श्री आदिनाथ-जिन पूजा (चाँदखेड़ी) Shri Aadinaath Jin Pooja(Chandkhedi)

श्री आदिनाथ-जिन पूजा (चाँदखेड़ी) Śrī Adinātha-Jina Pūjā (Cām̐dakhēṛī)

कविश्री रूपचंद
Kaviśrī Rūpacanda

pdf Audio pdf PDF

(छंद जोगीरासा)
नाभिराय मरुदेवी के नंदन, हो अतिशय के धारी |
कैलास-शैल से मोक्ष पधारे, जन-जन मंगलकारी ||
संवत् पाँच सौ बारह में हुर्इ, प्रतिष्ठा शिवपद-धारी |
बारा-पाटी से आन विराजे, चाँदखेड़ी अविकारी ||
जाना था सांगोद गए नहीं, बैल जुड़े थे भारी |
किशनदास लाए कोटा के, थे दीवान सरकारी ||
आह्वानन करता हूँ प्रभु का, जय-जय अतिशयधारी |
अत्रो अत्रो तिष्ठो! तिष्ठो! सन्निधिकरण सुखकारी ||

(Chanda jōgīrāsā)
Nābhirāya marudēvī kē nandana, hō atiśaya kē dhārī |
Kailāsa-śaila sē mōkṣa padhārē, jana-jana maṅgalakārī ||
Sanvat pām̐ca sau bāraha mēṁ hur’i, pratiṣṭhā śivapada-dhārī |
Bārā-pāṭī sē āna virājē, cām̐dakhēṛī avikārī ||
Jānā thā sāṅgōda ga’ē nahīṁ, baila juṛē thē bhārī |
Kiśanadāsa lā’ē kōṭā kē, thē dīvāna sarakārī ||
Āhvānana karatā hūm̐ prabhu kā, jaya-jaya atiśayadhārī |
Atrō atrō tiṣṭhō! tiṣṭhō! Sannidhikaraṇa sukhakārī ||

ॐ ह्रीं श्री आदिनाथजिनेन्द्र! अत्र अवतर! अवतर! संवौषट् (आह्वाननम्)!
ॐ ह्रीं श्री आदिनाथजिनेन्द्र! अत्र तिष्ठ! तिष्ठ! ठ:! ठ:! (स्थापनम्)!
ॐ ह्रीं श्रीआदिनाथ जिनेन्द्र!अत्र मम सन्निहितो भव भव वषट्! (सन्निधिकरणम्)!
Ōṁ hrīṁ śrī’ ādināthajinēndra! Atra avatara! avatara! Sanvauṣaṭ! (āhvānanam)
Ōṁ hrīṁ śrī’ ādināthajinēndra! Atra tiṣṭha! tiṣṭha! tha:! tha:! (Sthāpanam)
Ōṁ hrīṁ śrī’ ādināthajinēndra! Atra mama sannihitto bhava bhava vaṣaṭ! (Sannidhikaraṇam)

(शंभु छन्द)
भव-भव में जल पीते-पीते, अब तक तृषा ना शांत हुर्इ |
मुनि-मन-सम जल से पूजूँ प्रभु! मन में इच्छा आज हुर्इ ||
हे चाँदखेड़ी के आदिनाथ प्रभु! तुम पद-पूजा करता हूँ |
तुम सम शक्ति मुझको भी मिले, शीश चरण में धरता हूँ ||

ॐ ह्रीं श्री आदिनाथजिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
(Śambhu chanda)
Bhava-bhava mēṁ jala pītē-pītē, aba taka tr̥ṣā nā śānta hui |
Muni-mana-sama jala sē pūjūm̐ prabhu! Mana mēṁ icchā āja hui ||
Hē cām̐dakhēṛī kē ādinātha prabhu! Tuma pada-pūjā karatā hūm̐ |
Tuma sama śakti mujhakō bhī milē, śīśa caraṇa mēṁ dharatā hūm̐ ||

Ōṁ hrīṁ śrī’ ādināthajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā ||1||

तन-धन-जन की चाह-दाह, भव-भव में भ्रमण कराती है |
चंदन से पूजन करके, मन शीतलता छा जाती है ||
हे चाँदखेड़ी के आदिनाथ प्रभु! तुम पद-पूजा करता हूँ |
तुम सम शक्ति मुझको भी मिले, शीश चरण में धरता हूँ ||

ॐ ह्रीं श्री आदिनाथजिनेन्द्राय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Tana-dhana-jana kī cāha-dāha, bhava-bhava mēṁ bhramaṇa karātī hai |
Candana sē pūjana karakē, mana śītalatā chā jātī hai ||
Hē cām̐dakhēṛī kē ādinātha prabhu! Tuma pada-pūjā karatā hūm̐ |
Tuma sama śakti mujhakō bhī milē, śīśa caraṇa mēṁ dharatā hūm̐ ||

Ōṁ hrīṁ śrī’ ādināthajinēndrāya sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā ||2||

कर्मों ने निज-आतम को तो, भव-वन में भटकाया है |
अक्षत से अक्षय-सुख पाने, पूजन आज रचाया है ||
हे चाँदखेड़ी के आदिनाथ प्रभु! तुम पद-पूजा करता हूँ |
तुम सम शक्ति मुझको भी मिले, शीश चरण में धरता हूँ ||

ॐ ह्रीं श्री आदिनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Karmōṁ nē nija-ātama kō tō, bhava-vana mēṁ bhaṭakāyā hai |
Akṣata sē akṣaya-sukha pānē, pūjana āja racāyā hai ||
Hē cām̐dakhēṛī kē ādinātha prabhu! Tuma pada-pūjā karatā hūm̐ |
Tuma sama śakti mujhakō bhī milē, śīśa caraṇa mēṁ dharatā hūm̐ ||

Ōṁ hrīṁ śrī’ ādināthajinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā ||3||

नाथ आपकी निश-दिन पूजा, मन को निर्मल करती है |
श्रद्धा-सुमन चढ़ाने से, भव-काम-वासना टलती है ||
हे चाँदखेड़ी के आदिनाथ प्रभु! तुम पद-पूजा करता हूँ |
तुम सम शक्ति मुझको भी मिले, शीश चरण में धरता हूँ ||

ॐ ह्रीं श्री आदिनाथजिनेन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Nātha āpakī niśa-dina pūjā, mana kō nirmala karatī hai |
Śrad’dhā-sumana caṛhānē sē, bhava-kāma-vāsanā ṭalatī hai ||
Hē cām̐dakhēṛī kē ādinātha prabhu! Tuma pada-pūjā karatā hūm̐ |
Tuma sama śakti mujhakō bhī milē, śīśa caraṇa mēṁ dharatā hūm̐ ||

Ōṁ hrīṁ śrī’ ādināthajinēndrāya kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā ||4||

छह मास किया उपवास प्रभु ने, आतम-बल प्रगटाने को |
करता हूँ पकवान समर्पित, व्याधि-क्षुधा मिटाने को ||
हे चाँदखेड़ी के आदिनाथ प्रभु! तुम पद-पूजा करता हूँ |
तुम सम शक्ति मुझको भी मिले, शीश चरण में धरता हूँ ||

ॐ ह्रीं श्री आदिनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Chaha māsa kiyā upavāsa prabhu nē, ātama-bala pragaṭānē kō |
Karatā hūm̐ pakavāna samarpita, vyādhi-kṣudhā miṭānē kō ||
Hē cām̐dakhēṛī kē ādinātha prabhu! Tuma pada-pūjā karatā hūm̐ |
Tuma sama śakti mujhakō bhī milē, śīśa caraṇa mēṁ dharatā hūm̐ ||

Ōṁ hrīṁ śrī’ ādināthajinēndrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā ||5||

यह दीपशिखा जगमग करती, होता बाहर में उजियारा |
अब अन्तर-लौ से ज्ञान जगे, मिट जाए मोह का अँधियारा ||
हे चाँदखेड़ी के आदिनाथ प्रभु! तुम पद-पूजा करता हूँ |
तुम सम शक्ति मुझको भी मिले, शीश चरण में धरता हूँ ||

ॐ ह्रीं श्री आदिनाथजिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Yaha dīpaśikhā jagamaga karatī, hōtā bāhara mēṁ ujiyārā |
Aba antara-lau sē jñāna jagē, miṭa jā’ē mōha kā am̐dhiyārā ||
Hē cām̐dakhēṛī kē ādinātha prabhu! Tuma pada-pūjā karatā hūm̐ |
Tuma sama śakti mujhakō bhī milē, śīśa caraṇa mēṁ dharatā hūm̐ ||

Ōṁ hrīṁ śrī’ ādināthajinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā ||6||

अष्टकर्म के नाशन को मैं, खेता धूप-दशांग प्रभो |
मन-वच-काय से तुम पद पूजूँ, गुण-समूह से युक्त विभो ||
हे चाँदखेड़ी के आदिनाथ प्रभु! तुम पद-पूजा करता हूँ |
तुम सम शक्ति मुझको भी मिले, शीश चरण में धरता हूँ ||

ॐ ह्रीं श्री आदिनाथजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Aṣṭakarma kē nāśana kō maiṁ, khētā dhūpa-daśāṅga prabhō |
Mana-vaca-kāya sē tuma pada pūjūm̐, guṇa-samūha sē yukta vibhō ||
Hē cām̐dakhēṛī kē ādinātha prabhu! Tuma pada-pūjā karatā hūm̐ |
Tuma sama śakti mujhakō bhī milē, śīśa caraṇa mēṁ dharatā hūm̐ ||

Ōṁ hrīṁ śrī’ ādināthajinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā ||7||

निज रत्नत्रय-निधि पाने को, मैं शरण तुम्हारी आया हूँ |
मुक्ति मिले भव-भ्रमण टले, इस हेतु विविध-फल लाया हूँ ||
हे चाँदखेड़ी के आदिनाथ प्रभु! तुम पद-पूजा करता हूँ |
तुम सम शक्ति मुझको भी मिले, शीश चरण में धरता हूँ ||

ॐ ह्रीं श्री आदिनाथजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Nija ratnatraya-nidhi pānē kō, maiṁ śaraṇa tumhārī āyā hūm̐ |
Mukti milē bhava-bhramaṇa ṭalē, isa hētu vividha-phala lāyā hūm̐ ||
Hē cām̐dakhēṛī kē ādinātha prabhu! Tuma pada-pūjā karatā hūm |
Tuma sama śakti mujhakō bhī milē, śīśa caraṇa mēṁ dharatā hūm̐ ||

Ōṁ hrīṁ śrī’ ādināthajinēndrāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā ||8||

बारह भावना भाता हूँ कि, मरण-समाधि मैं पाऊँ |
अर्पित करके ‘रूप’ अर्घ, मम आत्मज्ञान को प्रगटाऊँ ||
हे चाँदखेड़ी के आदिनाथ प्रभु! तुम पद-पूजा करता हूँ |
तुम सम शक्ति मुझको भी मिले, शीश चरण में धरता हूँ ||

ॐ ह्रीं श्री आदिनाथजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Bāraha bhāvanā bhātā hūm̐ ki, maraṇa-samādhi maiṁ pā’ūm̐ |
Arpita karakē’rūpa’ argha, mama ātmajñāna kō pragaṭā’ūm̐ ||
Hē cām̐dakhēṛī kē ādinātha prabhu! Tuma pada-pūjā karatā hūm̐ |
Tuma sama śakti mujhakō bhī milē, śīśa caraṇa mēṁ dharatā hūm̐ ||

Ōṁ hrīṁ śrī’ ādināthajinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā ||9||

(पंच-कल्याणक अर्घ्यावली)
(Pan̄ca-Kalyāṇaka-Arghyāvalī)
(नरेंद्र छंद)
आषाढ़-वदी-दोयज को माता-मरुदेवी-उदर में आए |
रत्नों की वर्षा हुर्इ अनूपम, इन्द्रासन-कम्पाये ||

(Narēndra chanda)
Āṣāṛha-vadī-dōyaja kō mātā-marudēvī-udara mēṁ ā’ē |
Ratnōṁ kī varṣā hui anūpama, indrāsana-kampāyē ||

ॐ ह्रीं आषाढ़कृष्ण-द्वितीयायां गर्भमंगल-मंडिताय श्रीआदिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।१।
Ōṁ hrīṁ āṣāṛhakr̥ṣṇa-dvitīyāyāṁ garbhamaṅgala-maṇḍitāya śrī’ādināthajinēndrāya arghyam nirvapāmīti svāhā ||1||


चैत-वदी-नवमी को प्रभु ने, जन्म लिया भवतारी |
सौधर्म इन्द्र-इन्द्राणी दोनों, उत्सव करते अति भारी ||

ॐ ह्रीं चैत्रकृष्ण-नवम्यां जन्ममंगल-मंडिताय श्रीआदिनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा ।२।
Caita-vadī-navamī kō prabhu nē, janma liyā bhavatārī |
Saudharma indra-indrāṇī dōnōṁ, utsava karatē ati bhārī ||

Ōṁ hrīṁ caitrakr̥ṣṇa-navamyāṁ janmamaṅgala-maṇḍitāya śrī’ādināthajinēndrāya arghya nirvapāmīti svāhā ||2||

नीलांजना-निधन को देख, वैराग्य-भावना भार्इ |
दुर्द्धर-तप धारा जब प्रभु ने, चैत्र-वदी-नवमी आर्इ ||

ॐ ह्रीं चैत्रकृष्ण-नवम्यां तपोमंगल-मंडिताय श्रीआदिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।३।
Nīlān̄janā-nidhana kō dēkha, vairāgya-bhāvanā bhāi |
Durd’dhara-tapa dhārā jaba prabhu nē, caitra-vadī-navamī ā ||

Ōṁ hrīṁ caitrakr̥ṣṇa-navamyāṁ tapōmaṅgala-maṇḍitāya śrī’ādināthajinēndrāya arghyaṁ nirvapāmīti svāhā ||3||

फाल्गुन-कृष्ण-एकादशी को, जिनवर को केवलज्ञान हुआ |
धर्म-देशना की वाणी से, भव्यों का कल्याण हुआ ||

ॐ ह्रीं फाल्गुनकृष्ण-एकादश्यां केवलज्ञान-मंडिताय श्री आदिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।४।
Phālguna-kr̥ṣṇa-ēkādaśī kō, jinavara kō kēvalajñāna hu’ā.
Dharma-dēśanā kī vāṇī sē, bhavyōṁ kā kalyāṇa hu’ā.

Ōṁ hrīṁ phālgunakr̥ṣṇa-ēkādaśyāṁ kēvalajñāna-maṇḍitāya śrī’ādināthajinēndrāya arghyaṁ nirvapāmīti svāhā ||4||

अष्टापद कैलाशगिरि से, प्रभु ने पाया था निर्वाण |
घर-घर-मंगलाचार हुए थे, माघ-वदी-चौदस को महान ||

ॐ ह्रीं माघकृष्ण-चतुर्दश्यां मोक्षमंगल-मंडिताय श्रीआदिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।५।
Aṣṭāpada kailāśagiri sē, prabhu nē pāyā thā nirvāṇa.
Ghara-ghara-maṅgalācāra hu’ē thē, māgha-vadī-caudasa kō mahāna.

Ōṁ hrīṁ māghakr̥ṣṇa-caturdaśyāṁ mōkṣamaṅgala-maṇḍitāya śrī’ādināthajinēndrāya arghyaṁ nirvapāmīti svāhā ||5||

जयमाला
Jayamala
(शंभु छन्द)
माघ-सुदी-छठ उत्तम संवत्, सत्रह सौ छियालीस |
पंच-कल्याणक में जगत्-कीर्तिजी, ने दी शुभ-आशीष ||

(Śambhu chanda)
Māgha-sudī-chaṭha uttama sanvat, satraha sau chiyālīsa.
Pan̄ca-kalyāṇaka mēṁ jagat-kīrtijī, nē dī śubha-āśīṣa.

(दोहा)
तहसील ‘खानपुर’ से लगा, ‘चाँदखेड़ी’ एक ग्राम |
रूपेली-तट पर बना, आदि-जिनेश्वर-धाम ||

Tahasīla ‘khānapura’ sē lagā, ‘cām̐dakhēṛī’ ēka grāma.
Rūpēlī-taṭa para banā, ādi-jinēśvara-dhāma.

(शंभु छन्द)
गुफा के मध्य विराजे स्वामी, प्रभु-महिमा अतिशयकारी |
शिल्पकला मोहित करती, प्रभु-प्रतिमा है जन मनहारी ||

एक बार जो दर्शन पाता, बार-बार आने को कहता |
शांति-सुधा पीने को मिलती, बैठ सामने सुमिरन करता ||

वीतराग-छवि है प्रभुवर की, शांतमूर्ति अभिराम |
अर्चन-पूजन से होते हैं, सफल मनोरथ काम ||

नाथ आपके दर्शन से, अज्ञान-तिमिर हो दूर |
क्रोध-मान-माया-लालच भी, क्षणभर में हों चूर ||

आत्मशांति की इस बेला में, रत्नत्रय धारण कर |
छुटकारा हो भव-बंधन से, मन-वच-तन वश में कर ||

दशलक्षण-धर्मों को धारें, जन-जन में कोर्इ भेद नहीं |
विश्वधर्म यह तो सबका, जैनों का ही अधिकार नहीं ||

मुनिनायक योगीश्वर हैं प्रभु, विमल-वर्ण रवि तमहारी |
शरणागत जन जन्म-मरण से, मुक्त बनें निज-पदधारी ||

तुम्हीं आद्य-अक्षय-अनंत प्रभु, ब्रह्मा-विष्णु या शंकर |
सहसनाम से जानें जन-जन, हे प्रभु तुमको आदीश्वर ||

चैत-बदी-नवमी को मेला, लगता यहाँ मंगलकारी |
अभिनंदन के योग्य चरण, हम वंदन करते भवतारी ||

संवत् दो सहस पैंतीस की थी, चैत-बदी-अष्टम प्यारी |
अज्ञानियों की थी विफल हुर्इ, विध्वंस-योजना अविचारी ||

बुझी ज्योति जलधारा फूटी, रहा उपद्रव भी जब तक |
अतिशय कोर्इ समझ न पाया, संकट टला नहीं तब तक ||

धन्य-धन्य मुनि दर्शनसागर, धर्म-ध्वजा यहाँ फहरार्इ |
आत्मधर्म का बोध दिया, सद्ज्ञान की ज्योति जगार्इ ||

आचार्य देशभूषण जी को, जब हुर्इ अतिशय-जानकारी |
आए थे वे प्रभु-वंदन को, हुआ महोत्सव बहु भारी ||

संवत् दो हजार अड़तीस में, हुर्इ प्रतिष्ठा अतिप्यारी |
बिना प्रभु के समवसरण भी, कहाँ लगें मंगलकारी ||

छम-छम छम-छम घुंघरू बाजें, अक्षय-तृतीया हितकारी |
गंधोदक की वर्षा होती, प्रभु की महिमा न्यारी ||

लघु पंचकल्याणक-विधान, फिर हुआ क्षेत्र पर भारी |
यह भी आदीश्वर की महिमा, सुन लो अचरजकारी ||

धन्य-धन्य आचार्य विमलसागर, समता का दिग्दर्शन |
अमर हो गईं ये गाथाएँ, ‘कुसुम-रूप’ का तुम्हें नमन ||

जिन भक्तों को तेरे चरणों में, हो मिला हुआ आश्रय |
उनका बाल न बाँका होगा, यह तो है अब निश्चय ||

भारत-भर में गूँज रही है, तव यश-अक्षय भेरी |
देश-देश के यात्री करते, जय-जयकार प्रभु तेरी ||

ॐ ह्रीं श्रीआदिनाथजिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।
Guphā kē madhya virājē svāmī, prabhu-mahimā atiśayakārī |
Śilpakalā mōhita karatī, prabhu-pratimā hai jana-manahārī ||

Ēka bāra jō darśana pātā, bāra-bāra ānē kō kahatā |
Śānti-sudhā pīnē kō milatī, baiṭha sāmanē sumirana karatā ||

Vītarāga-chavi hai prabhuvara kī, śāntamūrti abhirāma |
Arcana-pūjana sē hōtē haiṁ, saphala manōratha kāma ||

Nātha āpakē darśana sē, ajñāna-timira hō dūra |
Krōdha-māna-māyā-lālaca bhī, kṣaṇabhara mēṁ hōṁ cūra ||

Ātmaśānti kī isa bēlā mēṁ, ratnatraya dhāraṇa kara |
Chuṭakārā hō bhava-bandhana sē, mana-vaca-tana vaśa mēṁ kara ||

Daśalakṣaṇa-dharmōṁ kō dhārēṁ, jana-jana mēṁ kōr’i bhēda nahīṁ |
Viśvadharma yaha tō sabakā, jainōṁ kā hī adhikāra nahīṁ ||

Munināyaka yōgīśvara haiṁ prabhu, vimala-varṇa ravi tamahārī |
Śaraṇāgata jana janma-maraṇa sē, mukta banēṁ nija-padadhārī ||

Tumhīṁ ādya-akṣaya-ananta prabhu, brahmā-viṣṇu yā śaṅkara |
Sahasanāma sē jānēṁ jana-jana, hē prabhu tumakō ādīśvara ||

Caita-badī-navamī kō mēlā, lagatā yahām̐ maṅgalakārī |
Abhinandana kē yōgya caraṇa, hama vandana karatē bhavatārī ||

Sanvat dō sahasa paintīsa kī thī, caita-badī-aṣṭama pyārī |
Ajñāniyōṁ kī thī viphala hui, vidhvansa-yōjanā avicārī ||

Bujhī jyōti jaladhārā phūṭī, rahā upadrava bhī jaba taka |
Atiśaya kōi samajha na pāyā, saṅkaṭa ṭalā nahīṁ taba taka ||

Dhan’ya-dhan’ya muni darśanasāgara, dharma-dhvajā yahām̐ phaharāi |
Ātmadharma kā bōdha diyā, sadjñāna kī jyōti jagāi ||

Ācārya dēśabhūṣaṇa jī kō, jaba hui atiśaya-jānakārī |
Ā’ē thē vē prabhu-vandana kō, hu’ā mahōtsava bahu bhārī ||

Sanvat dō hajāra aṛatīsa mēṁ, hui pratiṣṭhā atipyārī |
Binā prabhu kē samavasaraṇa bhī, kahām̐ lagēṁ maṅgalakārī ||

Chama-chama chama-chama ghuṅgharū bājēṁ, akṣaya-tr̥tīyā hitakārī |
Gandhōdaka kī varṣā hōtī, prabhu kī mahimā n’yārī ||

Laghu pan̄cakalyāṇaka-vidhāna, phira hu’ā kṣētra para bhārī |
Yaha bhī ādīśvara kī mahimā, suna lō acarajakārī ||

Dhan’ya-dhan’ya ācārya vimalasāgara, samatā kā digdarśana |
Amara hō ga’īṁ yē gāthā’ēm̐, ‘kusuma-rūpa’ kā tumhēṁ namana ||

Jina bhaktōṁ kō tērē caraṇōṁ mēṁ, hō milā hu’ā āśraya |
Unakā bāla na bām̐kā hōgā, yaha tō hai aba niścaya ||

Bhārata-bhara mēṁ gūm̐ja rahī hai, tava yaśa-akṣaya bhērī |
Dēśa-dēśa kē yātrī karatē, jaya-jayakāra prabhu tērī ||

Ōṁ hrīṁ śrī’ādināthajinēndrāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā ||

(अडिल्ल छन्द)
आदीश्वर की जो भवि नित पूजा करें |
धन-धान्य संतान अतुल-निधि विस्तरें ||

होयं अमंगल दूर शरीर नीरोग धरें |
अनुक्रम से सुख पाय मुक्ति श्री को वरें ||

(Aḍilla chanda)
Ādīśvara kī jō bhavi nita pūjā karēṁ |
Dhana-dhān’ya santāna atula-nidhi vistarēṁ ||

Hōyaṁ amaṅgala dūra śarīra nīrōga dharēṁ |
Anukrama sē sukha pāya mukti śrī kō varēṁ ||

।।इत्याशीर्वाद: पुष्पांजलिं क्षिपामि।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipāmi ||

*********