भूपाल चतुर्विंशतिका (हिन्दी) Bhupal Chaturvinshatika (Hindi)

भूपाल चतुर्विंशतिका (हिन्दी)Bhūpāla Chaturvinśatikā (Hindī)

कविश्री भूधरदास
Kaviśrī Bhūdharadāsa


 
pdf Audio pdf PDF
 
मूल संस्कृत-काव्य कवि भूपाल की रचना है। इसमें अलंकार की अनुपम-छटा छिटक रही है। भूपाल 11-12वीं शताब्दी के उच्चकोटि के कवि हैं। उनका अधिक परिचय प्राप्त नहीं है। इस हिंदी अनुवाद का उपकार कविश्री भूधरदास द्वारा हुआ है |
Mool sanskr̥ta-kāvya kavi bhūpāla kī racanā hai. Isamēṁ alaṅkāra kī anupama-chaṭā chiṭaka rahī hai. Bhūpāla 11-12vīṁ śatābdī kē uccakōṭi kē kavi haiṁ. Unakā adhika paricaya prāpta nahīṁ hai | is hindi anuvaad ka upakaara Kaviśrī Bhūdharadāsa dwara hua hai.
(दोहा)
(Dōhā)
सकल सुरासुर-पूज्य नित, सकलसिद्धि-दातार |
जिन-पद वंदूँ जोर कर, अशरन-जन-आधार ||

Sakala surāsura-pūjya nita, sakalasid’dhi-dātāra |
Jina-pada vandūm̐ jōra kara, aśarana-jana-ādhāra ||

 
(चौपार्इ)
(Caupā’i)
श्री सुख-वास-मही कुलधाम, कीरति-हर्षण-थल अभिराम |
सरसुति के रतिमहल महान्, जय-जुवती को खेलन-थान ||
अरुण वरण वाँछित वरदाय, जगत्-पूज्य ऐसे जिन पाय |
दर्शन प्राप्त करे जो कोय, सब शिवनाथ सो जन होय ||१||

Srī sukha-vāsa-mahī kuladhāma, kīrati-harṣaṇa-thala abhirāma |
Sarasuti kē ratimahala mahān, jaya-juvatī kō khēlana-thāna ||
Aruṇa varaṇa vām̐chita varadāya, jagat-pūjya aisē jina pāya |
Darśana prāpta kare jō kōya, saba śivanātha sō jana hōya ||1||

 
निर्विकार तुम सोम शरीर, श्रवण सुखद वाणी गभ्भीर |
तुम आचरण जगत् में सार, सब जीवन को है हितकार ||
महानिंद भव मारु देश, तहाँ तुंग तरु तुम परमेश |
सघन-छाँहि-मंडित छवि देत, तुम पंडित सेवें सुख-हेत ||२||
Nirvikāra tuma sōma śarīra, śravaṇa sukhada vāṇī gabhbhīra |
Tuma ācaraṇa jagat mēṁ sāra, saba jīvana kō hai hitakāra ||
Mahāninda bhava māru dēśa, tahām̐ tuṅga taru tuma paramēśa |
Saghana-chām̐hi-maṇḍita chavi dēta, tuma paṇḍita sēveṁ sukha-hēta ||2||
 
गर्भकूपतें निकस्यो आज, अब लोचन उघरे जिनराज |
मेरो जन्म सफल भयो अबै, शिवकारण तुम देखे जबै ||
जग-जन-नैन-कमल-वनखंड, विकसावन शशि शोक विहंड |
आनंदकरन प्रभा तुम तणी, सोर्इ अमी झरन चाँदणी ||३||
Garbhakūpateṁ nikasyo āja, aba lōcana ugharē jinarāja |
Mērō janma saphala bhayō abai, śivakāraṇa tuma dēkhē jabai ||
Jaga-jana-naina-kamala-vanakhaṇḍa, vikasāvana śaśi śōka vihaṇḍa |
Ānandakarana prabhā tuma taṇī, sō’i amī jharana cām̐daṇī ||3||
 
सब सुरेन्द्र शेखर शुभ रैन, तुम आसन तट माणक ऐन |
दोऊँ दुति मिल झलकें जोर, मानों दीपमाल दुहँ ओर ||
यह संपति अरु यह अनचाह, कहाँ सर्वज्ञानी शिवनाह |
ता तें प्रभुता है जगमाँहिं, सही असम है संशय नाहिं ||४||
Saba surēndra śēkhara śubha raina, tuma āsana taṭa māṇaka aina |
Dō’ūm̐ duti mila jhalakeṁ jōra, mānōṁ dīpamāla duham̐ ōra ||
Yaha sampati aru yaha anacāha, kahām̐ sarvajñānī śivanāha |
Tā teṁ prabhutā hai jagamām̐hiṁ, sahī asama hai sanśaya nāhiṁ ||4||
 
सुरपति आन अखंडित बहै, तृण जिमि राज तज्यो तुम वहै |
जिन छिन में जगमहिमा दली, जीत्यो मोहशत्रु महाबली ||
लोकालोक अनंत अशेख, कीनो अंत ज्ञानसों देख |
प्रभु-प्रभाव यह अद्भुत सबै, अवर देव में भूल न फबै ||५||
Surapati āna akhaṇḍita bahai, tr̥ṇa jiṁi rāja tajyō tuma vahai |
Jina china mēṁ jagamahimā dalī, jītyō mōhaśatru mahābalī ||
Lōkālōka ananta aśēkha, kīnō anta jñānasōṁ dēkha |
Prabhu-prabhāva yaha adbhuta sabai, avara dēva mēṁ bhūla na phabai ||5||
 
पात्रदान तिन दिन-दिन दियो, तिन चिरकाल महातप कियो |
बहुविध पूजाकारक वही, सर्व शील पाले उन सही ||
और अनेक अमल गुणरास, प्रापति आय भये सब तास |
जिन तुम सरधा सों कर टेक ,दृग-वल्लभ देखे छिन एक ||६||
Pātradāna tina dina-dina diyō, tina cirakāla mahātapa kiyō |
Bahuvidha pūjākāraka vahī, sarva śīla pālē una sahī ||
Aura anēka amala guṇarāsa, prāpati āya bhayē saba tāsa |
Jina tuma saradhā sōṁ kara ṭēka,dr̥ga-vallabha dēkhē china ēka ||6||
 
त्रिजग-तिलक तुम गुणगण जेह, भवन-भुजंग-विषहर-मणि तेह |
जो उर-कानन माँहि सदीव, भूषण कर पहरे भवि-जीव ||
सोर्इ महामती संसार, सो श्रुतसागर पहुँचे पार |
सकल-लोक में शोभा लहैं, महिमा जाग जगत् में वहै ||७||
Trijaga-tilaka tuma guṇagaṇa jēha, bhavana-bhujaṅga-viṣahara-maṇi tēha |
Jō ura-kānana mām̐hi sadīva, bhūṣaṇa kara paharai bhavi-jīva ||
Sō’i mahāmatī sansāra, sō śrutasāgara pahum̐cē pāra |
Sakala-lōka mēṁ śōbhā lahaiṁ, mahimā jāga jagat mēṁ vahai ||7||
 
(दोहा)
(Dōhā)
सुर-समूह ढोरें चमर, चंदकिरण-द्युति जेम |
नवतन-वधू-कटाक्षतें, चपल चलैं अति एम ||
छिन-छिन ढलकें स्वामि पर, सोहत ऐसो भाव |
किधौं कहत सिधि-लच्छि सों, जिनपति के ढिंग आव ||८||

Sura-samūha ḍhōreṁ camara, candakiraṇa-dyuti jēma |
Navatana-vadhū-kaṭākṣateṁ, capala calaiṁ ati ēma ||
China-china ḍhalakeṁ svāmi para, sōhata aisō bhāva |
Kidhauṁ kahata sidhi-lacchi sōṁ, jinapati kē ḍhiṅga āva ||8||

 
(चौपार्इ छन्द १५ मात्रा)
(Caupā’i chanda 15 mātrā)
शीश छत्र सिंहासन तलै, दिपै देह दुति चामर ढुरैं |
बाजे दुंदुभि बरसैं फूल, ढिंग अशोक वाणी सुखमूल ||
इहविधि अनुपम शोभा मान, सुर-नर सभा पदमनी भान |
लोकनाथ वंदें सिरनाय, सो हम शरण होहु जिनराय ||९||

Sīśa chatra sinhāsana talai, dipai dēha duti cāmara ḍhalaiṁ |
Bājē dundubhi barasaiṁ phūla, ḍhiṅga aśōka vāṇī sukhamūla ||
Ihavidhi anupama śōbhā māna, sura-nara sabhā padamanī bhāna |
Lōkanātha vandeṁ siranāya, sō hama śaraṇa hōhu jinarāya ||9||

 
सुर-गजदंत कमल-वन-माँहिं, सुरनारी-गण नाचत जाँहि |
बहुविधि बाजे बाजैं थोक, सुन उछाह उपजै तिहुँलोक ||
हर्षत हरि जै जै उच्चरै, सुमनमाल अपछर कर धरै |
यों जन्मादि समय तुम होय, जयो देव देवागम सोय ||१०||
Sura-gajadanta kamala-vana-mām̐hiṁ, suranārī-gaṇa nācata jām̐hi |
Bahuvidhi bājē bājaiṁ thōka, suna uchāha upajai tihum̐lōka ||
Harṣata hari jai jai uccarai, sumanamāla apachara kara dharai |
Yōṁ janmādi samaya tuma hōya, jayō dēva dēvāgama sōya ||10||
 
तोष बढ़ावन तुम मुखचंद, जन नयनामृत करन अमंद |
सुन्दर दुतिकर अधिक उजास, तीन भुवन नहिं उपमा तास ||
ताहि निरखि सनयन हम भये, लोचन आज सुफल कर लये |
देखन-योग जगत् में देख, उमग्यो उर आनंद-विशेष ||११||
Tōṣa baṛhāvana tuma mukhacanda, jana nayanāmr̥ta karana Amanda |
Sundara dutikara adhika ujāsa, tīna bhuvana nahiṁ upamā tāsa ||
Tāhi nirakhi sanayana hama bhayē, lōcana āja suphala kara layē |
Dēkhana-yōga jagat mēṁ dēkha, umagyō ura ānanda-viśēṣa ||11||
 
कैयक यों मानैं मतिमंद, विजित-काम विधि-र्इश मुकंद |
ये तो हैं वनिता-वश दीन, काम-कटक-जीतन-बलहीन ||
प्रभु आगैं सुर-कामिनि करैं, ते कटाक्ष सब खाली परैं |
यातैं मदन-विध्वंसन वीर, तुम भगवंत और नहिं धीर ||१२||
Kaiyaka yōṁ mānaiṁ matimanda, vijita-kāma vidhi-iśa mukanda |
Yē tō haiṁ vanitā-vaśa dīna, kāma-kaṭaka-jītana-balahīna ||
Prabhu āgaiṁ sura-kāmini karaiṁ, tē kaṭākṣa saba khālī paraiṁ |
Yātaiṁ madana-vidhvansana vīra, tuma bhagavanta aura nahiṁ dhīra ||12||
 
दर्शन-प्रीति हिये जब जगी, तबै आम्र-कोपल बहु लगी |
तुम समीप उठ आवन ठयो, तब सों सघन प्रफुल्लित भयो ||
अबहूँ निज नैनन ढिंग आय, मुख मयंक देख्यो जगराय |
मेरो पुन्य विरख इहबार, सुफल फल्यो सब सुखदातार ||१३||
Darśana-prīti hiyē jaba jagī, tabai āmra-kōpala bahu lagī |
Tuma samīpa uṭha āvana ṭhayō, taba sōṁ saghana praphullita bhayō ||
Abahūm̐ nija nainana ḍhiṅga āya, mukha mayaṅka dēkhyō jagarāya |
Mērō pun’ya virakha ihabāra, suphala phalyō saba sukhadātāra ||13||
 
(दोहा)
(Dōhā)
त्रिभुवन-वन में विस्तरी, काम-दावानल जोर |
वाणी-वरषाभरण सों, शांति करहु चहुँ ओर ||
इंद्र मोर नाचै निकट, भक्ति भाव धर मोह |
मेघ सघन चौबीस जिन, जैवंते जग होय ||१४||

Tribhuvana-vana mēṁ vistarī, kāma-dāvānala jōra |
Vāṇī-varaṣābharaṇa sōṁ, śānti karahu cahum̐ ōra ||
Indra mōra nācai nikaṭa, bhakti bhāva dhara mōha |
Mēgha saghana caubīsa jina, jaivantē jaga hōya ||14||

 
(चौपार्इ)
(Caupāi)
भविजन-कुमुदचंद सुखदैन, सुर-नरनाथ प्रमुख-जग जैन |
ते तुम देख रमैं इह भाँत, पहुप गेह लह ज्यों अलि पाँत ||
सिर धर अंजुलि भक्ति समेत, श्रीगृह प्रति परिदक्षण देत |
शिवसुख की सी प्रापति भर्इ, चरण छाँहसों भव-तप गर्इ ||१५||

Bhavijana-kumudacanda sukhadaina, sura-naranātha pramukha-jaga jaina |
Tē tuma dēkha ramaiṁ iha bhām̐ta, pahupa gēha laha jyōṁ ali pām̐ta ||
Sira dhara an̄juli bhakti samēta, śrīgr̥ha prati paridakṣaṇa dēta |
Śivasukha kī sī prāpati bhai, caraṇa chām̐hasōṁ bhava-tapa gai ||15||

 
वह तुम-पद-नख-दर्पण देव, परम पूज्य सुन्दर स्वयमेव |
तामें जो भवि भाग विशाल, आनन अवलोकै चिरकाल ||
कमला की रति काँति अनूप, धीरज प्रमुख सकल सुखरूप |
वे जग मंगल कौन महान्, जो न लहै वह पुरुष प्रधान ||१६||
Vaha tuma-pada-nakha-darpaṇa dēva, parama pūjya sundara svayamēva |
Tāmēṁ jō bhavi bhāga viśāla, ānana avalōkai cirakāla ||
Kamalā kī rati kām̐ti anūpa, dhīraja pramukha sakala sukharūpa |
Vē jaga maṅgala kauna mahān, jō na lahai vaha puruṣa pradhāna ||16||
 
इंद्रादिक श्रीगंगा जेह, उत्पति थान हिमाचल येह |
जिन-मुद्रा-मंडित अति-लसै, हर्ष होय देखे दु:ख नसै ||
शिखर ध्वजागण सोहैं एम, धर्म सुतरुवर पल्लव जेम |
यों अनेक उपमा-आधार, जयो जिनेश जिनालय सार ||१७||
Indrādika śrīgaṅgā jēha, utpati thāna himācala yēha |
Jina-mudrā-maṇḍita ati-lasai, harṣa hōya dēkhē du:Kha nasai ||
Śikhara dhvajāgaṇa sōhaiṁ ēma, dharma sutaruvara pallava jēma |
Yōṁ anēka upamā-ādhāra, jayō jinēśa jinālaya sāra ||17||
 
शीस नवाय नमत सुरनार, केश-कांति-मिश्रित मनहार |
नख-उद्योत-वरतैं जिनराज, दशदिश-पूरित किरण-समाज ||
स्वर्ग-नाग-नर नायक संग, पूजत पाय-पद्म अतुलंग |
दुष्ट कर्मदल दलन सुजान, जैवंतो वरतो भगवान् ||१८||
Śīsa navāya namata suranāra, kēśa-kānti-miśrita manahāra |
Nakha-udyōta-varataiṁ jinarāja, daśadiśa-pūrita kiraṇa-samāja ||
Svarga-nāga-nara nāyaka saṅga, pūjata pāya-padma atulaṅga |
Duṣṭa karmadala dalana sujāna, jaivantō varatō bhagavān ||18||
 
सो कर जागै जो धीमान, पंडित सुधी सुमुख गुणगान |
आपन मंगल-हेत प्रशस्त, अवलोकन चाहैं कछु वस्त ||
और वस्तु देखें किस काज, जो तुम मुख राजै जिनराज |
तीन-लोक को मंगल-थान, प्रेक्षणीय तिहुँ जग-कल्यान ||१९||
Sō kara jāgai jō dhīmāna, paṇḍita sudhī sumukha guṇagāna |
Āpana maṅgala-hēta praśasta, avalōkana cāhaiṁ kachu vasta ||
Aura vastu dēkhēṁ kisa kāja, jō tuma mukha rājai jinarāja |
Tīna-lōka kō maṅgala-thāna, prēkṣaṇīya tihum̐ jaga-kalyāna ||19||
 
धर्मोदय तापस-गृह कीर, काव्यबंध वन पिक तुम वीर |
मोक्ष-मल्लिका मधुप रसाल, पुन्यकथा कज सरसि मराल ||
तुम जिनदेव सुगुण मणिमाल, सर्व-हितंकर दीनदयाल |
ताको कौन न उन्नतकाय, धरै किरीट-मांहि हर्षाय ||२०||
Dharmōdaya tāpasa-gr̥ha kīra, kāvyabandha vana pika tuma vīra |
Mōkṣa-mallikā madhupa rasāla, pun’yakathā kaja sarasi marāla ||
Tuma jinadēva suguṇa maṇimāla, sarva-hitaṅkara dīnadayāla |
Tākō kauna na unntakāya, dharai kirīṭa-mānhi harṣāya ||20||
 
केर्इ वाँछैं शिवपुर-वास, केर्इ करैं स्वर्ग सुख आस |
पचै पंचानल आदिक ठान, दु:ख बँधै जस बँधै अयान ||
हम श्रीमुख-वानी अनुभवैं, सरधा पूरव हिरदै ठवैं |
तिस प्रभाव आनंदित रहैं, स्वर्गादि सुख सहजे लहैं ||२१||
Kēi vām̐chaiṁ śivapura-vāsa, kēi karaiṁ svarga sukha āsa |
Pacai pan̄cānala ādika ṭhāna, du:Kha bam̐dhai jasa bam̐dhai ayāna ||
Hama śrīmukha-vānī anubhavain, saradhā pūrava hiradai ṭhavaiṁ |
Tisa prabhāva ānandita rahaiṁ, svargādi sukha sahajē lahaiṁ ||21||
 
न्होन महोच्छव इन्द्रन कियो, सुरतिय मिल मंगल पढ़ लियो |
सुयश शरद-चंद्रोपम सेत, सो गंधर्व गान कर लेत ||
और भक्ति जो जो जिस जोग, शेष सुरन कीनी सुनियोग |
अब प्रभु करैं कौन-सी सेव, हम चित भयो हिंडोला एव ||२२||
Nhōna mahōcchava indrana kiyō, suratiya mila maṅgala paṛha liyō |
Suyaśa śarada-candrōpama sēta, sō gandharva gāna kara lēta ||
Aura bhakti jō jō jisa jōga, śēṣa surana kīnī suniyōga |
Aba prabhu karaiṁ kauna-sī sēva, hama cita bhayō hiṇḍōlā ēva ||22||
 
जिनवर-जन्मकल्यानक द्योस, इंद्र आप नाचै खो होस |
पुलकित अंग पिता-घर आय, नाचत विधि में महिमा पाय ||
अमरी बीन बजावै सार, धरी कुचाग्र करत झँकार |
इहिविधि कौतुक देख्यो जबै, औसर कौन कह सकै अबै ||२३||
Jinavara-janmakalyānaka dyōsa, indra āpa nācai khō hōsa |
Pulakita aṅga pitā-ghara āya, nācata vidhi mēṁ mahimā pāya ||
Amarī bīna bajāvai sāra, dharī kucāgra karata jham̐kāra |
Ihividhi kautuka dēkhyō jabai, ausara kauna kaha sakai abai ||23||
 
श्रीपति-बिंब मनोहर एम, विकसत वदन कमलदल जेम |
ताहि हेर हरखे दृग दोय, कह न सकूँ इतनो सुख होय ||
तब सुर-संग कल्यानक-काल, प्रगटरूप जावै जगपाल |
इकटक दृष्टि एक चितलाय, वह आनंद कहा क्यों जाय ||२४||
Śrīpati-bimba manōhara ēma, vikasata vadana kamaladala jēma |
Tāhi hēra harakhē dr̥ga dōya, kaha na sakūm̐ itanō sukha hōya ||
Taba sura-saṅga kalyānaka-kāla, pragaṭarūpa jāvai jagapāla |
Ikaṭaka dr̥ṣṭi ēka citalāya, vaha ānanda kahā kyōṁ jāya ||24||
 
देख्यो देव रसायन-धाम, देख्यो नव-निधि को विसराम |
चिंतारयन सिद्धिरस अबै, जिनगृह देखत देखे सबै ||
अथवा इन देखे कछु नाहिं, यम अनुगामी फल जगमाँहिं |
स्वामी सरयो अपूरव काज, मुक्ति समीप भर्इ मुझ आज ||25||
Dēkhyō dēva rasāyana-dhāma, dēkhyō nava-nidhi kō visarāma |
Cintārayana sid’dhirasa abai, jinagr̥ha dēkhata dēkhē sabai ||
Athavā ina dēkhē kachu nāhiṁ, yama anugāmī phala jagamām̐hiṁ |
Svāmī sarayō apūrava kāja, mukti samīpa bhai mujha āja ||25||
 
अब विनवै भूपाल नरेश, देखे जिनवर हरन कलेश |
नेत्र कमल विकसे जगचंद्र, चतुर चकोर करण आनंद ||
थुति जल सोंयों पावन भयो, पाप-ताप मेरो मिट गयो |
मो चित है तुम चरणन-माहिं, फिर दर्शन हूज्यो अब जाहिं ||२६||
Aba vinavai bhūpāla narēśa, dēkhē jinavara harana kalēśa |
Nētra kamala vikasē jagacandra, catura cakōra karaṇa ānanda ||
Thuti jala soṁ yōṁ pāvana bhayō, pāpa-tāpa mērō miṭa gayō |
Mō cita hai tuma caraṇana-māhiṁ, phira darśana hūjyō aba jāhiṁ ||26||
 
(छप्पय छन्द)
(Chappaya chanda)
इहिविधि बुद्धिविशाल राय भूपाल महाकवि |
कियो ललित-थुति-पाठ हिये सब समझ सकै नवि ||
टीका के अनुसार अर्थ कछु मन में आयो |
कहीं शब्द कहिं भाव जोड़ भाषा जस गायो ||
आतम पवित्र-कारण किमपि, बाल-ख्याल सो जानियो |
लीज्यो सुधार ‘भूधर’ तणी, यह विनती बुध मानियो ||२७||

Ihividhi bud’dhiviśāla rāya bhūpāla mahākavi |
Kiyō lalita-thuti-pāṭha hiyē saba samajha sakai navi ||
Ṭīkā kē anusāra artha kachu mana mēṁ āyō |
Kahīṁ śabda kahiṁ bhāva jōṛa bhāṣā jasa gāyō ||
Ātama pavitra-kāraṇa kimapi, bāla-khyāla sō jāniyō |
Lījyō sudhāra ‘bhūdhara’ taṇī, yaha vinatī budha māniyō ||27||

 
***A***