श्री जिनसहस्रनाम-स्तोत्रम् Shri Jinsahashtranaam stotram

श्री जिनसहस्रनाम-स्तोत्रम्Srī Jinasahasranāma-Stōtram

श्रीमद् भगवद् जिनसेनाचार्य कृत
Śrīmad Bhagavad Jinasēnācārya kr̥ta

 

 
pdf Audio pdf PDF
 
स्वयंभुवे नमस्तुभ्यमुत्पाद्यात्मानमात्मनि |
स्वात्मनैव तथोद्भूतवृत्तयेऽचिन्त्यवृत्तये ||१||
Svayambhuvē namastubhyamutpādyātmānamātmani |
Svātmanaiva tathōdbhūtavr̥ttayē̕acintyavr̥ttayē ||1||
नमस्ते जगतां पत्ये लक्ष्मीभर्त्रे नमोऽस्तु ते |
विदांवर नमस्तुभ्यं नमस्ते वदतांवर ||२||
Namastē jagatāṁ patyē lakṣmībhartrē namō̕astu tē |
Vidāmvara namastubhyaṁ namastē vadatāmvara ||2||
कर्म-शत्रुहणं देवमामनन्ति मनीषिण: |
त्वामानमत्सुरेण्मौलि-भा-मालाभ्यर्चित-क्रमम् ||३||
Karma-śatruhaṇaṁ dēvamāmananti manīṣiṇa: |
Tvāmānamatsurēṇmauli-bhā-mālābhyarcita-kramam ||3||
ध्यानद्रुघण-निर्भिन्न घन-घाति-महातरु: |
अनंत-भव-संतान-जयादासीरनंतजित् ||४||
Dhyāna-drughaṇa-nirbhinna ghana-ghāti-mahātaru: |
Ananta-bhava-santāna-jayādāsīranantajit ||4||
त्रैलोक्य-निर्जयावाप्त-दुर्दर्प्यमति-दुर्जयम् |
मृत्युराजं विजित्यासीज्जिन मृत्युंजयो भवान् ||५||
Trailōkya-nirjayāvāpta-durdarpyamati-durjayam |
Mr̥tyurājaṁ vijityāsījjina mr̥tyun̄jayō bhavān ||5||
विधूताशेष-संसार-बंधनो भव्य-बांधव: |
त्रिपुरारिस्त्वमीशोऽसि जन्म-मृत्यु-जरान्तकृत् ||६||
Vidhūtāśēṣa-sansāra-bandhanō bhavya-bāndhava: |
Tripurāristvamīśō̕asi janma-mr̥tyu-jarāntakr̥t ||6||
त्रिकाल-विजयाशेष-तत्त्वभेदात् त्रिधोत्थितम् |
केवलाख्यं दधच्चक्षुस्त्रिनेत्रोऽसि त्वमीशिता ||७||
Trikāla-vijayāśēṣa-tattvabhēdāt tridhōt’thitam |
Kēvalākhyaṁ dadhaccakṣustrinētrō̕asi tvamīśitā ||7||
त्वामंधकांतकं प्राहुर्मोहांधासुर-मर्द्दनात् |
अर्द्धं ते नारयो यस्मादर्धनारीश्वरोऽस्यत: ||८||
Tvāmandhakāntakaṁ prāhurmōhāndhāsura-marddanāt |
Ard’dhaṁ tē nārayō yasmādardhanārīśvarō̕asyata: ||8||
शिव: शिव-पदाध्यासाद् दुरितारि-हरो हर: |
शंकर: कृतशं लोके शम्भवस्त्वं भवन्सुखे ||९||
Śiva: Śiva-padādhyāsād duritāri-harō hara: |
Śaṁkara: Kr̥taśaṁ lōkē śambhavastvaṁ bhavansukhē ||9||
वृषभोऽसि जगज्ज्येष्ठ: पुरु: पुरु-गुणोदयै: |
नाभेयो नाभि-सम्भूतेरिक्ष्वाकु-कुल-नन्दन: ||१०||
Vr̥ṣabhōasi jagajjyēṣṭha: Puru: Puru-guṇōdayai: |
Nābhēyō nābhi-sambhūtērikṣvāku-kula-nandana: ||10||
त्वमेक: पुरुषस्कंधस्त्वं द्वे लोकस्य लोचने |
त्वं त्रिधा बुद्ध-सन्मार्गस्त्रिज्ञस्त्रिज्ञान-धारक: ||११||
Tvamēka: Puruṣaskandhastvaṁ dvē lōkasya lōcanē |
Tvaṁ tridhā bud’dha-sanmārgastrijñastrijñāna-dhāraka: ||11||
चतु:शरण-मांगल्य-मूर्तिस्त्वं चतुरस्र-धी: |
पंच-ब्रह्ममयो देव: पावनस्त्वं पुनीहि माम् ||१२||
Catu: Śaraṇa-māṅgalyamūrtistvaṁ caturasra-dhī: |
Pan̄ca-brahmamayō dēva: Pāvanastvaṁ punīhi mām ||12||
स्वर्गावतरणे तुभ्यं सद्योजातात्मने नम: |
जन्माभिषेक-वामाय वामदेव नमोऽस्तु ते ||१३||
Svargāvataraṇē tubhyaṁ sadyōjātātmanē nama: |
Janmābhiṣēka-vāmāya vāmadēva namōastu tē ||13||
सन्निष्क्रान्तावघोराय परं प्रशममीयुषे |
केवलज्ञान-संसिद्धावीशानाय नमोऽस्तु ते ||१४||
Sanniṣkrāntāvaghōrāya paraṁ praśamamīyuṣē |
Kēvalajñāna-sansid’dhāvīśānāya namōastu tē ||14||
पुरस्तत्पुरुषत्वेन विमुक्ति-पद-भागिने |
नमस्तत्पुरुषाऽवस्थां भाविनीं तेऽद्य बिभ्रते ||१५||
Purastatpuruṣatvēna vimukti-pada-bhāginē |
Namastatpuruṣāavasthāṁ bhāvinīṁ tēadya bibhratē ||15||
ज्ञानावरणनिर्ह्रासान्नमस्तेऽनन्त-चक्षुषे |
दर्शनावरणोच्छेदान्नमस्ते विश्वदृश्वने ||१६||
Jñānāvaraṇanir’hrāsānnamastē-ananta-cakṣuṣē |
Darśanāvaraṇōcchēdānnamastē viśvadr̥śvanē ||16||
नमो दर्शन-मोहघ्ने क्षायिकामलदृष्टये |
नमश्चारित्रमोहघ्ने विरागाय महौजसे ||१७||
Namō darśanamōhaghnē kṣāyikāmaladr̥ṣṭayē |
Namaścāritramōhaghnē virāgāya mahaujasē ||17||
नमस्तेऽनन्तवीर्य्याय नमोऽनन्तसुखात्मने |
नमस्तेऽनन्तलोकाय लोकालोकावलोकिने ||१८||
Namastēanantavīyryāya namōanantasukhātmanē |
Namastēanantalōkāya lōkālōkāvalōkinē ||18||
नमस्तेऽनन्तदानाय नमस्तेऽनन्तलब्धये |
नमस्तेऽनन्तभोगाय नमोऽनन्तोपभोगिने ||१९||
Namastēanantadānāya namastēanantalabdhayē |
Namastēanantabhōgāya namōanantōpabhōginē ||19||
नम: परमयोगाय नमस्तुभ्यमयोनये |
नम: परमपूताय नमस्ते परमर्षये ||२०||
Nama: Paramayōgāya namastubhyamayōnayē |
Nama: Paramapūtāya namastē paramarṣayē ||20||
नम: परमविद्याय नम: पर-मतच्छिदे |
नम: परमतत्त्वाय नमस्ते परमात्मने ||२१||
Nama: Paramavidyāya nama: Para-matacchidē |
Nama: Paramatattvāya namastē paramātmanē ||21||
नम: परमरूपाय नम: परमतेजसे |
नम: परममार्गाय नमस्ते परमेष्ठिने ||२२||
Nama: Paramarūpāya nama: Paramatējasē |
Nama: Paramamārgāya namastē paramēṣṭhinē ||22||
परमर्द्धिजुषे धाम्ने परमज्योतिषे नम: |
नम: पारेतम: प्राप्त-धाम्ने परतरात्मने ||२३||
Paramarddhijuṣē dhāmnē paramajyōtiṣē nama: |
Nama: Pārētama: Prāptadhāmnē paratarātmanē ||23||
नम: क्षीणकलंकाय क्षीणबन्ध नमोऽस्तु ते |
नमस्ते क्षीणमोहाय क्षीणदोषाय ते नम: ||२४||
Nama: Kṣīṇakalaṅkāya kṣīṇabandha namōastu tē |
Namastē kṣīṇamōhāya kṣīṇadōṣāya tē nama: ||24||
नम: सुगतये तुभ्यं शोभनां गतिमीयुषे |
नमस्तेऽतीन्द्रिय-ज्ञान-सुखायानिन्द्रियात्मने ||२५||
Nama: Sugatayē tubhyaṁ śōbhanāṁ gatimīyuṣē |
Namastēatīndriya-jñāna-sukhāyānindriyātmanē ||25||
काय-बन्धन-निर्मोक्षादकायाय नमोऽस्तु ते |
नमस्तुभ्यमयोगाय योगिनामधियोगिने ||२६||
Kāya-bandhana-nirmōkṣādakāyāya namōastu tē |
Namastubhyamayōgāya yōgināmadhiyōginē ||26||
अवेदाय नमस्तुभ्यमकषायाय ते नम: |
नम: परम-योगीन्द्र-वन्दितांघ्रि-द्वयाय ते ||२७||
Avēdāya namastubhyamakaṣāyāya tē nama: |
Nama: Parama-yōgīndra-vanditāṅghri-dvayāya tē ||27||
नम: परमविज्ञान नम: परमसंयम |
नम: परमदृग्दृष्ट-परमार्थाय तायिने ||२८||
Nama: Paramavijñān nama: Paramasanyam |
Nama: Paramadr̥g-dr̥ṣṭa-paramārthāya tāyinē ||28||
नमस्तुभ्यमलेश्याय शुक्ललेश्यांशक-स्पृशे |
नमो भव्येतरावस्थाव्यतीताय विमोक्षिणे ||२९||
Namastubhyamalēśyāya śuklalēśyānśaka-spr̥śē |
Namō bhavyētarāvasthāvyatītāya vimōkṣiṇē ||29||
संज्ञ्यसंज्ञि-द्वयावस्था-व्यतिरिक्तामलात्मने |
नमस्ते वीतसंज्ञाय नम: क्षायिकदृष्टये ||३०||
Saṁjñyasan̄jñi-dvayāvasthā-vyatiriktāmalātmanē |
Namastē vītasan̄jñāya nama: Kṣāyikadr̥ṣṭayē ||30||
अनाहाराय तृप्ताय नम: परम-भा-जुषे |
व्यतीताशेषदोषाय भवाब्धे: पारमीयुषे ||३१||
Anāhārāya tr̥ptāya nama: Parama-bhā-juṣē |
Vyatītāśēṣadōṣāya bhavābdhē: Pāramīyuṣē ||31||
अजराय नमस्तुभ्यं नमस्ते स्तादजन्मने |
अमृत्यवे नमस्तुभ्यमचलायाक्षरात्मने ||३२||
Ajarāya namastubhyaṁ namastē stādjanmanē |
Amr̥tyavē namastubhyamacalāyākṣarātmanē ||32||
अलमास्तां गुणस्तोत्रमनन्तास्तावका गुणा: |
त्वां नामस्मृतिमात्रेण पर्युपासिसिषामहे ||३३||
Alamāstāṁ guṇastōtramanantāstāvakā guṇā: |
Tvāṁ nāmasmr̥timātrēṇa paryupāsisiṣāmahē ||33||
एवं स्तुत्वा जिनं देवं भक्त्या परमया सुधी: |
पठेदष्टोत्तरं नाम्नां सहस्रं पाप-शान्तये ||34||
Ēvaṁ stutvā jinaṁ dēvaṁ bhaktyā paramayā sudhī: |
Paṭhēdaṣṭōttaraṁ nāmnāṁ sahasraṁ pāpa-śāntayē ||34||
 
।। इति प्रस्तावना ।।
|| Iti prastāvanā ||

 
श्रीमद् आदिशतम्
shreemad aadishatam

 
प्रसिद्धाष्ट-सहस्रेद्धलक्षणं त्वां गिरांपतिम् |
नाम्नामष्टसहस्रेण तोष्टुमोऽभीष्टसिद्धये ||१||
Prasid’dhāṣṭa-sahasrēd’dhalakṣaṇaṁ tvāṁ girāmpatim |
Nāmnāmaṣṭasahasrēṇa tōṣṭumōabhīṣṭasid’dhayē ||1||
श्रीमान् स्वयंभूर्वृषभ: शम्भव: शम्भुरात्मभू: |
स्वयंप्रभ: प्रभुर्भोक्ता विश्वभूरपुनर्भव: ||२||
Śrīmān svayambhūrvr̥ṣabha: Śambhava: Śambhurātmabhu: |
Svayamprabha: Prabhurbhōktā viśvabhūrapunarbhava: ||2||
विश्वात्मा विश्वलोकेशो विश्वतश्चक्षुरक्षर: |
विश्वविद्विश्वविद्येशो विश्वयोनिरनश्वर: ||३||
Viśvātmā viśvalōkēśō viśvataścakṣurakṣara: |
Viśvavidviśvavidyēśō viśvayōniranaśvara: ||3||
विश्वदृश्वा विभुर्धाता विश्वेशो विश्वलोचन: |
विश्वव्यापी विधिर्वेधा: शाश्वतो विश्वतोमुख: ||४||
Viśvadr̥śvā vibhurdhātā viśvēśō viśvalōcana: |
Viśvavyāpī vidhirvēdhā: Śāśvatō viśvatōmukha: ||4||
विश्वकर्मा जगज्ज्येष्ठो विश्वमूर्तिर्जिनेश्वर: |
विश्वदृग् विश्वभूतेशो विश्वज्योतिरनीश्वर: ||५||
Viśvakarmā jagajjyēṣṭhō viśvamūrtirjinēśvara: |
Viśvadr̥g viśvabhūtēśō viśvajyōtiranīśvara: ||5||
जिनो जिष्णुरमेयात्मा विश्वरीशो जगत्पति: |
अनन्तजिदचिन्त्यात्मा भव्यबन्धुरबन्धन: ||6||
Jinō jiṣṇuramēyātmā viśvarīśō jagatpati: |
Anantajidacintyātmā bhavyabandhurabandhana: ||6||
युगादिपुरुषो ब्रह्मा पंचब्रह्ममय: शिव: |
पर: परतर: सूक्ष्म: परमेष्ठी सनातन: ||7||
Yugādipuruṣō brahmā pan̄cabrahmamaya: Śiva: |
Para: Paratara: Sūkṣma: Paramēṣṭhī sanātana: ||7||
स्वयंज्योतिरजोऽजन्मा ब्रह्मयोनिरयोनिज: |
मोहारिविजयी जेता धर्मचक्री दयाध्वज: ||8||
Svayan̄jyōtirajōajanmā brahmayōnirayōnija: |
Mōhārivijayī jētā dharmacakrī dayādhvaja: ||8||
प्रशान्तारिरनन्तात्मा योगी योगीश्वरार्चित: |
ब्रह्मविद् ब्रह्मतत्त्वज्ञो ब्रह्मोद्याविद्यतीश्वर: ||9||
Praśāntāriranantātmā yōgī yōgīśvarārcita: |
Brahmavid brahmatattvajñō brahmōdyāvidyatīśvara: ||9||
शुद्धो बुद्ध: प्रबुद्धात्मा सिद्धार्थ: सिद्धशासन: |
सिद्ध: सिद्धान्तविद् ध्येय: सिद्धसाध्यो जगद्धित: ||10||
Śud’dhō bud’dha: Prabud’dhātmā sid’dhārtha: Sid’dhaśāsana: |
Sid’dha: Sid’dhāntavid dhyēya: Sid’dhasādhyō jagad’dhita: ||10||
सहिष्णुरच्युतोऽनन्त: प्रभविष्णुर्भवोद्भव: |
प्रभूष्णुरजरोऽजर्यो भ्राजिष्णुर्धीश्वरोऽव्यय: ||11||
Sahiṣṇuracyutō̕nanta: Prabhaviṣṇurbhavōdbhava: |
Prabhūṣṇurajarō̕jaryō bhrājiṣṇurdhīśvarō̕vyaya: ||11||
विभावसुरसंभूष्णु: स्वयंभूष्णु: पुरातन: |
परमात्मा परंज्योतिस्त्रिजगत्परमेश्वर: ||१२||
Vibhāvasurasambhūṣṇu: Svayambhūṣṇu: Purātana: |
Paramātmā paramjyōtistrijagatparamēśvara: ||12||
 
ॐ ह्रीं श्रीमदादिशतम् अर्घ्यं निर्वपामीति स्वाहा ।१।
Ōṁ hrīṁ śrīmadādiśatam arghyaṁ nirvapāmīti svāhā |1|

 
(प्रत्येक शतक के अन्त में उदक चंदन तंदुल ….. श्लोक पढ़कर अर्घ्य चढ़ाना चाहिए।)
(Pratyēka śataka kē anta mēṁ udaka candana tandula….. Ślōka paṛhakara arghya caṛhānā cāhi’ē |)
  
दिव्यभाषापतिर्दिव्य: पूतवाक्पूतशासन: |
पूतात्मा परमज्योतिर्धर्माध्यक्षो दमीश्वर: ||१||
Divyabhāṣāpatirdivya: Pūtavākpūtaśāsana: |
Pūtātmā paramajyōtirdharmādhyakṣō damīśvara: ||1||
श्रीपतिर्भगवानर्हन्नरजा विरजा: शुचि: |
तीर्थकृत्केवलीशान: पूजार्ह: स्नातकोऽमल: ||२||
Śrīpatirbhagavānar’hatrarajā virajā: Śuci: |
Tīrthakr̥tkēvalīśāna: Pūjār’ha: Snātakōamala: ||2||
अनन्तदीप्तिर्ज्ञानात्मा स्वयंबुद्ध: प्रजापति: |
मुक्त: शक्तो निराबाधो निष्कलो भुवनेश्वर: ||३||
Anantadīptirjñānātmā svayambud’dha: Prajāpati: |
Mukta: Śaktō nirābādhō niṣkalō bhuvanēśvara: ||3||
निरंजनो जगज्ज्योतिर्निरुक्तोक्तिरनामय: |
अचलस्थितिरक्षोभ्य: कूटस्थ: स्थाणुरक्षय: ||४||
Niran̄janō jagajjyōtirniruktōktirnāmaya: |
Acalasthitirakṣōbhya: Kūṭastha: Sthāṇurakṣaya: ||4||
अग्रणीर्ग्रामणीर्नेता प्रणेता न्यायशास्त्रकृत् |
शास्ता धर्मपतिर्धर्म्यो धर्मात्मा धर्मतीर्थकृत् ||५||
Agraṇīrgrāmaṇīrnētā praṇētā n’yāyaśāstrakr̥t |
Śāstā dharmapatirdhamryō dharmātmā dharmatīrthakr̥t ||5||
वृषध्वजो वृषाधीशो वृषकेतुर्वृषायुध: |
वृषो वृषपतिर्भर्त्ता वृषभांको वृषोद्भव: ||६||
Vr̥ṣadhvajō vr̥ṣādhīśō vr̥ṣakēturvr̥ṣāyudha: |
Vr̥ṣō vr̥ṣapatirbharttā vr̥ṣabhāṅkō vr̥ṣōdbhava: ||6||
हिरण्यनाभिर्भूतात्मा भूतभृद् भूतभावन: |
प्रभवो विभवो भास्वान् भवो भावो भवान्तक: ||७||
Hiraṇyanābhirbhūtātmā bhūtabhr̥d bhūtabhāvana: |
Prabhavō vibhavō bhāsvān bhavō bhāvō bhavāntaka: ||7||
हिरण्यगर्भ: श्रीगर्भ: प्रभूतविभवोऽभव: |
स्वयंप्रभु: प्रभूतात्मा भूतनाथो जगत्पति: ||८||
Hiraṇyagarbha: Śrīgarbha: Prabhūtavibhavōabhava: |
Svayamprabhu: Prabhūtātmā bhūtanāthō jagatpati: ||8||
सर्वादि: सर्वदृक् सार्व: सर्वज्ञ: सर्वदर्शन: |
सर्वात्मा सर्वलोकेश: सर्ववित्सर्वलोकजित् ||९||
Sarvādi: Sarvadr̥k sārva: Sarvajña: Sarvadarśana: |
Sarvātmā sarvalōkēśa: Sarvavitsarvalōkajit ||9||
सुगति: सुश्रुत: सुश्रुक् सुवाक् सूरिर्बहुश्रुत: |
विश्रुतो विश्वत:पादो विश्वशीर्ष: शुचिश्रवा: ||१०||
Sugati: Suśruta: Suśruk suvāk sūrirbahuśruta: |
Viśrutō viśvata:Pādō viśvaśīrṣa: Śuciśravā: ||10||
सहस्रशीर्ष: क्षेत्रज्ञ: सहस्राक्ष: सहस्रपात् |
भूतभव्यभवद्भर्त्ता विश्वविद्यामहेश्वर: || ११ ||
Sahasraśīrṣa: Kṣētrajña: Sahasrākṣa: Sahasrapāt |
Bhūtabhavyabhavadbharttaa viśvavidyāmahēśvara: ||11||
 
ॐ ह्रीं श्री दिव्यादिशतं अर्घ्यम् निर्वपामीति स्वाहा ।२।
Ōṁ hrīṁ śrī divyādiśataṁ arghyaṁ nirvapāmīti svāhā |2|

 
स्थविष्ठ: स्थविरो ज्येष्ठ: प्रष्ठ: प्रेष्ठो वरिष्ठधी: |
स्थेष्ठो गरिष्ठो बंहिष्ठ: श्रेष्ठोऽणिष्ठो गरिष्ठगी: ||१||
Sthaviṣṭha: Sthavirō jyēṣṭha: Praṣṭha: Prēṣṭhō variṣṭhadhī: |
Sthēṣṭhō gariṣṭhō banhiṣṭha: Śrēṣṭhōaṇiṣṭhō gariṣṭhagī: ||1||
विश्वभृद्विश्वसृड् विश्वेट् विश्वभुग्विश्वनायक: |
विश्वाशीर्विश्वरूपात्मा विश्वजिद्विजितान्तक: ||२||
Viśvabhr̥dviśvasr̥ḍ viśvēṭ viśvabhugviśvanāyaka: |
Viśvāśīrviśvarūpātmā viśvajidvijitāntaka: ||2||
विभवो विभयो वीरो विशोको विजरो जरन् |
विरागो विरतोऽसंगो विविक्तो वीतमत्सर: ||३||
Vibhavō vibhayō vīrō viśōkō vijarō jaran |
Virāgō viratōasaṅgō viviktō vītamatsara: ||3||
विनेय-जनताबन्धुर्विलीनाशेष-कल्मष: |
वियोगो योगविद्विद्वान्विधाता सुविधि: सुधी: ||४||
Vinēya-janatābandhurvilīnāśēṣa-kalmaṣa: |
Viyōgō yōgavidvidvānvidhātā suvidhi: Sudhī: ||4||
क्षान्तिभाक्पृथिवीमूर्ति: शान्तिभाक् सलिलात्मक: |
वायुमूर्तिरसंगात्मा वह्निर्मूर्तिरधर्मधक् ||५||
Kṣāntibhākpr̥thivīmūrti: Śāntibhāk salilātmaka: |
Vāyumūrtirasaṅgātmā vahinmūrtiradharmadhrak ||5||
सुयज्वा यजमानात्मा सुत्वा सुत्रामपूजित: |
ऋत्विग्यज्ञपतिर्याज्यो यज्ञांगममृतं हवि: ||६||
Suyajvā yajamānātmā sutvā sutrāmapūjita: |
R̥tvigyajñapatiryājyō yajñāṅgamamr̥taṁ havi: ||6||
व्योममूर्तिरमूर्त्तात्मा निर्लेपो निर्मलोऽचल: |
सोममूर्ति: सुसौम्यात्मा सूर्यमूर्तिर्महाप्रभ: ||७||
Vyōmamūrtiramūrttātmā nirlēpō nirmalōacala: |
Sōmamūrti: Susaumyātmā sūryamūrtirmahāprabha: ||7||
मन्त्रविन्मन्त्रकृन्मन्त्री मन्त्रमूर्तिरनन्तग: |
स्वतन्त्रस्तन्त्रकृत्स्वान्त: कृतान्तान्त: कृतान्तकृत् ||८||
Mantravinmantrakr̥nmantrī mantramūrtiranantaga: |
Svatantrastantrakr̥tsvānta: Kr̥tāntānta: Kr̥tāntakr̥t ||8||
कृती कृतार्थ: सत्कृत्य: कृतकृत्य: कृतक्रतु: |
नित्यो मृत्युंजयोऽमृत्युरमृतात्माऽमृतोद्भव: ||९||
Kr̥tī kr̥tārtha: Satkr̥tya: Kr̥takr̥tya: Kr̥takratu: |
Nityō mr̥tyun̄jayōamr̥tyuramr̥tātmāamr̥tōdbhava: ||9||
ब्रह्मनिष्ठ: परंब्रह्म ब्रह्मात्मा ब्रह्मसम्भव: |
महाब्रह्मपतिर्ब्रह्मेट् महाब्रह्मपदेश्वर: ||१०||
Brahmaniṣṭha: Parambrahma brahmātmā brahmasambhava: |
Mahābrahmapatirbrahmeṭ mahābrahmapadēśvara: ||10||
सुप्रसन्न: प्रसन्नात्मा ज्ञानधर्मदमप्रभु: |
प्रशमात्मा प्रशान्तात्मा पुराणपुरुषोत्तम: ||११||
Suprasanna: Prasannātmā jñānadharmadamaprabhu: |
Praśamātmā praśāntātmā purāṇapuruṣōttama: ||11||
 
ॐ ह्रीं श्री स्थविष्ठादिशतं अर्घ्यं निर्वपामीति स्वाहा ।३।
Ōṁ hrīṁ śrī sthaviṣṭhādiśataṁ arghyaṁ nirvapāmīti svāhā |3|

 
 
महाऽशोकध्वजोऽशोक: क: स्रष्टा पद्मविष्टर: |
पद्मेश: पद्मसम्भूति: पद्मनाभिरनुत्तर: ||१||
Mahāśōkadhvajōaśōka: Ka: Sr̥ṣṭā padmaviṣṭara: |
Padmēśa: Padmasambhūti: Padmanābhiranuttara: ||1||
पद्मयोनिर्जगद्योनिरित्य: स्तुत्य: स्तुतीश्वर: |
स्तवनार्हो हृषीकेशो जितजेय: कृतक्रिय: ||२||
Padmayōnirjagadyōniritya: Stutya: Stutīśvara: |
Stavanār’hō hr̥ṣīkēśō jitajēya: Kr̥takriya: ||2||
गणाधिपो गणज्येष्ठो गण्य: पुण्यो गणाग्रणी: |
गुणाकरो गुणाम्भोधिर्गुणज्ञो गुणनायक: ||३||
Gaṇādhipō gaṇajyēṣṭhō gaṇya: Puṇyō gaṇāgraṇī: |
Guṇākarō guṇāmbhōdhirguṇajñō guṇanāyaka: ||3||
गुणादरी गुणोच्छेदी निर्गुण: पुण्यगीर्गुण: |
शरण्य: पुण्यवाक्पूतो वरेण्य: पुण्यनायक: ||४||
Guṇādarī guṇōcchēdī nirguṇa: Puṇyagīrguṇa: |
Śaraṇya: Puṇyavākpūtō varēṇya: Puṇyanāyaka: ||4||
अगण्य: पुण्यधीर्गुण्य: पुण्यकृत्पुण्यशासन: |
धर्मारामो गुणग्राम: पुण्यापुण्य-निरोधक: ||५||
Agaṇya: Puṇyadhīrguṇya: Puṇyakr̥tpuṇyaśāsana: |
Dharmārāmō guṇagrāma: Puṇyāpuṇya-nirōdhaka: ||5||
पापापेतो विपापात्मा विपाप्मा वीतकल्मष: |
निर्द्वन्द्वो निर्मद: शान्तो निर्मोहो निरुपद्रव: ||६||
Pāpāpētō vipāpātmā vipāpmā vītakalmaṣa: |
Nirdvandvō nirmada: Śāntō nirmōhō nirupadrava: ||6||
निर्निमेषो निराहारो निष्क्रियो निरुपप्लव: |
निष्कलंको निरस्तैना निर्धूतागो निरास्रव: ||७||
Nirnimēṣō nirāhārō niṣkriyō nirupaplava: |
Niṣkalaṅkō nirastainā nirdhūtāgō nirāsrava: ||7||
विशालो विपुलज्योतिरतुलोऽचिन्त्यवैभव: |
सुसंवृत: सुगुप्तात्मा सुभुत् सुनयतत्त्ववित् ||८||
Viśālō vipulajyōtiratulōacintyavaibhava: |
Susamvr̥ta: Suguptātmā subhut sunayatattvavit ||8||
एकविद्यो महाविद्यो मुनि: परिवृढ: पति: |
धीशो विद्यानिधि: साक्षी विनेता विहतान्तक: ||९||
Ēkavidyō mahāvidyō muni: Parivr̥ḍha: Pati: |
Dhīśō vidyānidhi: Sākṣī vinētā vihatāntaka: ||9||
पिता पितामह: पाता पवित्र: पावनो गति: |
त्राता भिषग्वरो वर्यो वरद: परम: पुमान् ||१०||
Pitā pitāmaha: Pātā pavitra: Pāvanō gati: |
Trātā bhiṣagvarō varyō varada: Parama: Pumān||10||
कवि: पुराणपुरुषो वर्षीयान्वृषभ: पुरु: |
प्रतिष्ठा-प्रसवो हेतुर्भुवनैकपितामह: ||११||
Kavi: Purāṇapuruṣō varṣīyānvr̥ṣabha: Puru: |
Pratiṣṭhāprasavō hēturbhuvanaikapitāmaha: ||11||
 
ॐ ह्रीं श्रीमहाऽशोकध्वजादिशतम् अर्घ्यं निर्वपामीति स्वाहा ।४।
Ōṁ hrīṁ śrīmahā̕śōkadhvajādiśatam arghyaṁ nirvapāmīti svāhā |4|

 
श्रीवृक्षलक्षण: श्लक्ष्णो लक्षण्य: शुभलक्षण: |
निरक्ष: पुण्डरीकाक्ष: पुष्कल: पुष्करेक्षण: ||१||
Śrīvr̥kṣalakṣaṇa: Ślakṣṇō lakṣaṇya: Śubhalakṣaṇa: |
Nirakṣa: Puṇḍarīkākṣa: Puṣkala: Puṣkarēkṣaṇa: ||1||
सिद्धिद: सिद्धसंकल्प: सिद्धात्मा सिद्धसाधन: |
बुद्धबोध्यो महाबोधिर्वर्धमानो महर्द्धिक: ||२||
Sid’dhida: Sid’dhasaṅkalpa: Sid’dhātmā sid’dhasādhana: |
Bud’dhabōdhyō mahābōdhirvardhamānō mahard’dhika: ||2||
वेदांगो वेदविद्वेद्यो जातरूपो विदांवर: |
वेदवेद्य: स्वसंवेद्यो विवेदो वदतांवर: ||३||
Vēdāṅgō vēdavidvēdyō jātarūpō vidāmvara: |
Vēdavēdya: Svasanvēdyō vivēdō vadatāmvara: ||3||
अनादिनिधनो व्यक्तो व्यक्तवाग्व्यक्तशासन: |
युगादिकृद्युगाधारो युगादिर्जगदादिज: ||४||
Anādinidhanō̕ vyaktō vyaktavāgvyaktaśāsana: |
Yugādikr̥dyugādhārō yugādirjagadādija: ||4||
अतीन्द्रोऽतीन्द्रियो धीन्द्रो महेन्द्रोऽतीन्द्रियार्थदृक् |
अनिन्द्रियोऽहमिन्द्रार्च्यो महेन्द्रमहितो महान् ||५||
Atīndrōatīndriyō dhīndrō mahēndrōatīndriyārthadr̥k |
Anindriyōahamindrārcyō mahēndramahitō mahān ||5||
उद्भव: कारणं कर्त्ता पारगो भवतारक: |
अगाह्यो गहनं गुह्यं परार्ध्य: परमेश्वर: ||६||
Udbhava: Kāraṇaṁ karttā pāragō bhavatāraka: |
Agāhyō gahanaṁ guhyaṁ parādhrya: Paramēśvara: ||6||
अनन्तर्द्धिरमेयर्द्धिरचिन्त्यर्द्धि: समग्रधी: |
प्राग्रयः: प्राग्रहरोऽभ्यग्र: प्रत्यग्रोऽग्रयोऽग्रिमोऽग्रज: ||७||
Anantard’dhiramēyard’dhiracintyard’dhi: Samagradhī: |
Prāgrya: Prāgraharōabhyagrya: Pratyagrōagryōagrimōagraja: ||7||
महातपा: महातेजा महोदर्को महोदय: |
महायशा महाधामा महासत्त्वो महाधृति: ||८||
Mahātapā: Mahātējā mahōdarkō mahōdaya: |
Mahāyaśā mahādhāmā mahāsattvō mahādhr̥ti: ||8||
महाधैर्यो महावीर्यो महासम्पन्महाबल: |
महाशक्ति-र्महाज्योति-र्महाभूति-र्महाद्युति: ||९||
Mahādhairyō mahāvīryō mahāsampanmahābala: |
Mahāśakti-rmahājyōti-rmahābhūti-rmahādyuti: ||9||
महामति-र्महानीति-र्महाक्षान्ति-र्महादय: |
महाप्राज्ञो महाभागो महानन्दो महाकवि: ||१०||
Mahāmati-rmahānīti-rmahākṣānti-rmahādaya: |
Mahāprājñō mahābhāgō mahānandō mahākavi: ||10||
महामहा महाकीर्ति-र्महाकान्ति-र्महावपु: |
महादानो महाज्ञानो महायोगो महागुण: ||११||
Mahāmahā mahākīrti-rmahākānti-rmahāvapu: |
Mahādānō mahājñānō mahāyōgō mahāguṇa: ||11||
महामहपति: प्राप्त-महाकल्याण-पंचक: |
महाप्रभुर्महाप्रातिहार्याधीशो महेश्वर: ||१२||
Mahāmahapati: Prāpta-mahākalyāṇa-pan̄caka: |
Mahāprabhurmahāprātihāryādhīśō mahēśvara: ||12||
 
ॐ ह्रीं श्री वृक्षलक्षणादिशतम् अर्घ्यं निर्वपामीति स्वाहा ।५।
Ōṁ hrīṁ śrī vr̥kṣalakṣaṇādiśatam arghyaṁ nirvapāmīti svāhā |5|

 
महामुनिर्महामौनी महाध्यानी महादम: |
महाक्षमो महाशीलो महायज्ञो महामख: ||१||
Mahāmunirmahāmaunī mahādhyānī mahādama: |
Mahākṣamō mahāśīlō mahāyajñō mahāmakha: ||1||
महाव्रतपतिर्मह्यो महाकान्तिधरोऽधिप: |
महामैत्रीमयोऽमेयो महोपायो महोमय: ||२||
Mahāvratapatirmahyō mahākāntidharōadhipa: |
Mahāmaitrīmayōamēyō mahōpāyō mahōmaya: ||2||
महाकारुणिको मंता महामंत्रो महायति: |
महानादो महाघोषो महेज्यो महसांपति: ||३||
Mahākāruṇikō mantā mahāmantrō mahāyati: |
Mahānādō mahāghōṣō mahējyō mahasāmpati: ||3||
महाध्वरधरो धुर्यो महौदार्यो महिष्ठवाक् |
महात्मा महसांधाम महर्षिर्महितोदय: ||४||
Mahādhvaradharō dhuryō mahaudāryō mahiṣṭhavāk |
Mahātmā mahasāndhāma maharṣirmahitōdaya: ||4||
महाक्लेशांकुश: शूरो महाभूतपतिर्गुरु: |
महापराक्रमोऽनन्तो महाक्रोधरिपुर्वशी ||५||
Mahāklēśāṅkuśa: Śūrō mahābhūtapatirguru: |
Mahāparākramōanantō mahākrōdharipurvaśī ||5||
महाभवाब्धि-संतारी महामोहाद्रिसूदन: |
महागुणाकर: क्षान्तो महायोगीश्वर: शमी ||६||
Mahābhavābdhi-santārī mahāmōhādrisūdana: |
Mahāguṇākara: Kṣāntō mahāyōgīśvara: Śami ||6||
महाध्यानपर्तिध्यातमहाधर्मा महाव्रत: |
महाकर्मारिहाऽत्मज्ञो महादेवो महेशिता ||७||
Mahādhyānapartidhyātamahādharmā mahāvrata: |
Mahākarmārihāatmajñō mahādēvō mahēśitā ||7||
सर्वक्लेशापह: साधु: सर्वदोषहरो हर: |
असंख्येयोऽप्रमेयात्मा शमात्मा प्रशमाकर: ||८||
Sarvaklēśāpaha: Sādhu: Sarvadōṣaharō hara: |
Asaṅkhyayōapramēyātmā śamātmā praśamākara: ||8||
सर्वयोगीश्वरोऽचिन्त्य: श्रुतात्मा विष्टरश्रवा: |
दान्तात्मा दमतीर्थेशो योगात्मा ज्ञानसर्वग: ||९||
Sarvayōgīśvarōacintya: Śrutātmā viṣṭaraśravā: |
Dāntātmā damatīrthēśō yōgātmā jñānasarvaga: ||9||
प्रधानमात्मा प्रकृति: परम: परमोदय: |
प्रक्षीणबन्ध: कामारि: क्षेमकृत्क्षेमशासन: ||१०||
Pradhānamātmā prakr̥ti: Parama: Paramōdaya: |
Prakṣīṇabandha: Kāmāri: Kṣēmakr̥tkṣēmaśāsana: ||10||
प्रणव: प्रणत: प्राण: प्राणद: प्रणतेश्वर: |
प्रमाणं प्रणिधिर्दक्षो दक्षिणोऽध्वर्युरध्वर: ||११||
Praṇava: Praṇata: Prāṇa: Prāṇada: Praṇatēśvara: |
Pramāṇaṁ praṇidhirdakṣō dakṣiṇōadhvaryuradhvara: ||11||
आनन्दो नन्दनो नन्दो वन्द्योऽनिन्द्योऽभिनन्दन: |
कामहा कामद: काम्य: कामधेनुररिंजय: ||१२||
Ānandō nandanō nandō vandyōanindyōabhinandana: |
Kāmahā kāmada: Kāmya: Kāmadhēnurarin̄jaya: ||12||
 
ॐ ह्रीं श्री महामुन्यादिशतम् अर्घ्यं निर्वपामीति स्वाहा ।६।
Ōṁ hrīṁ śrī mahāmun’yādiśatam arghyaṁ nirvapāmīti svāhā |6|

असंस्कृत सुसंस्कार: प्राकृतो वैकृतान्तकृत् |
अन्तकृत्कान्तगु: कान्तष्चिन्तामणिरभीष्टद: ||१||
Asanskr̥ta-Susanskāra: Prākr̥tō vaikr̥tāntakr̥t |
Antakr̥tkāntigu: Kāntaṣcintāmaṇirabhīṣṭada: ||1||
अजितो जितकामारिरमितोऽमितशासन: |
जितक्रोधो जितामित्रो जितक्लेशो जितान्तक: ||२||
Ajitō jitakāmāriramitōamitaśāsana: |
Jitakrōdhō jitāmitrō jitaklēśō jitāntaka: ||2||
जिनेन्द्र: परमानन्दो मुनीन्द्रो दुन्दुभिस्वन: |
महेन्द्रवन्द्यो योगीन्द्रो यतीन्द्रो नाभिनन्दन: ||३||
Jinēndra: Paramānandō munīndrō dundubhisvana: |
Mahēndravandyō yōgīndrō yatīndrō nābhinandana: ||3||
नाभेयो नाभिजोऽजात: सुव्रतो मनुरुत्तम: |
अभेद्योऽनत्ययोऽनाश्वानधिकोऽधिगुरु: सुधी: ||४||
Nābhēyō nābhijōajāta: Suvratō manuruttama: |
Abhēdyōanatyayōanāśvānadhikōadhiguru: Sudhī: ||4||
सुमेधा विक्रमी स्वामी दुराधर्षो निरुत्सुक: |
विशिष्ट: शिष्टभुक् शिष्ट: प्रत्यय: कामनोऽनघ: ||५||
Sumēdhā vikramī svāmī durādharṣō nirutsuka: |
Viśiṣṭa: Śiṣṭabhuk śiṣṭa: Pratyaya: Kāmanōanagha: ||5||
क्षेमी क्षेमङकरोऽक्षय्य: क्षेमधर्मपति: क्षमी |
अग्राह्यो ज्ञाननिग्राह्यो ध्यानगम्यो निरुत्तर: ||६||
Kṣēmī kṣēmaṛkarōakṣayya: Kṣēmadharmapati: Kṣami |
Agrāhyō jñānanigrāhyō dhyānagamyō niruttara: ||6||
सुकृती धातुरिज्यार्ह: सुनयश्चतुरानन: |
श्रीनिवासश्चतुर्वक्त्रश्चतुरास्यश्चतुर्मुख: ||७||
Sukr̥tī dhāturijyār’ha: Sunayaścaturānana: |
Śrīnivāsaścaturvaktraścaturāsyaścaturmukha: ||7||
सत्यात्मा सत्यविज्ञान: सत्यवाक्सत्यशासन: |
सत्याशी: सत्यसन्धान: सत्य: सत्यपरायण: ||८||
Satyātmā satyavijñāna: Satyavāksatyaāsana: |
Satyāśī: Satyasandhāna: Satya: Satyaparāyaṇa: ||8||
स्थेयान् स्थवीयान् नेदीयान् दवीयान् दूरदर्शन: |
अणोरणीयाननणुर्गुरुराद्यो गरीयसाम् ||९||
Sthēyān sthavīyān nēdīyān davīyān dūradarśana: |
Aṇōraṇīyānanaṇurgururādyō garīyasām ||9||
सदायोग: सदाभोग: सदातृप्त: सदाशिव: |
सदागति: सदासौख्य: सदाविद्य: सदोदय: ||१०||
Sadāyōga: Sadābhōga: Sadātr̥pta: Sadāśiva: |
Sadāgati: Sadāsaukhya: Sadāvidya: Sadōdaya: ||10||
सुघोष: सुमुख: सौम्य: सुखद: सुहित: सुहृत् |
सुगुप्तो गुप्तिभृद् गोप्ता लोकाध्यक्षो दमीश्वर: ||११||
Sughōṣa: Sumukha: Saumya: Sukhada: Suhita: Suhr̥t |
Suguptō guptibhr̥d gōptā lōkādhyakṣō damīśvara: ||11||
 
ॐ ह्रीं श्री असंस्कृतादिशतम् अर्घ्यं निर्वपामीति स्वाहा ।७।
Ōṁ hrīṁ śrī asamskr̥tādiśatam arghyaṁ nirvapāmīti svāhā |7|

 
वृहद्बृहस्पतिर्वाग्मी वाचस्पतिरुदारधी: |
मनीषी धिषणो धीमान् शेमुषीशो गिरांपति: ||१||
Vr̥hadbr̥haspatirvāgmī vācaspatirudāradhī: |
Manīṣī dhiṣaṇō dhīmān śēmuṣīśō girāmpati: ||1||
नैकरूपो नयोत्तुंगो नैकात्मा नैकधर्मकृत् |
अविज्ञेयोऽप्रतर्क्यात्मा कृतज्ञ: कृतलक्षण: ||२||
Naikarūpō nayōttuṅgō naikātmā naikadharmakr̥t |
Avijñēyōapratarkyātmā kr̥tajña: Kr̥talakṣaṇa: ||2||
ज्ञानगर्भो दयागर्भो रत्नगर्भ: प्रभास्वर: |
पद्मगर्भो जगद्गर्भो हेमगर्भ: सुदर्शन: ||३||
Jñānagarbhō dayāgarbhō ratnagarbha: Prabhāsvara: |
Padmagarbhō jagadgarbhō hēmagarbha: Sudarśana: ||3||
लक्ष्मीवांस्त्रिदशाध्यक्षो दृढीयानिन र्इशिता |
मनोहरो मनोज्ञांगो धीरो गम्भीरशासन: ||४||
Lakṣmīvānstridaśādhyakṣō dr̥ḍhīyānina r’iśitā |
Manōharō manōjñāṅgō dhīrō gambhīraśāsana: ||4||
धर्मयूपो दयायागो धर्मनेमिर्मुनीश्वर: |
धर्मचक्रायुधो देव: कर्महा धर्मघोषण: ||५||
Dharmayūpō dayāyāgō dharmanēmirmunīśvara: |
Dharmacakrāyudhō dēva: Karmahā dharmaghōṣaṇa: ||5||
अमोघवागमोघाज्ञो निर्मलोऽमोघशासन: |
सुरूप: सुभगस्त्यागी समयज्ञ: समाहित: ||६||
Amōghavāgamōghājñō nirmalōamōghaśāsana: |
Surūpa: Subhagastyāgī samayajña: Samāhita: ||6||
सुस्थित: स्वास्थ्यभाक् स्वस्थो नीरजस्को निरुद्धव: |
अलेपो निष्कलंकात्मा वीतरागो गतस्पृह: ||७||
Susthita: Svāsthyabhāk svasthō nīrajaskō nirud’dhava: |
Alēpō niṣkalaṅkātmā vītarāgō gataspr̥ha: ||7||
वश्येन्द्रियो विमुक्तात्मा नि:सपत्नो जितेन्द्रिय: |
प्रशान्तोऽनन्तधामर्षि-र्मंगलं मलहानघ: ||८||
Vaśyēndriyō vimuktātmā ni:Sapatnō jitēndriya: |
Praśāntōanantadhāmarṣi-mamgalaṁ malahānagha: ||8||
अनीदृगुपमाभूतो दिष्टिर्दैवमगोचर: |
अमूर्त्तो मूर्तिमानेको नैको नानैकतत्त्वदृक् ||९||
Anīdr̥gupamābhūtō diṣṭirdaivamagōcara: |
Amūrttō mūrtimānēkō naiko nānaikatattvadr̥k ||9||
अध्यात्मगम्योगम्यात्मा योगविद्योगिवन्दित: |
सर्वत्रग: सदाभावी त्रिकालविषयार्थदृक् ||१०||
Adhyātmagamyōgamyātmā yōgavidyōgivandita: |
Sarvatraga: Sadābhāvī trikālaviṣayārthadr̥k ||10||
शंकर: शंवदो दान्तो दमी क्षान्तिपरायण: |
अधिप: परमानन्द: परात्मज्ञ: परात्पर: ||११||
Śaṅkara: Śanvadō dāntō damī kṣāntiparāyaṇa: |
Adhipa: Paramānanda: Parātmajña: Parātpara: ||11||
त्रिजगद्वल्लभोऽभ्यर्च्यस्त्रिजगन्मंगलोदय: |
त्रिजगत्पतिपूज्यांघ्रिस्त्रिलोकाग्रशिखामणि: ||१२||
Trijagadvallabhōabhyarcyastrijaganmaṅgalōdaya: |
Trijagatpatipūjyāṅghristrilōkāgraśikhāmaṇi: ||12||
 
ॐ ह्रीं श्री वृहदादिशतम् अर्घ्यं निर्वपामीति स्वाहा ।८।
Ōṁ hrīṁ śrī vr̥hadādiśatam arghyaṁ nirvapāmīti svāhā |8|

 
त्रिकालदर्शी लोकेशो लोकधाता दृढव्रत: |
सर्वलोकातिग: पूज्य: सर्वलोकैकसारथि: ||१||
Trikāladarśī lōkēśō lōkadhātā dr̥ḍhavrata: |
Sarvalōkātiga: Pūjya: Sarvalōkaikasārathi: ||1||
पुराण: पुरुष: पूर्व: कृतपूर्वांगविस्तर: |
आदिदेव: पुराणाद्य: पुरुदेवोऽधिदेवता ||2||
Purāṇa: Puruṣa: Pūrva: Kr̥tapūvārgavistara: |
Ādidēva: Purāṇādya: Purudēvōadhidēvatā ||2||
युगमुखो युगज्येष्ठो युगादिस्थितिदेशक: |
कल्याणवर्ण: कल्याण: कल्य: कल्याणलक्षण: ||3||
Yugamukhō yugajyēṣṭhō yugādisthitidēśaka: |
Kalyāṇavarṇa: Kalyāṇa: Kalya: Kalyāṇalakṣaṇa: ||3||
कल्याणप्रकृतिर्दीप्तकल्याणात्मा विकल्मष: |
विकलंक: कलातीत: कलिलघ्न: कलाधर: ||4||
Kalyāṇaprakr̥tirdīptakalyāṇātmā vikalmaṣa: |
Vikalaṅka: Kalātīta: Kalilaghna: Kalādhara: ||4||
देवदेवो जगन्नाथो जगद्बन्धुर्जगद्विभु: |
जगद्धितैषी लोकज्ञ: सर्वगो जगदग्रग: ||5||
Dēvadēvō jagannāthō jagadbandhurjagadvibhu: |
Jagad’dhitaiṣī lōkajña: Sarvagō jagadagraga: ||5||
चराचर-गुरुर्गोप्यो गूढात्मा गूढगोचर: |
सद्योजात: प्रकाशात्मा ज्वलज्ज्वलनसप्रभ: ||6||
Carācara-gururgōpyō gūḍhātmā gūḍhagōcara: |
Sadyōjāta: Prakāśātmā jvalajjvalanasaprabha: ||6||
आदित्यवर्णो भर्माभ: सुप्रभ: कनकप्रभ: |
सुवर्णवर्णो रुक्माभ: सूर्यकोटिसमप्रभ: ||7||
Ādityavarṇō bharmābha: Suprabha: Kanakaprabha: |
Suvarṇavarṇō rukmābha: Sūryakōṭisamaprabha: ||7||
तपनीयनिभस्तुंगो बालार्काभोऽनलप्रभ: |
सन्ध्याभ्रबभ्रुर्हेमाभस्तप्तचामीकरच्छवि: ||8||
Tapanīyanibhastuṅgō bālārkābhōanalaprabha: |
Sandhyābhrababhrur’hēmābhastaptacāmīkaracchavi: ||8||
निष्टप्तकनकच्छाय: कनत्काञ्चनसन्निभ: |
हिरण्यवर्ण: स्वर्णाभ: शातकुंभनिभप्रभ: ||9||
Niṣṭaptakanakacchāya: Kanatkāñcanasannibha: |
Hiraṇyavarṇa: Svarṇābha: Śātakumbhanibhaprabha: ||9||
द्युम्नाभो जातरूपाभस्तप्तजाम्बूनदद्युति: |
सुधौतकलधौतश्री: प्रदीप्तो हाटकद्युति: ||10||
Dyumnābhō jātarūpābhastaptajāmbūnadadyuti: |
Sudhautakaladhautaśrī: Pradīptō hāṭakadyuti: ||10||
शिष्टेष्ट: पुष्टिद: पुष्ट: स्पष्ट: स्पष्टाक्षर: क्षम: |
शत्रुघ्नोऽप्रतिघोऽमोघ: प्रशास्ता शासिता स्वभू: ||11||
Śiṣṭēṣṭa: Puṣṭida: Puṣṭa: Spaṣṭa: Spaṣṭākṣara: Kṣama: |
Śatrughnōapratighōamōgha: Praśāstā śāsitā svabhū: ||11||
शान्तिनिष्ठो मुनिज्येष्ठ: शिवताति: शिवप्रद: |
शान्तिद: शान्तिकृच्छान्ति: कान्तिमान्कामितप्रद: ||12||
Śāntiniṣṭhō munijyēṣṭha: Śivatāti: Śivaprada: |
Śāntida: Śāntikr̥cchānti: Kāntimānkāmitaprada: ||12||
श्रेयोनिधिरधिष्ठानमप्रतिष्ठ: प्रतिष्ठित: |
सुस्थिर: स्थावर: स्थाणु: प्रथीयान्प्रथित: पृथु: ||13||
Śrēyōnidhiradhiṣṭhānamapratiṣṭha: Pratiṣṭhita: |
Susthira: Sthāvara: Sthāṇu: Prathīyānprathita: Pr̥thu: ||13||
 
ॐ ह्रीं श्री त्रिकालदर्श्यादिशतम् अर्घ्यं निर्वपामीति स्वाहा ।९।
Ōṁ hrīṁ śrī trikāladarśyādiśatam arghyaṁ nirvapāmīti svāhā |9|

 
दिग्वासा वातरशनो निर्ग्रन्थेशो निरम्बर: |
निष्किञ्चनो निराशंसो ज्ञानचक्षुरमोमुह: ||१||
Digvāsā vātaraśanō nirgranthēśō nirambara: |
Niṣkiñcanō nirāśansō jñānacakṣuramōmuha: ||1||
तेजोराशिरनन्तौजा ज्ञानाब्धि: शीलसागर: |
तेजोमयोऽमितज्योतिर्ज्योतिमूर्तिस्तमोपह: ||२||
Tējōrāśiranantaujā jñānābdhi: Śīlasāgara: |
Tējōmayōamitajyōti jyōtirmūrtistamōpaha: ||2||
जगच्चूडामणिर्दीप्त: शंवान् विघ्नविनायक: |
कलिघ्न: कर्मशत्रुघ्नो लोकालोकप्रकाशक: ||३||
Jagaccūḍāmaṇirdīpta: Śamvān vighnavināyaka: |
Kalighna: Karmaśatrughnō lōkālōkaprakāśaka: ||3||
अनिद्रालुरतन्द्रालुर्जागरूक: प्रमामय: |
लक्ष्मीपति-र्जगज्ज्योति-र्धर्मराज: प्रजाहित: ||४||
Anidrāluratandrālurjāgarūka: Pramāmaya: |
Lakṣmīpati-rjagajjyōti-rdharmarāja: Prajāhita: ||4||
मुमुक्षुर्बन्ध-मोक्षज्ञो जिताक्षो जितमन्मथ: |
प्रशान्त-रसशैलूषो भव्यपेटकनायक: ||५||
Mumukṣurbandha-mōkṣajñō jitākṣō jitamanmatha: |
Praśānta-rasaśailūṣō bhavyapēṭakanāyaka: ||5||
मूलकर्त्ताऽखिल-ज्योतिर्मलघ्नो मूलकारणम् |
आप्तो वागीश्वर: श्रेयाञ्छ्रायसोक्तिर्निरुक्तवाक् ||६||
Mūlakarttāakhila-jyōtirmalaghnō mūlakāraṇam |
Āptō vāgīśvara: Śrēyāñchrāyasōktirniruktavāk ||6||
प्रवक्ता वचसामीशो मारजिद्विश्वभाववित् |
सुतनुस्तनुनिर्मुक्त: सुगतो हतदुर्नय: ||७||
Pravaktā vacasāmīśō mārajidviśvabhāvavit |
Sutanustanunirmukta: Sugatō hatadurnaya: ||7||
श्रीश: श्रीश्रितपादाब्जो वीतभीरभयंकर: |
उत्सन्नदोषो निर्विघ्नो निश्चलो लोकवत्सल: ||८||
Śrīśa: Śrīśritapādābjō vītabhīra-bhayaṅkara: |
Utsannadōṣō nirvighnō niścalō lōkavatsala: ||8||
लोकोत्तरो लोकपतिर्लोकचक्षुरपारधी: |
धीरधीर्बुद्धसन्मार्ग: शुद्ध: सूनृत-पूतवाक् ||९||
Lōkōttarō lōkapatirlōkacakṣurapāradhī: |
Dhīradhīrbud’dhasanmārga: Śud’dha: Sūnr̥ta-pūtavāk ||9||
प्रज्ञापारमित: प्राज्ञो यतिर्नियमितेन्द्रिय: |
भदन्तो भद्रकृत्भद्र: कल्पवृक्षो वरप्रद: ||१०||
Prajñāpāramita: Prājñō yatirniyamitēndriya: |
Bhadantō bhadrakr̥t-bhadra: Kalpavr̥kṣō varaprada: ||10||
समुन्मूलितकर्मारि: कर्मकाष्ठा: शुशुक्षणि: |
कर्मण्य: कर्मठ: प्रांशुर्हेयादेयविचक्षण: ||११||
Samunmūlitakarmāri: Karmakāṣṭhā: Śuśukṣaṇi: |
Karmaṇya: Karmaṭha: Prānśur’hēyādēyavicakṣaṇa: ||11||
अनन्त-शक्तिरच्छेद्यस्त्रिपुरारि-स्त्रिलोचन: |
त्रिनेत्रस्त्र्यम्बकस्त्र्यक्ष: केवलज्ञान-वीक्षण: ||१२||
Ananta-śaktiracchēdyastripurāri-strilōcana: |
Trinētrastryambakastryakṣa: Kēvalajñāna-vīkṣaṇa: ||12||
समन्तभद्र: शान्तारिर्धर्माचार्यो दयानिधि: |
सूक्ष्मदर्शी जितानंग: कृपालुर्धर्मदेशक: ||१३||
Samantabhadra: Śāntārirdhamācāryō dayānidhi: |
Sūkṣmadarśī jitānaṅga: Kr̥pāludharmadēśaka: ||13||
शुभंयु: सुखसाद्भूत: पुण्यराशिरनामय: |
धर्मपालो जगत्पालो धर्मसाम्राज्यनायक: ||१४||
Śubhamyu: Sukhasādbhūta: Puṇyarāśiranāmaya: |
Dharmapālō jagatpālō dharmasāmrājyanāyaka: ||14||
 
ॐ ह्रीं श्री दिग्वासाद्यष्टोत्तरशतम् अर्घ्यं निर्वपामीति स्वाहा ।१०।
Ōṁ hrīṁ śrī digvāsādyaṣṭōttaraśatam arghyaṁ nirvapāmīti svāhā |10|

 
धाम्नांपते तवामूनि नामान्यागम-कोविदै: |
समुच्चितान्यनुध्यायन्पुमान् पूतस्मृतिर्भवेत् ||१||
Dhāmnāṁpatē tavāmūni nāmān’yāgama-kōvidai: |
Samuccitā-n’yanudhyāyanpumān pūtasmr̥tirbhavēt ||1||
गोचरोऽपि गिरामासां त्वमवाग्गोचरो मत: |
स्तोता तथाप्यसंदिग्धं त्वत्तोऽभीष्टफलं लभेत् ||२||
Gōcarōapi girāmāsāṁ tvamavāggōcarō mata: |
Stōtā tathāpyasandigdhaṁ tvattōabhīṣṭaphalaṁ labhēt ||2||
त्वमतोऽसि जगद्बन्धुस्त्वमतोऽसि जगद्भिषक् |
त्वमतोऽसि जगद्धाता त्वमतोऽसि जगद्धित: ||३||
Tvamatōasi jagadbandhustvamatōasi jagadbhiṣak |
Tvamatōasi jagad’dhātā tvamatōasi jagad’dhita: ||3||
त्वमेकं जगतां ज्योतिस्त्वं द्विरूपोपयोगभाक् |
त्वं त्रिरूपैकमुक्त्यंग: स्वोत्थानन्तचतुष्टय: ||४||
Tvamēkaṁ jagatāṁ jyōtistvaṁ dvirūpōpayōgabhāk |
Tvaṁ trirūpaikamuktyaṅga: Svōt’thānantacatuṣṭaya: ||4||
त्वं पंचब्रह्मतत्त्वात्मा पंचकल्याणनायक: |
षड्भेदभावतत्त्वज्ञस्त्वं सप्तनयसंग्रह: ||५||
Tvaṁ pan̄cabrahmatattvātmā pan̄cakalyāṇanāyaka: |
Ṣaḍbhēdabhāvatattvajñastvaṁ saptanayasaṅgraha: ||5||
दिव्याष्टगुणमूर्तिस्त्वं नवकेवललब्धिक: |
दशावतार-निर्धार्यो मां पाहि परमेश्वर ||६||
Divyāṣṭaguṇamūrtistvaṁ navakēvalalabdhika: |
Daśāvatāra-nirdhāryō māṁ pāhi paramēśvara ||6||
युष्मन्नामावलीदृब्ध विलसत्स्तोत्रमालया |
भवन्तं परिवस्याम: प्रसीदानुगृहाण न: ||७||
Yuṣmannāmā-valīdr̥bdha vilasatstōtramālayā |
Bhavantaṁ parivasyāma: Prasīdānugr̥hāṇa na: ||7||
इदं स्तोत्रमनुस्मृत्य पूतो भवति भाक्तिक: |
य: संपाठं पठत्येनं स स्यात्कल्याण-भाजनम् ||८||
Idaṁ stōtramanusmr̥tya pūtō bhavati bhāktika: |
Ya: Sampāṭhaṁ paṭhatyēnaṁ sa syātkalyāṇa-bhājanam ||8||
तत: सदेदं पुण्यार्थी पुमान्पठतु पुण्यधी: |
पौरुहूतीं श्रियं प्राप्तुं परमामभिलाषुक: ||९||
Tata: Sadēdaṁ puṇyārthī pumānpaṭhatu puṇyadhī: |
Pauruhūtīṁ śriyaṁ prāptuṁ paramāmabhilāṣuka: ||9||
स्तुत्वेति मघवा देवं चराचरजगद्गुरुम् |
ततस्तीर्थ-विहारस्य व्यद्यात्प्रस्तावनामिमम् ||१०||
Stutvēti maghavā dēvaṁ carācarajagadgurum |
Tatastīrtha-vihārasya vyadyātprastāvanāmimam ||10||
स्तुति: पुण्यगुणोत्कीर्ति: स्तोता भव्य: प्रसन्नधी: |
निष्ठितार्थो भवांस्तुत्य: फलं नैश्रेयसं सुखम् ||११||
Stuti: Puṇyaguṇōtkīrti: Stōtā bhavya: Prasannadhī: |
Niṣṭhitārthō bhavānstutya: Phalaṁ naiśrēyasaṁ sukham ||11||
य: स्तुत्यो जगतां त्रयस्य न पुन: स्तोता स्वयं कस्यचित् |
ध्येयो योगिजनस्य यश्च नितरां ध्याता स्वयं कस्यचित् ||
यो नंतृन् नयते नमस्कृतिमलं नन्तव्यपक्षेक्षण: |
स श्रीमान् जगतां त्रयस्य च गुरुर्देव: पुरु: पावन: ||१२||
Ya: Stutyō jagatāṁ trayasya na puna: Stōtā svayaṁ kasyacit |
Dhyēyō yōgijanasya yaśca nitarāṁ dhyātā svayaṁ kasyacit ||
Yō nantr̥n nayatē namaskr̥timalaṁ nantavyapakṣēkṣaṇa: |
Sa śrīmān jagatāṁ trayasya ca gururdēva: Puru: Pāvana: ||12||
तं देवं त्रिदशाधिपार्चितपदं घाति-क्षयानन्तरम् |
प्रोत्थानन्तचतुष्टयं जिनमिमं भव्याब्जिनीनामिन: |
मानस्तम्भ-विलोकनानतजगन्मान्यं त्रिलोकीपतिम् |
प्राप्ताचिन्त्यबहिर्विभूतिमनघं भक्त्या प्रवंदामहे ||१३||
Taṁ dēvaṁ tridaśādhipārcitapadaṁ ghāti-kṣayānantaram |
Prōt’thānantacatuṣṭayaṁ jinamimaṁ bhavyābjinīnāmina: |
Mānastambhavilōkanānatajaganmān’yaṁ trilōkīpatim |
Prāptācintyabahirvibhūtimanaghaṁ bhaktyā pravandāmahē ||13||
 
।। इति श्री जिनसेनाचार्यविरचितं जिनऽष्टोत्तर-सहस्रनाम-स्तोत्रं सम्पूर्णार्घ्यं निर्वपामीति स्वाहा ।
|| Iti śrī jinasēnācāryaviracitaṁ jinaaṣṭōttara-sahasranāma-stōtraṁ sampūrṇārghyam nirvapāmīti svāhā |

 
। पुष्पांजलिं क्षिपामि ।।
.. Puṣpān̄jaliṁ kṣipāmi..

* * * A * * *