mēṁ, vr̥ṣabhādika-jinarāja ||8||

अर्थ- चार घातिया कर्म नाशकर केवलज्ञानरूपी साम्राज्य पाने वाले वृषभादि जिनेन्द्र भगवान् जगत् को शांति प्रदान करें ।८।
Artha– cāra ghātiyā karma naash kara kēvalajñānarūpī sāmrājya pānē vālē vr̥ṣabhādi jinēndra bhagavān jagat kō śānti pradāna karēṁ |8|
(यह पढ़कर झारी में जल-चंदन की शांतिधारा तीन बार छोड़ें)
(Yaha paṛhakara jhārī mēṁ jala-candana kī śāntidhārā tīna bāra chōṛēṁ)
(छन्द मंदाक्रांता)
शास्त्रों का हो, पठन सुखदा, लाभ सत्संगती का | सद्वृत्तौं का, सुजस कहके, दोष ढाँकू सभी का ||9||
बोलूँ प्यारे, वचन हित के, आपका रूप ध्याऊँ |
तौ लों सेऊँ, चरण जिन के मोक्ष जौ लों न पाऊँ ||10||

अर्थ– हे भगवान् ! सुखकारी शास्त्रों का स्वाध्याय हो, सदा उत्तम पुरुष की संगति रहे, सदाचारी पुरुषों का गुणगान कर सभी के दोष छिपाऊँ, सभी जीवों का हित करनेवाले वचन बोलूँ और जब तक मोक्ष की प्राप्ति न हो जावे तब तक प्रत्येक जन्म में आपके रूप का अवलोकन करूँ, और आपके चरणों की सदा सेवा करता रहूँ ।
(chanda mandākrāntā)
Sāstrōṁ kā hō, paṭhana sukhadā, lābha satsaṅgatī kā |
Sadvr̥ttauṁ kā, sujasa kahakē, dōṣa ḍhām̐kū sabhī kā ||9||
Bōlūm̐ pyārē, vacana hita kē, āpakā rūpa dhyā’ūm̐ |
Tau loṁ sē’ūm̐, caraṇa jina kē mōkṣa jau loṁ na pā’ūm̐ ||10||

Artha- hē bhagavān! Sukhakārī śāstrōṁ kā svādhyāya hō, sadā uttama puruṣa kī saṅgati rahē, sadācārī puruṣōṁ kā guṇagāna kara sabhī kē dōṣa chipā’ūm̐, sabhī jīvōṁ kā hita karanēvālē vacana bōlūm̐ aura jaba taka mōkṣa kī prāpti na hō jāvē taba taka pratyēka janma mēṁ āpakē rūpa kā avalōkana karūm̐, aura āpakē caraṇōṁ kī sadā sēvā karatā rahūm̐ |
(छन्द आर्या)
तव पद मेरे हिय में, मम हिय तेरे पुनीत चरणों में |
तब लों लीन रहे प्रभु, जब लों पाया न मुक्तिपद मैं ने ||११||

अर्थ- हे प्रभु ! तब तक आपके चरण मेरे हृदय में विराजमान रहें और मेरा हृदय आपके चरणों मे लीन रहे, जब तक मोक्ष की प्राप्ति न हो जावे।
(Chanda āryā)
Tava pada mērē hiya mēṁ, mama hiya tērē punīta caraṇōṁ mēṁ |
Taba loṁ līna rahē prabhu, jaba loṁ pāyā na muktipada main nē ||11||

Artha- hē prabhu! Taba taka āpakē caraṇa mērē hr̥daya mēṁ virājamāna rahēṁ aura mērā hr̥daya āpakē caraṇōṁ mē līna rahē, jaba taka mōkṣa kī prāpti na hō jāvē.

अक्षर-पद-मात्रा से, दूषित जो कुछ कहा गया मुझ से |
क्षमा करो प्रभु सो सब, करुणा करि पुनि छुड़ाहु भवदु:ख से ||१२||

Akṣara-pada-mātrā sē, dūṣita jō kucha kahā gayā mujha sē |
Kṣamā karō prabhu sō saba, karuṇā kari puni chuṛāhu bhavadu:Kha sē ||12||

अर्थ -हे परमात्मन् ! आपकी पूजा बोलने में मुझ से अक्षरों की, पदों की व मात्राओं आदि की जो भी गलतियाँ हुर्इ हों, उन्हें आप क्षमा करें, करुणाकर मुझे संसार के दु:खों से छुड़ा दें।
Artha- hē paramātman! Āpakī pūjā bōlanē mēṁ mujha sē akṣarōṁ kī, padōṁ kī va mātrā’ōṁ ādi kī jō bhī galatiyām̐ hui hōṁ, unhēṁ āpa kṣamā karēṁ, karuṇākara mujhē sansāra kē du:Khōṁ sē chuṛā dēṁ |

हे जगबंधु जिनेश्वर ! पाऊँ तव चरण-शरण बलिहारी |
मरण-समाधि सुदुर्लभ, कर्मों का क्षय सुबोध सुखकारी ||१३||

Hē jagabandhu jinēśvara! Pā’ūm̐ tava caraṇa-śaraṇa balihāri |
Maraṇa-samādhi sudurlabha, karmōṁ kā kṣaya subōdha sukhakārī ||13||

अर्थ- हे जगबन्धु जिनेश्वर! आपके चरणों की शरण की कृपा से दुर्लभ-समाधिमरण प्राप्त हो और कर्मो का क्षय होकर सुख देनेवाले केवलज्ञान की प्राप्ति हो।
Artha– hē jagadbandhu jinēśvara! Āpakē caraṇōṁ kī śaraṇa kī kr̥pā sē durlabha-samādhi -maraṇa prāpta hō aura karmō kā kṣaya hōkara sukha dēnēvālē kēvalajñāna kī prāpti hō |
इति शान्तिभक्तिं समाधिभक्तिं च पठित्वा कायोत्सर्गं करोम्यहम्।
Iti śāntibhaktiṁ samādhibhiktiṁ ca paṭhitvā kāyōtsargaṁ karōmyaham |
।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||
(नौ बार णमोकार-मंत्र का जाप करें)
(Nau bāra ṇamōkāra-mantra kā jāpa karēṁ)
* * * A * * *