श्री श्रेयांसनाथ-जिन पूजा Shri Shreyansnaath Jin Pooja

श्री श्रेयांसनाथ-जिन पूजा Srī Srēyānsanātha-Jina Pūjā


 
pdf Audio pdf PDF
 
(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(छन्द रूपमाला तथा गीता)
(chanda rūpamālā tathā gītā)
विमल-नृप विमला सुअन, श्रेयांसनाथ-जिनंद |
सिंहपुर जन्मे सकल हरि, पूजि धरि आनंद ||
भव-बंध ध्वंसनि-हेत लखि, मैं शरन आयो येव |
थापूं चरन-जुग उर-कमल में, जजन-कारन देव |१|

ॐ ह्रीं श्री श्रेयांसनाथजिनेन्द्र! अत्र अवतरत अवतरत संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्री श्रेयांसनाथजिनेन्द्र! अत्र तिष्ठत तिष्ठत ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्री श्रेयांसनाथजिनेन्द्र! अत्र मम सन्निहितो भवत भवत वषट्! सन्निधिकरणम्)

Vimala-nr̥pa vimalā su’ana, śrēyānsanātha-jinanda |
Sinhapura janmē sakala hari, pūji dhari ānanda ||
Bhava-bandha dhvansani-hēta lakhi, maiṁ śarana āyō yēva |
Thāpuṁ carana-juga ura-kamala mēṁ, jajana-kārana dēva |1|

Ōṁ hrīṁ śrī śrēyānsanāthajinēndra! Atra avatarata avatarata sanvauṣaṭ! (āhvānanam)
Ōṁ hrīṁ śrī śrēyānsanāthajinēndra! Atra tiṣṭhata tiṣṭhata ṭha: tha:! (Sthāpanam)
Ōṁ hrīṁ śrī śrēyānsanāthajinēndra! Atra mama sannihitō bhavata bhavata vaṣaṭ! (sannidhikaraṇam)

(छन्द गीता तथा हरिगीता-मात्रा २८)
(Chanda gītā tathā harigītā-mātrā 28)
कलधौत-वरन उतंग हिमगिरि पदम-द्रह तें आवर्इ |
सुर-सरित प्रासुक-उदक सों भरि-भृंग धार चढ़ावर्इ ||
श्रेयांसनाथ-जिनंद त्रिभुवन-वंद्य आनंद-कंद हैं |
दु:ख-दंद-फंद निकंद पूरनचंद जोति-अमंद हैं ||

ॐ ह्रीं श्री श्रेयांसनाथजिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Kaladhauta-varana utaṅga himagiri padama-draha teṁ āvai |
Sura-sarita prāsuka-udaka sōṁ bhari-bhr̥ṅga dhāra caṛhāvai ||
Śrēyānsanātha-jinanda tribhuvana-vandya ānanda-kanda haiṁ |
Du:Kha-danda-phanda nikanda pūranacanda jōti-amanda haiṁ ||

Ōṁ hrīṁ śrī śrēyānsanāthajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|

गोशीर वर करपूर कुंकुम नीर-संग घसूं सही |
भवताप भंजन हेत भवदधि सेत चरन जजूँ सही ||
श्रेयांसनाथ-जिनंद त्रिभुवन-वंद्य आनंद-कंद हैं |
दु:ख-दंद-फंद निकंद पूरनचंद जोति-अमंद हैं ||

ॐ ह्रीं श्री श्रेयांसनाथजिनेन्द्राय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Gōśīra vara karapūra kuṅkuma nīra-saṅga ghasuṁ sahī |
Bhavatāpa bhan̄jana hēta bhavadadhi sēta carana jajuṁ sahī ||
Śrēyānsanātha-jinanda tribhuvana-vandya ānanda-kanda haiṁ |
Du:Kha-danda-phanda nikanda pūranacanda jōti-amanda haiṁ ||

Ōṁ hrīṁ śrī śrēyānsanāthajinēndrāya sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|

सित शालि शशि-दुति शुक्ति-सुन्दर-मुक्त की उनहार हैं|
भरि थार पुंज धरंत पदतर अखयपद करतार हैं ||
श्रेयांसनाथ-जिनंद त्रिभुवन-वंद्य आनंद-कंद हैं |
दु:ख-दंद-फंद निकंद पूरनचंद जोति-अमंद हैं ||

ॐ ह्रीं श्री श्रेयांसनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Sita śāli śaśi-duti śukti-sundara-mukta kī unahāra haiṁ.
Bhari thāra pun̄ja dharanta padatara akhayapada karatāra haiṁ ||
Śrēyānsanātha-jinanda tribhuvana-vandya ānanda-kanda haiṁ |
Du:Kha-danda-phanda nikanda pūranacanda jōti-amanda haiṁ ||

Ōṁ hrīṁ śrī śrēyānsanāthajinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|

सद सुमन सुमन-समान पावन, मलय तें मधु झंकरें |
पद-कमलतर धर तें तुरित सो मदन को मद खंकरें ||
श्रेयांसनाथ-जिनंद त्रिभुवन-वंद्य आनंद-कंद हैं |
दु:ख-दंद-फंद निकंद पूरनचंद जोति-अमंद हैं ||

ॐ ह्रीं श्री श्रेयांसनाथजिनेन्द्राय कामबाण- विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Sada sumana sumana-samāna pāvana, Malaya teṁ madhu jhaṅkarēṁ |
Pada-kamalatara dhara teṁ turita sō madana kō mada khaṅkarēṁ ||
Śrēyānsanātha-jinanda tribhuvana-vandya ānanda-kanda haiṁ |
Du:Kha-danda-phanda nikanda pūranacanda jōti-amanda haiṁ ||

Ōṁ hrīṁ śrī śrēyānsanāthajinēndrāya kāmabāṇa- vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|

यह परम मोदक आदि सरस सँवारि सुन्दर चरु लियो |
तुव वेदनी मदहरन लखि, चरचूं चरन शुचि कर हियो ||
श्रेयांसनाथ-जिनंद त्रिभुवन-वंद्य आनंद-कंद हैं |
दु:ख-दंद-फंद निकंद पूरनचंद जोति-अमंद हैं ||

ॐ ह्रीं श्री श्रेयांसनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Yaha parama mōdaka ādi sarasa sam̐vāri sundara caru liyō |
Tuva vēdanī madaharana lakhi, caracūṁ carana śuci kara hiyō ||
Śrēyānsanātha-jinanda tribhuvana-vandya ānanda-kanda haiṁ |
Du:Kha-danda-phanda nikanda pūranacanda jōti-amanda haiṁ ||

Ōṁ hrīṁ śrī śrēyānsanāthajinēndrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|

संशय-विमोह-विभरम तम-भंजन दिनंद-समान हो |
ता तें चरन-ढिंग दीप जोऊँ देहु अविचल-ज्ञान हो ||
श्रेयांसनाथ-जिनंद त्रिभुवन-वंद्य आनंद-कंद हैं |
दु:ख-दंद-फंद निकंद पूरनचंद जोति-अमंद हैं ||

ॐ ह्रीं श्री श्रेयांसनाथजिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Sanśaya-vimōha-vibharama tama-bhan̄jana dinanda-samāna hō |
Tā teṁ carana-ḍhiṅga dīpa jō’ūm̐ dēhu avicala-jñāna hō ||
Śrēyānsanātha-jinanda tribhuvana-vandya ānanda-kanda haiṁ |
Du:Kha-danda-phanda nikanda pūranacanda jōti-amanda haiṁ ||

Ōṁ hrīṁ śrī śrēyānsanāthajinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|

वर अगर तगर कपूर चूर सुगन्ध-भूर बनाइया |
दहि अमर-जिहवाविषै चरन-ढिंग करम-भरम जराइया ||
श्रेयांसनाथ-जिनंद त्रिभुवन-वंद्य आनंद-कंद हैं |
दु:ख-दंद-फंद निकंद पूरनचंद जोति-अमंद हैं ||

ॐ ह्रीं श्री श्रेयांसनाथजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Vara agara tagara kapūra cūra sugandha-bhūra banā’iyā |
Dahi amara-jihavāviṣai carana-ḍhiṅga karama-bharama jarā’iyā ||
Śrēyānsanātha-jinanda tribhuvana-vandya ānanda-kanda haiṁ |
Du:Kha-danda-phanda nikanda pūranacanda jōti-amanda haiṁ ||

Ōṁ hrīṁ śrī śrēyānsanāthajinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|

सुरलोक अरु नरलोक के फल पक्व-मधुर सुहावने |
ले भगति-सहित जजूं चरन शिव परम-पावन पावने ||
श्रेयांसनाथ-जिनंद त्रिभुवन-वंद्य आनंद-कंद हैं |
दु:ख-दंद-फंद निकंद पूरनचंद जोति-अमंद हैं ||

ॐ ह्रीं श्री श्रेयांसनाथजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Suralōka aru naralōka kē phala pakva-madhura suhāvanē |
Lē bhagati-sahita jajuṁ carana śiva parama-pāvana pāvanē ||
Śrēyānsanātha-jinanda tribhuvana-vandya ānanda-kanda haiṁ |
Du:Kha-danda-phanda nikanda pūranacanda jōti-amanda haiṁ ||

Ōṁ hrīṁ śrī śrēyānsanāthajinēndrāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|

जल-मलय तंदुल सुमन-चरु अरु दीप धूप फलावली |
करि अरघ चरचूं चरन-जुग प्रभु मोहि तार उतावली ||
श्रेयांसनाथ-जिनंद त्रिभुवन-वंद्य आनंद-कंद हैं |
दु:ख-दंद-फंद निकंद पूरनचंद जोति-अमंद हैं ||

ॐ ह्रीं श्री श्रेयांसनाथजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Jala-malaya tandula sumana-caru aru dīpa dhūpa phalāvalī |
Kari aragha caracūṁ carana-juga prabhu mōhi tāra utāvalī ||
Śrēyānsanātha-jinanda tribhuvana-vandya ānanda-kanda haiṁ |
Du:Kha-danda-phanda nikanda pūranacanda jōti-amanda haiṁ ||

Ōṁ hrīṁ śrī śrēyānsanāthajinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|
 
पंचकल्याणक-अर्घ्यावली (छन्द आर्या)
Pan̄cakalyāṇaka-Arghyāvalī (chanda āryā)

 
पुष्पोत्तर तजि आये, विमला-उर जेठ-कृष्ण-छट्टम को |
सुर-नर मंगल गाये, पूजूं मैं नासि कर्म-काठन को ||

ॐ ह्रीं ज्येष्ठकृष्ण-षष्ठ्यां गर्भमंगल-मंडिताय श्री श्रेयांसनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।१।
Puṣpōttara taji āyē, vimalā-ura jēṭha-kr̥ṣṇa-chaṭṭama kō |
Sura-nara maṅgala gāyē, pūjauṁ maiṁ nāsi karma-kāṭhaiṁ kōṁ ||

Ōṁ hrīṁ jyēṣṭhakr̥ṣṇa-ṣaṣṭhyāṁ garbhamaṅgala-maṇḍitāya śrī śrēyānsanāthajinēndrāya arghyaṁ nirvapāmīti svāhā |1|
 
जनमे फागुन-कारी-एकादशि तीन-ग्यान-दृगधारी |
इक्ष्वाकु-वंशतारी, मैं पूजूं घोर-विघ्न-दु:ख टारी ||

ॐ ह्रीं फाल्गुनकृष्णैकादश्यां जन्ममंगल-मंडिताय श्री श्रेयांसनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।२।
Janamē phāguna-kārī-ēkādaśi tīna-gyāna-dr̥gadhārī |
Ikṣvāku-vanśatārī, maiṁ pūjuṁ ghōra-vighna-du:Kha ṭārī ||

Ōṁ hrīṁ phālgunakr̥ṣṇaikādaśyāṁ janmamaṅgala-maṇḍitāya śrī śrēyānsanāthajinēndrāya arghyaṁ nirvapāmīti svāhā |2|
 
भव-तन-भोग असारा, लख त्याग्यो धीर शुद्ध तप धारा ||
फागुन-वदि-इग्यारा, मैं पूजूं पाद अष्ट-परकारा ||

ॐ ह्रीं फाल्गुनकृष्णैकादश्यां दीक्षामंगल-मंडिताय श्री श्रेयांसनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।३।
Bhava-tana-bhōga asārā, lakha tyāgyō dhīra śud’dha tapa dhārā ||
Phāguna-vadi-igyārā, maiṁ pūjuṁ pāda aṣṭa-parakārā ||

Ōṁ hrīṁ phālgunakr̥ṣṇaikādaśyāṁ dīkṣāmaṅgala-maṇḍitāya śrī śrēyānsanāthajinēndrāya arghyaṁ nirvapāmīti svāhā |3|
 
केवलज्ञान सु जानन, माघ-वदी-पूर्णतित्थ को देवा |
चतुरानन भव-भानन, वंदूं ध्याऊँ करूं सु पद-सेवा ||

ॐ ह्रीं माघकृष्णामावस्यायां केवलज्ञान-मंडिताय श्री श्रेयांसनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।४।
Kēvalajñāna su jānana, māgha-vadī-pūrṇatit’tha kō dēvā |
Caturānana bhava-bhānana, vanduṁ dhyāvuṁ karuṁ su pada-sēvā ||

Ōṁ hrīṁ māghakr̥ṣṇāmāvasyāyāṁ kēvalajñāna-maṇḍitāya śrī śrēyānsanāthajinēndrāya arghyaṁ nirvapāmīti svāhā |4|
 
गिरि-समेद तें पायो, शिव-थल तिथि-पूर्णमासि-सावन को |
कुलिशायुध गुन-गायो, मैं पूजूं आप-निकट आवन को ||

ॐ ह्रीं श्रावणशुक्ल-पूर्णिमायां मोक्षमंगल-मंडिताय श्री श्रेयांसनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।५।
Giri-samēdataiṁ pāyō, śiva-thala tithi-pūrṇamāsi-sāvana kō |
Kuliśāyudha guna-gāyō, maiṁ pūjuṁ āpa-nikaṭa āvana kō ||

Ōṁ hrīṁ śrāvaṇaśukla-pūrṇimāyāṁ mōkṣamaṅgala-maṇḍitāya śrī śrēyānsanāthajinēndrāya arghyaṁ nirvapāmīti svāhā |5|
 
जयमाला
Jayamālā

 
(छन्द लोलतरंग-वर्ण ११)
(chanda lōlataraṅga-varṇa 11)
शोभित तुंग शरीर सु जानो, चाप असी शुभ-लक्षन मानो |
कंचनवर्ण अनूपम सोहे, देखत रूप सुरासुर मोहे |१|

Sōbhita tuṅga śarīra su jānō, cāpa asī śubha-lakṣana mānō |
Kan̄canavarṇa anūpama sōhe, dēkhata rūpa surāsura mōhe |1|

 
(छन्द पद्धड़ी-मात्रा १५)
(Chanda pad’dhaṛī-mātrā 15)
जय-जय श्रेयांस जिन गुणगरिष्ठ, तुम पद-जुग दायक इष्ट-मिष्ट |
जय शिष्ट-शिरोमणि जगत्पाल, जय भवि-सरोजगन प्रात:काल |२|

Jaya-jaya śrēyānsa jina guṇagariṣṭha, tuma pada-juga dāyaka iṣṭa-miṣṭa |
Jaya śiṣṭa-śirōmaṇi jagatpāla, jaya bhavi-sarōjagana prāta:Kāla |2|

 
जय पंचमहाव्रत-गजसवार, ले त्यागभाव दल-बल सु लार |
जय धीरज को दलपति बनाय, सत्ता-छितिमहँ रन को मचाय |३|

Jaya pan̄camahāvrata-gajasavāra, le tyāgabhāva dala-bala su lāra |
Jaya dhīraja kō dalapati banāya, sattā-chitimaham̐ rana kō macāya |3|
 
धरि रतन-तीन तिहुँ-शक्ति हाथ, दश-धरम कवच तप-टोप माथ |
जय शुकलध्यान कर खड्ग धार, ललकारे आठों अरि प्रचार |४|
Dhari ratana-tīna tihum̐-śakti hātha, daśa-dharama kavaca tapa-ṭōpa mātha |
Jaya śukaladhyāna kara khaḍga dhāra, lalakārē āṭhōṁ ari pracāra |4|
 
ता में सबको पति मोह-चंड, ता को तत-छिन करि सहस-खंड |
फिर ज्ञान-दरस प्रत्यूह हान, निजगुन-गढ़ लीनो अचल-थान |५|
Tā mēṁ sabakō pati mōha-caṇḍa, tā kō tata-china kari sahasa-khaṇḍa |
Phira jñāna-darasa pratyūha hāna, nijaguna-gaṛha līnō acala-thāna |5|
 
शुचि ज्ञान दरस सुख वीर्य सार, हुर्इ समवसरण रचना अपार |
तित भाषे तत्त्व अनेक धार, जा को सुनि भव्य हिये विचार |६|
Śuci jñāna darasa sukha vīrya sāra, hui samavasaraṇa racanā apāra |
Tita bhāṣē tattva anēka dhāra, jā kō suni bhavya hiyē vicāra |6|
 
निजरूप लह्यो आनंदकार, भ्रम दूर करन को अति-उदार |
पुनि नय-प्रमान-निच्छेप सार, दरसायो करि संशय-प्रहार |७|
Nijarūpa lahyō ānandakāra, bhrama dūra karana kō ati-udāra |
Puni naya-pramāna-nicchēpa sāra, darasāyō kari sanśaya-prahāra |7|
 
ता में प्रमान जुग-भेद एव, परतच्छ-परोछ रजे स्वमेव |
ता में प्रतच्छ के भेद दोय, पहिलो है संविवहार सोय |८|
Tā mēṁ pramāna juga-bhēda ēva, parataccha-parōcha raje svamēva |
Tā mēṁ prataccha kē bhēda dōya, pahilō hai sanvivahāra sōya |8|
 
ता के जुग-भेद विराजमान, मति-श्रुति सोहें सुन्दर महान |
है परमारथ दुतियो प्रतच्छ, हैं भेद-जुगम ता माँहिं दच्छ |९|
Tā kē juga-bhēda virājamāna, mati-śruti sōhēṁ sundara mahān |
Hai paramāratha dutiyō prataccha, haiṁ bhēda-jugama tā mām̐hiṁ dacha |9|
 
इक एकदेश इक सर्वदेश, इकदेश उभै-विधि-सहित वेश |
वर अवधि सु मनपरजय विचार, है सकलदेश केवल अपार |१०|
Ika ēkadēśa ika sarvadēśa, ikadēśa ubhai-vidhi-sahita vēśa |
Vara avadhi su manaparajaya vicāra, hai sakaladēśa kēvala apāra |10|
 
चर-अचर लखत जुगपत-प्रतच्छ, निरद्वंद रहित-परपंच पच्छ |
पुनि है परोच्छ-महँ पंच-भेद, समिरति अरु प्रतिभिज्ञान वेद |११|
Cara-acara lakhata jugapata-prataccha, niradvanda rahita-parapan̄ca paccha |
Puni hai parōccha-maham̐ pan̄ca-bhēda, samirati aru pratibhijñāna vēda |11|
 
पुनि तरक और अनुमान मान, आगम-जुत पन अब नय बखान |
नैगम संग्रह व्यौहार गूढ़, ऋजुसूत्र शब्द अरु समभिरूढ़ |१२|
Puni taraka aura anumāna māna, āgama-juta pana aba naya bakhāna |
Naigama saṅgraha vyauhāra gūṛha, r̥jusūtra śabda aru samabhirūṛha |12|
 
पुनि एवंभूत सु सप्त एम, नय कहे जिनेसुर गुन जु तेम |
पुनि दरब क्षेत्र अर काल भाव, निच्छेप चार-विधि इमि जनाव |१३|
Puni ēvambhūta su sapta ēma, naya kahē jinēsura guna ju tēma |
Puni daraba kṣētra ara kāla bhāva, nicchēpa cāra-vidhi imi janāva |13|
 
इनको समस्त भाष्यो विशेष, जा समुझत भ्रम नहिं रहत लेश |
निज-ज्ञानहेत ये मूलमंत्र, तुम भाषे श्री जिनवर सु तंत्र |१४|
Inakō samasta bhāṣyo viśēṣa, jā samujhata bhrama nahiṁ rahata lēśa |
Nija-jñānahēta yē mūlamantra, tuma bhāṣē śrī jinavara su tantra |14|
 
इत्यादि तत्त्व-उपदेश देय, हनि शेष-करम निरवान लेय |
गिरवान जजत वसु-दरब र्इस, ‘वृन्दावन’ नित-प्रति नमत शीश |१५|
Ityādi tattva-upadēśa dēya, hani śēṣa-karama niravāna lēya |
Giravāna jajata vasu-daraba r’isa, ‘vr̥ndāvana’ nita-prati namata śīśa |15|

 
(घत्ता छन्द)
(Ghattā chanda)
श्रेयांस महेशा, सुगुन जिनेशा, वज्रधरेशा ध्यावतु हैं |
हम निश-दिन वंदें, पाप-निकंदें, ज्यों सहजानंद पावतु हैं ||

Srēyānsa mahēśā, suguna jinēśā, vajradharēśā dhyāvatu haiṁ |
Hama niśa-dina vandeṁ, pāpa-nikandeṁ, jyoṁ sahajānanda pāvatu haiṁ ||

ॐ ह्रीं श्रीश्रेयांसनाथजिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा ।।
Ōṁ hrīṁ śrīśrēyānsanāthajinēndrāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā ||

 (सोरठा छन्द)
(Sōraṭhā chanda)
जो पूजें मनलाय श्रेयनाथ पद-पद्म को |
पावें इष्ट अघाय, अनुक्रम-सों शिवतिय वरें ||

Jō pūjeṁ manalāya śrēyanātha pada-padma kō |
Pāvēṁ iṣṭa aghāya, anukrama-soṁ śivatiya vareṁ ||
 
।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

* * * A * * *