तत्त्वार्थसूत्रम् (मोक्षशास्त्रम्) Tatvarthsutram (Mokshshastram)

तत्त्वार्थसूत्रम् (मोक्षशास्त्रम्)Tattvārthasūtram (Mōkṣaśāstram)

आचार्य उमास्वामी
Acārya Umāsvāmī


 
pdf Audio pdf PDF
 
मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृताम् ।
ज्ञातारं विश्वतत्त्वानां वंदे तद्गुणलब्धये ||
त्रैकाल्यं द्रव्य-षट्कं नव-पद-सहितं जीव-षट्काय-लेश्या: |
पंचान्ये चास्तिकाया व्रत-समिति-गति-ज्ञान-चारित्र-भेदा: ||
इत्येतन्मोक्षमूलं त्रिभुवन-महितै: प्रोक्तमर्हद्भिरीशै: |
प्रत्येति श्रद्धति स्पृशति च मतिमान् य: स वै शुद्धदृष्टि: ||१||
Mōkṣamārgasya nētāraṁ bhēttāraṁ karmabhūbhr̥tām |
Jñātāraṁ viśvatattvānāṁ vandē tadguṇalabdhayē ||
Traikālyaṁ dravya-ṣaṭkaṁ nava-pada-sahitaṁ jīva-ṣaṭkāya-lēśyā: |
Pan̄cān’yē cāstikāyā vrata-samiti-gati-jñāna-cāritra-bhēdā: ||
Ityētanmōkṣamūlaṁ tribhuvana-mahitai: Prōktamar’hadbhirīśai: |
Pratyēti śrad’dhāti spr̥śati ca matimān ya: Sa vai śud’dhadr̥ṣṭi: ||1||
सिद्धे जयप्पसिद्धे चउव्विहाराहणा-फलं पत्ते |
वंदित्ता अरहंते वोच्छं आराहणा कमसो ||२||
Sid’dhē jayappasid’dhē ca’uvvihārāhaṇāphalaṁ pattē |
Vandittā arahantē vōcchaṁ ārāhaṇā kamasō ||2||
उज्जोवणमुज्जवणं णिव्वाहणं साहणं च णिच्छरणं |
दंसण-णाण-चरित्तं तवाणमाराहणा भणिया ||३||
Ujjōvaṇamujjavaṇaṁ ṇivvāhaṇaṁ sāhaṇaṁ ca ṇiccharaṇaṁ |
Dansaṇa-ṇāṇa-carittaṁ tavāṇamārāhaṇā bhaṇiyā ||3||
सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्ग: |१|
Samyagdarśana-jñāna-cāritrāṇi mōkṣamārga: |1|
तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् |२|
Tattvārthaśrad’dhānaṁ samyagdarśanam |2|
तन्निसर्गादधिगमाद्वा |३|
Tatnnisargādadhigamādvā |3|
जीवाजीवास्रव- बन्ध-संवर-निर्जरा-मोक्षास्तत्त्वम् |४|
Jīvājīvāsrava- bandha-sanvara-nirjarā-mōkṣāstattvam |4|
नाम-स्थापना-द्रव्य- भावतस्तन्न्यास: |५|
Nāma-sthāpanā-dravya- bhāvatastann’yāsa: |5|
प्रमाणनयैरधिगम: |६|
Pramāṇanayairadhigama: |6|
निर्देश- स्वामित्व-साधनाधिकरण-स्थिति-विधानत: |७|
Nirdēśa- svāmitva-sādhanādhikaraṇa-sthiti-vidhānata: |7|
सत्संख्या- क्षेत्र-स्पर्शन-कालान्तर-भावाल्पबहुत्वैश्च |८|
Satsaṅkhyā- kṣētra-sparśana-kālāntara-bhāvālpabahutvaiśca |8|
मतिश्रुतावधि- मन:पर्यय-केवलानि ज्ञानम् |९|
Matiśrutāvadhi- mana:Paryaya-kēvalāni jñānam |9|
तत्प्रमाणे |१०|
Tatpramāṇē |10|
आद्ये परोक्षम् |११|
Ādyē parōkṣam |11|
प्रत्यक्षमन्यत् |१२|
Pratyakṣaman’yat |12|
मति: स्मृति: संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम् |१३|
Mati: Smr̥ti: San̄jñā cintāabhinibōdha ityanarthāntaram |13|
तदिन्द्रियानिन्द्रिय-निमित्तम् |१४|
Tadindriyānindriya-nimittam |14|
अवग्रहेहावाय-धारणा: |१५|
Avagrahēhāvāya-dhāraṇā: |15|
बहु-बहुविध- क्षिप्रानि:सृतानुक्त-ध्रुवाणां सेतराणाम् |१६|
Bahu-bahuvidha- kṣiprāni:Sr̥tānukta-dhruvāṇāṁ sētarāṇām |16|
अर्थस्य |१७|
Arthasya |17|
व्यंजनस्यावग्रह: |१८|
Vyan̄janasyāvagraha: |18|
न चक्षुरनिन्द्रियाभ्याम् |१९|
Na cakṣuranindriyābhyām |19|
श्रुतं मतिपूर्वं द्वयनेकद्वादशभेदम् |२०|
Śrutaṁ matipūrvaṁ dvayanēkadvādaśabhēdam |20|
भवप्रत्ययोऽवधिर्देव- नारकाणाम् |२१|
Bhavapratyayōavadhirdēva- nārakāṇām |21|
क्षयोपशमनिमित्त: षड्विकल्प: शेषाणाम् |२२|
Kṣayōpaśamanimitta: Ṣaḍvikalpa: Śēṣāṇām |22|
ऋजु-विपुलमती मन:पर्यय: |२३|
R̥ju-vipulamatī mana:Paryaya: |23|
विशुद्ध्यप्रतिपाताभ्यां तद्विशेष: |२४|
Viśud’dhyapratipātābhyāṁ tadviśēṣa: |24|
विशुद्धि-क्षेत्र-स्वामि-विषयेभ्योऽवधि-मन:पर्यययो: |२५|
Viśud’dhi-kṣētra-svāmi-viṣayēbhyōavadhi-mana: Paryayayō: |25|
मति-श्रुतयोर्निबन्धो द्रव्येष्वसर्व-पर्यायेषु |२६|
Mati-śrutayōrnibandhō dravyēṣvasarva-paryāyēṣu |26|
रूपिष्ववधे: |२७|
Rūpiṣvavadhē: |27|
तदनन्तभागे मन:पर्ययस्य |२८|
Tadanantabhāgē mana: Paryayasya |28|
सर्व-द्रव्य-पर्यायेषु केवलस्य |२९|
Sarva-dravya-paryāyēṣu kēvalasya |29|
एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्य् : |३०|
Ēkādīni bhājyāni yugapadēkasminnācaturbhya: |30|
मति-श्रुतावधयो विपर्ययश्च |३१|
Mati-śrutāvadhayō viparyayaśca |31|
सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् |३२|
Sadasatōraviśēṣādyadr̥cchōpalabdhērunmattavat |32|
नैगम-संग्रह-व्यवहारर्जुसूत्र-शब्द-समभिरूढैवंभूता नया: |३३|
Naigama-saṅgraha-vyavahārarjusūtra-śabda-samabhirūḍhaivambhūtā nayā: |33|
 
।। इति तत्त्वार्थसूत्रे मोक्षशास्त्रे प्रथमोऽध्याय: ।।१।।
|| Iti tattvārthasūtrē mōkṣaśāstrē prathamōadhyāya: ||1||

 
 
औपशमिक-क्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिक पारिणामिकौ च |१|
Aupaśamika-kṣāyikau bhāvau miśraśca jīvasya svatattvamaudayika pāriṇāmikau ca |1|
द्वि-नवाष्टादशैकविंशति-त्रिभेदा यथाक्रमम् |२|
Dvi-navāṣṭādaśaikavinśati-tribhēdā yathākramam |2|
सम्यक्त्व-चारित्रे |३|
Samyaktva-cāritrē |3|
ज्ञान-दर्शन-दान-लाभ- भोगोपभोग-वीर्याणि च |४|
Jñāna-darśana-dāna-lābha- bhōgōpabhōga-vīryāṇi ca |4|
ज्ञानाज्ञान-दर्शन-लब्ध्यश्चतुस्त्रि-त्रि-पंचभेदा: सम्यक्त्व-चारित्र-संयमासंयमाश्च |५|
Jñānājñāna-darśana-labdhyaścatustri- tri-pan̄cabhēdā: Samyaktva-cāritra-sanyamāsanyamāśca |5|
गति-कषाय-लिंग-मिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुश्चतु- स्त्र्येकैकैकैक-षड्भेदा: |६|
Gati- kaṣāya-liṅga-mithyādarśanājñānāsamyatāsid’dhalēśyāścatuścatu-
stryēkaikaikaika-ṣaḍbhēdā: |6|
जीव भव्याभव्यत्वानि च |७|
Jīva bhavyābhavyatvāni ca |7|
उपयोगो लक्षणम् |८|
Upayōgō lakṣaṇam |8|
स द्विविधोऽष्टचतुर्भेद: |९|
Sa dvividhōaṣṭacaturbhēda: |9|
संसारिणो मुक्ताश्च |१०|
Sansāriṇō muktāśca |10|
समनस्काऽमनस्का: |११|
Samanaskāamanaskā: |11|
संसारिणस्त्रस-स्थावरा: |१२|
Sansāriṇastrasa-sthāvarā: |12|
पृथिव्यप्तेजो-वायु-वनस्पतय: स्थावरा: |१३|
Pr̥thivyaptējō-vāyu-vanaspataya: Sthāvarā: |13|
द्वीन्द्रियादयस्त्रसा: |१४|
Dvīndriyādayastrasā: |14|
पंचेन्द्रियाणि |१५|
Pan̄cēndriyāṇi |15|
द्विविधानि |१६|
Dvividhāni |16|
निर्वृत्युपकरणे द्रव्येन्द्रियम् |१७|
Nirvr̥tyupakaraṇē dravyēndriyam |17|
लब्ध्युपयोगौ भावेन्द्रियम् |१८|
Labdhyupayōgau bhāvēndriyam |18|
स्पर्शन-रसन-घ्राण-चक्षु:-श्रोत्राणि |१९|
Sparśana-rasana-ghrāṇa-cakṣu:-Śrōtrāṇi |19|
स्पर्श-रस-गन्ध-वर्ण-शब्दास्तदर्था: |२०|
Sparśa-rasa-gandha-varṇa-śabdāstadarthā: |20|
श्रुतमनिन्द्रियस्य |२१|
Śrutamanindriyasya |21|
वनस्पत्यन्तानामेकम् |२२|
Vanaspatyantānāmēkam |22|
कृमि-पिपीलिका-भ्रमर-मनुष्यादीनामेकैकवृद्धानि |२३|
Kr̥mi-pipīlikā-bhramara-manuṣyādīnāmēkaikavr̥d’dhāni |23|
संज्ञिन: समनस्का: |२४|
San̄jñina: Samanaskā: |24|
विग्रहगतौ कर्मयोग: |२५|
Vigrahagatau karmayōga: |25|
अनुश्रेणि गति: |२६|
Anuśrēṇi gati: |26|
अविग्रहा जीवस्य |२७|
Avigrahā jīvasya |27|
विग्रहवती च संसारिण: प्राक् चतुर्भ्य: |२८|
Vigrahavatī ca sansāriṇa: Prāk caturbhya: |28|
एकसमयाऽविग्रहा |२९|
Ēkasamayāavigrahā |29|
एकं द्वौ त्रीन्वानाहारक: |३०|
Ēkaṁ dvau trīnvānāhāraka: |30|
संमूर्च्छन-गर्भोपपादाजन्म |३१|
Sammūrcchana- garbhōpapādājanma |31|
सचित्त-शीत-संवृता: सेतरा मिश्राश्चैकशस्तद्योनय: |३२|
Sacitta-śīta-sanvr̥tā: Sētarā miśrāścaikaśasta- dyōnaya: |32|
जरायुजाण्डज-पोतानां गर्भ: |३३|
Jarāyujāṇḍaja-pōtānāṁ garbha: |33|
देवनारकाणामुपपाद: |34|
Dēvanārakāṇāmupapāda: |34|
शेषाणां सम्मूर्च्छनम् |३५|
Śēṣāṇāṁ sam’mūrcchanam |35|
औदारिक-वैक्रियिकाहारक-तैजस-कार्मणानि शरीराणि |३६|
Audārika-vaikriyikāhāraka-taijasa-kārmaṇāni śarīrāṇi |36|
परं परं सूक्ष्मम् |३७|
Paraṁ paraṁ sūkṣmam |37|
प्रदेशतोऽसंख्येयगुणं प्राक् तैजसात् |३८|
Pradēśatōasaṅkhyēyaguṇaṁ prāk taijasāt |38|
अनन्तगुणे परे |३९|
Anantaguṇē parē |39|
अप्रतीघाते |४०|
Apratīghātē |40|
अनादिसम्बन्धे च |४१|
Anādisambandhē ca |41|
सर्वस्य |४२|
Sarvasya |42|
तदादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्भ्य: |४३|
Tadādīni bhājyāni yugapadēkasminnācaturbhya: |43|
निरुपभोगमन्त्यम् |४४|
Nirupabhōgamantyam |44|
गर्भसंमूर्च्छनजमाद्यम् |४५|
Garbha-sammūrcchanajamādya m |45|
औपपादिकं वैक्रियिकम् |४६|
Aupapādikaṁ vaikriyikam |46|
लब्धिप्रत्ययं च |४७|
Labdhipratyayaṁ ca |47|
तैजसमपि |४८|
Taijasamapi |48|
शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंयतस्यैव |४९|
Śubhaṁ viśud’dhamavyāghāti cāhārakaṁ pramattasanyatasyaiva |49|
नारक-सम्मूर्च्छिनो नपुंसकानि |५०|
Nāraka-sam’murcchinō napunsakāni |50|
न देवा: |५१|
Na dēvā: |51|
शेषास्त्रिवेदा: |५२|
Śēṣāstrivēdā: |52|
औपपादिक-चरमोत्तम-देहासंख्येयवर्षायुषोऽनपवर्त्यायुष: |५३|
Aupapādika-caramōttama-dēhāsaṅkhyēyavarṣāyuṣōanapavartyāyuṣa: |53|
 
।। इति तत्त्वार्थसूत्रे मोक्षशास्त्रे द्वितीयोऽध्याय: ।।२।।
|| Iti tattvārthasūtrē mōkṣaśāstrē dvitīyōadhyāya: ||2||

 
 
रत्न-शर्करा-बालुका-पंक-धूम-तमो-महातम:प्रभा भूमयो घनाम्बुवाताकाशप्रतिष्ठा: सप्ताधोऽध: |१|
Ratna-śarkarā-bālukā-paṅka-dhūma-tamō-mahātama:Prabhā bhūmayō ghanāmbu-vātākāśa-pratiṣṭhā: Saptādhōadha: |1|
तासु त्रिंशत्पंचविंशति-पंचदश-दश-त्रि-पंचोनैक-नरक-शतसहस्राणि-पंच चैव यथाक्रमम् |२|
Tāsu trinśatpan̄cavinśati-pan̄cadaśa-daśa-tri-pan̄cōnaika-naraka śata-sahasrāṇi-pan̄ca caiva yathākramam |2|
नारका नित्याशुभतर लेश्या परिणाम-देह-वेदना-विक्रिया: |३|
Nārakā nityāśubhatara lēśyā pariṇāma-dēha-vēdanā-vikriyā: |3|
परस्परोदीरित-दु:खा: |४|
Parasparōdīrita-du:Khā: |4|
संक्लिष्टा-सुरोदीरित-दु:खाश्च प्राक् चतुर्यावि: i|५|
Saṅkliṣṭā-surōdīrita-du:Khāśca prāk caturthyā: |5|
तेष्वेक-त्रि-सप्त-दश-सप्तदश-द्वाविंशति-त्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थिति: |६|
Tēṣvēka-tri-sapta-daśa-saptadaśa-dvāviṁśati-trayastriṁśatsāgarōpamā sattvānāṁ parā sthiti: |6|
जंबूद्वीप-लवणोदादय: शुभनामानो द्वीपसमुद्रा: |७|
Jambūdvīpa-lavaṇōdādaya: Śubhanāmānō dvīpasamudrā: |7|
द्विर्द्विर्विष्कम्भा: पूर्व-पूर्वपरिक्षेपिणो वलयाकृतय: |८|
Dvirdvi rviṣkambhā: Pūrva-pūrvaparikṣēpiṇō valayākr̥taya: |8|
तन्मध्ये मेरुनाभिर्वृत्तो योजन-शतसहस्र-विष्कम्भो जम्बूद्वीप: |९|
Tanmadhyē mērunābhirvr̥ ttō yōjana-śatasahasra-viṣkambhō jambūdvīpa: |9|
भरत-हैमवत-हरि-विदेह-रम्यक-हैरण्यवतैरावतवर्षा: क्षेत्राणि |१०|
-haimavata-hari-vidēha-ramyaka-hairaṇyavatairāvatavarṣā: Kṣētrāṇi |10|
तद्विभाजिन: पूर्वापरायता हिमवन्महाहिमवन्निषधनील-रुक्मिशिखरिणो वर्षधरपर्वता: |११|
Tadvibhājina: Pūrvāparāyatā himavanmahāhimavanniṣadha-nīla-rukmi-śikhariṇō varṣadharaparvatā: |11|
हेमार्जुन-तपनीय-वैडूर्य-रजत-हेममया: |१२|
Hēmārjuna-tapanīya-vaiḍūrya-rajata-hēmamayā: |12|
मणिविचित्रपार्श्वा उपरि मूले च तुल्यविस्तारा: |१३|
Maṇivicitrapāśrvā upari mūlē ca tulyavistārā: |13|
पद्म-महापद्म-तिगिंछ-केसरि-महापुंडरीक-पुंडरीका ह्रदास्तेषामुपरि |१४|
Padma-mahāpadma-tigin̄cha-kēsari-mahāpuṇḍarīka-puṇḍarīkā hradāstēṣāmupari |14|
प्रथमो योजन-सहस्रायामस्तदर्द्धविष्कम्भो ह्रद: |१५|
Prathamō yōjana-sahasrāyāmastadard’dhaviṣkambhō hrada: |15|
दश-योजनावगाह: |१६|
Daśa-yōjanāvagāha: |16|
तन्मध्ये योजनं पुष्करम् |१७|
Tanmadhyē yōjanaṁ puṣkaram |17|
तद्द्विगुण-द्विगुणा ह्रदा: पुष्कराणि च |१८|
Taddviguṇa-dviguṇā hradā: Puṣkarāṇi ca |18|
तन्निवासिन्यो देव्य: श्री-ह्री-धृति-कीर्ति-बुद्धि-लक्ष्म्य: पल्योपमस्थितय: ससामानिकपरिषत्का: |१९|
Tatrivāsin’yō dēvya: Śrī-hrīṁ-dhr̥ti-kīrti-bud’dhi-lakṣmya: Palyōpamasthitaya: Sasāmānikapariṣatkā: |19|
गंगा-सिन्धु-रोहिद्रोहितास्या-हरिद्धरिकान्ता सीता-सीतोदा-नारी-नरकान्ता-सुवर्ण-रुप्यकूला-रक्ता-रक्तोदा: सरितस्तन्मध्यगा: |२०|
Gaṅgā-sindhu-rōhidrōhitāsyā-harid’dharikāntā sītā-sītōdā-nārī-narakāntā- suvarṇa-rupyakūlā-raktā-raktōdā: Saritastanmadhyagā: |20|
द्वयोर्द्वयो: पूर्वा: पूर्वगा: |२१|
Dvayōrdvayō: Pūrvā: Pūrvagā: |21|
शेषास्त्वपरगा: |२२|
Śēṣāstvaparagā: |22|
चतुर्दश-नदी-सहस्र-परिवृता गंगा-सिन्ध्वादयो नद्य: |२३|
Caturdaśa-nadī- sahasra-parivr̥tā gaṅgā-sindhvādayō nadya: |23|
भरत: षड्विंश-पंच-योजन-शत-विस्तार: षट् चैकोनविंशति-भागा योजनस्य |२४|
Bharata: Ṣaḍviṁśa-pan̄ca-yōjana-śata-vistāra: Ṣaṭ caikōnavinśati-bhāgā yōjanasya |24|
तद् द्विगुण-द्विगुण-विस्तारा वर्षधर-वर्षा विदेहान्ता: |२५|
Tad dviguṇa-dviguṇa-vistārā varṣadhara-varṣā vidēhāntā: |25|
उत्तरा दक्षिण-तुल्या: |२६|
Uttarā dakṣiṇa-tulyā: |26|
भरतैरावतयोर्वद्धिह्रासौ षट्समयाभ्यामुत्सर्पिण्यवसर्पिणीभ्याम् |२७|
Bharatairāvatayōrvad’dhihrasau ṣaṭsamayābhyāmutsarpiṇyavasarpiṇībhyām |27|
ताभ्यामपरा भूमयोऽवस्थिता: |२८|
Tābhyāmaparā bhūmayōavasthitā: |28|
एक-द्वि-त्रि-पल्योपम-स्थितयो हैमवतक-हारिवर्षक-दैवकुरवका: |२९|
Ēka-dvi-tri-palyōpama-sthitayō haimavataka-hārivarṣaka-daivakuravakā: |29|
तथोत्तरा: |३०|
Tathōttarā: |30|
विदेहेषु संख्येयकाला: |३१|
Vidēhēṣu saṅkhyēyakālā: |31|
भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशतभाग: |३२|
Bharatasya viṣkambhō jambūdvīpasya navatiśatabhāga: |32|
द्विर्धातकीखंडे |३३|
Dvirdhātakīkhaṇḍē |33|
पुष्करार्द्धे च |34|
Puṣkarārd’dhē ca |34|
प्राड़्मानुषोत्तरान्मनुष्या: |३५|
Prāgmānuṣōttarānmanuṣyā: |35|
आर्या म्लेच्छाश्च |३६|
Āryā mlēcchāśca |36|
भरतैरावत-विदेहा: कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्य: |३७|
Bharatairāvata-vidēhā: Karmabhūmayōan’yatra dēvakurūttarakurubhya: |37|
नृस्थिती परावरे त्रिपल्योपमान्तर्मुहूर्ते |३८|
Nr̥sthitī parāvarē tripalyōpamāntarmuhūrtē |38|
तिर्यग्योनिजानां च |३९|
Tiryagyōnijānāṁ ca |39|
 
।। इति तत्त्वार्थसूत्रे मोक्षशास्त्रे तृतीयोऽध्याय: ।।३।।
|| Iti tattvārthasutre mōkṣaśāstrē tr̥tīyōadhyāya: ||3||

 
 
देवाश्चतुर्णिकाया: |१|
Dēvāścaturṇikāyā: |1|
आदितस्त्रिषु पीतान्तलेश्या: |२|
Āditastriṣu pītāntalēśyā: |2|
दशाष्ट-पंच-द्वादशविकल्पा: कल्पोपपन्नपर्यन्ता: |३|
Daśāṣṭa-pan̄ca-dvādaśavikalpā: Kalpōpapannaparyantā: |3|
इन्द्र-सामानिक-त्रायस्त्रिंश-पारिषदात्मरक्ष-लोकपालानीक-प्रकीर्णकाभियोग्य किल्विषिकाश्चैकश: |४|
Indra-sāmānika-trāyastrinśa-pāriṣadātmarakṣa-lōkapālānīka-prakīrṇakābhiyōgya-kilviṣikāścaikaśa: |4|
त्रायस्त्रिंशलोकपालवर्याik व्यन्तरज्योतिष्का: |५|
Trāyastrinśa-lōkapālavaryā vyantarajyōtiṣkā: |5|
पूर्वयोर्द्वीन्द्रा: |६|
Pūrvayōrdvīndrā: |6|
कायप्रवीचारा आ ऐशानात् |७|
Kāyapravīcārā ā aiśānāt |7|
शेषा: स्पर्श-रूप-शब्द-मन: प्रवीचारा: |८|
Śēṣā: Sparśa-rūpa-śabda-mana: Pravīcārā: |8|
परेऽप्रवीचारा: |९|
Parēapravīcārā: |9|
भवनवासिनोऽसुर-नाग-विद्युत्सुपर्णाग्नि-वात-स्तनितोदधि-द्वीप-दिक्कुमारा: |१०|
Bhavanavāsinōasura-nāga-vidyutsuparṇāgni-vāta-stanitōdadhi-dvīpa-dikkumārā: |10|
व्यन्तरा: किन्नर-किंपुरुष-महोरग-गन्धर्व-यक्ष-राक्षस-भूत-पिशाचा: |११|
Vyantarā: Kinnara-kimpuruṣa-mahōraga-gandharva-yakṣa-rākṣasa-bhūta-piśācā: |11|
ज्योतिष्का: सूर्याचन्द्रमसौ ग्रह-नक्षत्र-प्रकीर्णक-तारकाश्च |१२|
Jyōtiṣkā: Sūryācandramasau graha-nakṣatra-prakīrṇaka- tārakāśca |12|
मेरुप्रदक्षिणा नित्यगतयो नृलोके |१३|
nityagatayō nr̥lōkē |13|
तत्कृत: काल-विभाग: |१४|
Tatkr̥ta: Kāla-vibhāga: |14|
बहिरवस्थिता: |१५|
Bahiravasthitā: |15|
वैमानिका: |१६|
Vaimānikā: |16|
कल्पोपपन्ना: कल्पातीताश्च |१७|
Kalpōpapannā: Kalpātītāśca |17|
उपर्युपरि |१८|
Uparyupari |18|
सौधर्मैशान-सानत्कुमार-माहेन्द्र-ब्रह्म-ब्रह्मोत्तर-लान्तव-कापिष्ठ-शुक्र-महाशुक्र-शतार-सहस्रारेष्वानत-प्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयकेषु विजय-वैजयन्त-जयन्तापराजितेषु सर्वार्थसिद्धौ च |१९|
Saudharmaiśāna-sānatkumāra-māhēndra-brahma-brahmōttara-lāntava-kāpiṣṭha-śukra- mahāśukra-śatāra-sahasrārēṣvānata-prāṇatayōrāraṇācyutayōrnavasu graivēyakēṣu vijaya-vaijayanta-jayantāparājitēṣu sarvārthasid’dhau ca |19|
स्थिति-प्रभाव-सुख-द्युति-लेश्या-विशुद्धीन्द्रियावधि-विषयतोऽधिका: |२०|
Sthiti-prabhāva-sukha-dyuti-lēśyā-viśud’dhīndriyāvadhi-viṣayatōadhikā: |20|
गति-शरीर-परिग्रहाभिमानतो हीना: |२१|
Gati-śarīra-parigrahābhimānatō hīnā: |21|
पीत-पद्म-शुक्ल-लेश्या द्वि-त्रि-शेषेषु |२२|
Pīta-padma-śukla-lēśyā dvi-tri-śēṣēṣu |22|
प्राग्ग्रैवेयकेभ्य: कल्पा: |२३|
Prāggraivēyakēbhya: Kalpā: |23|
ब्रह्मलोकालया लौकान्तिका: |२४|
Brahmalōkālayā laukāntikā: |24|
सारस्वतादित्य-वह्न्यरुण-गर्दतोय-तुषिताव्याबाधारिष्टाश्च |२५|
Sārasvatāditya- vahn’yaruṇa-gardatōya-tuṣitāvyābādhāriṣṭāśca |25|
विजयादिषु द्विचरमा: |२६|
Vijayādiṣu dvicaramā: |26|
औपपादिक-मनुष्येभ्य: शेषास्तिर्यग्योनय: |२७|
Aupapādika-manuṣyēbhya: Śēṣāstiryagyōnaya: |27|
स्थितिरसुर-नाग-सुपर्ण-द्वीप-शेषाणां सागरोपम-त्रिपल्योपमार्द्धहीनमिता: |२८|
Sthitirasura-nāga-suparṇa-dvīpa-śēṣāṇāṁ sāgarōpama-tripalyō-pamārd’dhahīnamitā: |28|
सौधर्मैशानयो: सागरोपमेऽधिके |२९|
Saudharmaiśānayō: Sāgarōpamēadhikē |29|
सानत्कुमार-माहेन्द्रयो: सप्त |३०|
Sānatkumāra-māhēndrayō: Sapta |30|
त्रि-सप्त-नवैकादश-त्रयोदश-पंचदशभिरधिकानि तु |३१|
Tri-sapta-navaikādaśa- trayōdaśa-pan̄cadaśabhiradhikāni tu |31|
आरणाच्युतादूर्व्nमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धौ च |३२|
Āraṇācyutādū-rvnamēkaikēna navasu graivēyakēṣu vijayādiṣu sarvārthasid’dhau ca |32|
अपरा पल्योपममधिकम् |३३|
Aparā palyōpamamadhikam |33|
परत: परत: पूर्वापूर्वाऽनन्तरा |३४|
Parata: Parata: Pūrvāpūrvāanantarā |34|
नारकाणां च द्वितीयादिषु |३५|
Nārakāṇāṁ ca dvitīyādiṣu |35|
दशवर्षसहस्राणि प्रथमायाम् |३६|
Daśavarṣasahasrāṇi prathamāyām |36|
भवनेषु च |३७|
Bhavanēṣu ca |37|
व्यन्तराणां च |३८|
Vyantarāṇāṁ ca |38|
परा पल्योपममधिकम् |३९|
Parā palyōpamamadhikam |39|
ज्योतिष्काणां च |४०|
Jyōtiṣkāṇāṁ ca |40|
तदष्टभागोऽपरा |४१|
Tadaṣṭabhāgōaparā |41|
लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ||४२||
Laukāntikānāmaṣṭau sāgarōpamāṇi sarvēṣām ||42||
 
।। इति तत्त्वार्थसूत्रे मोक्षशास्त्रे चतुर्थोऽध्याय: ।।४।।
|| Iti tattvārthāsutrē mōkṣaśāstrē caturthōadhyāya: ||4||

 
 
अजीवकाया धर्माधर्माकाशपुद्गला: |१|
Ajīvakāyā dharmādharmākāśapudgalā: |1|
द्रव्याणि |२|
Dravyāṇi |2|
जीवाश्च |३|
Jīvāśca |3|
नित्यावस्थितान्यरूपाणि |४|
Nityāvasthitān’yarūpāṇi |4|
रूपिण: पुद्गला: |५|
Rūpiṇa: Pudgalā: |5|
आ आकाशादेकद्रव्याणि |६|
Ā ākāśādēkadravyāṇi |6|
निष्क्रियाणि च |७|
Niṣkriyāṇi ca |7|
असंख्येया: प्रदेशा धर्माधर्मैकजीवानाम् |८|
Asaṅkhyēyā: Pradēśā dharmādharmaikajīvānām |8|
आकाशस्यानन्ता: |९|
Ākāśasyānantā: |9|
संख्येयासंख्येयाश्च पुद्गलानाम् |१०|
Saṅkhyēyāsaṅkhyēyāśca pudgalānām |10|
नाणो: |११|
Nāṇō: |11|
लोकाकाशेऽवगाह: |१२|
Lōkākāśēavagāha: |12|
धर्माधर्मयो: कृत्स्ने |१३|
Dharmādharmayō: Kr̥tsnē |13|
एकप्रदेशादिषु भाज्य: पुद्गलानाम् |१४|
Ēkapradēśādiṣu bhājya: Pudgalānām |14|
असंख्येय भागादिषु जीवानाम् |१५|
Asaṅkhyēya bhāgādiṣu jīvānām |15|
प्रदेशसंहार-विसर्पाभ्यां प्रदीपवत् |१६|
Pradēśasanhāra-visarpābhyāṁ pradīpavat |16|
गति-स्थित्युपग्रहौ धर्माधर्मयोरुपकार: |१७|
Gati-sthityupagrahau dharmādharmayōrupakāra: |17|
आकाशस्यावगाह: |१८|
Ākāśasyāvagāha: |18|
शरीर-वाड़्-मन:-प्राणापाना: पुद्गलानाम् |१९|
Śarīra-vāg-mana:-Prāṇāpānā: Pudgalānām |19|
सुख-दु:ख-जीवितमरणोपग्रहाश्च |२०|
Sukha-du:Kha-jīvitamaraṇōpagrahāśca |20|
परस्परोग्रहो जीवानाम् |२१|
Parasparōgrahō jīvānām |21|
वर्तना-परिणाम-क्रिया: परत्वापरत्वे च कालस्य |२२|
Vartanā-pariṇāma-kriyā: paratvāparatvē ca kālasya |22|
स्पर्श-रस-गन्ध-वर्णवन्त: पुद्गला: |२३|
Sparśa-rasa-gandha-varṇavanta: Pudgalā: |23|
शब्द-बन्ध-सौक्ष्म्य-स्थौल्य-संस्थान-भेद-तमश्छायातपोद्योतवन्तश्च |२४|
Śabda-bandha-saukṣmya-sthaulya-sansthāna-bhēda-tamaśchāyātapōdyōtavantaśca |24|
अणव: स्कन्धाश्च |२५|
Aṇava: Skandhāśca |25|
भेद-संघातेभ्य: उत्पद्यन्ते |२६|
Bhēda-saṅghātēbhya: Utpadyantē |26|
भेदादणु: |२७|
Bhēdādaṇu: |27|
भेद-संघाताभ्यां चाक्षुष: |२८|
Bhēda-saṅghātābhyāṁ cākṣuṣa: |28|
सद् द्रव्य-लक्षणम् |२९|
Sad dravya-lakṣaṇam |29|
उत्पाद-व्यय-ध्रौव्य-युक्तं सत् |३०|
Utpāda-vyaya-dhrauvya-yuktaṁ sat |30|
तद्भावाव्ययं नित्यम् |३१|
Tadbhāvāvyayaṁ nityam |31|
अर्पितानर्पितसिद्धे: |३२|
Arpitānarpitasid’dhē: |32|
स्निग्ध-रूक्षत्वाद् बन्ध: |३३|
Snigdha-rūkṣatvād bandha: |33|
न जघन्यगुणानाम् |३४|
Na jaghan’yaguṇānām |34|
गुणसाम्ये सदृशानाम् |३५|
Guṇasāmyē sadr̥śānām |35|
द्वयधिकादि-गुणानां तु |३६|
Dvayadhikādi-guṇānāṁ tu |36|
बन्धेऽधिकौ पारिणामिकौ च |३७|
Bandhēadhikau pāriṇāmikau ca |37|
गुणपर्ययवद् द्रव्यम् |३८|
Guṇaparyayavad dravyam |38|
कालश्च |३९|
Kālaśca |39|
सोऽनन्तसमय: |४०|
Sōanantasamaya: |40|
द्रव्याश्रया निर्गुणा गुणा: |४१|
Dravyāśrayā nirguṇā guṇā: |41|
तद्भाव: परिणाम: |४२|
: Pariṇāma: |42|
 
।। इति तत्त्वार्थसूत्रे मोक्षशास्त्रे पंचमोऽध्याय: ।।५।।
|| Iti tattvārthasutrē mōkṣaśāstrē pan̄camōadhyāya: ||5||

 
 
काय-वाड़्-मन: कर्मयोग: |१|
Kāya-vāṛ-mana: Karmayōga: |1|
स आस्रव: |२|
Sa āsrava: |2|
शुभ: पुण्यस्याशुभ: पापस्य |३|
Śubha: Puṇyasyāśubha: Pāpasya |3|
सकषायाकषाययो: साम्परायिकेर्यापथयो: |४|
Sakaṣāyākaṣāyayō: Sāmparāyikēryāpathayō: |4|
इन्द्रिय-कषायाव्रत-क्रिया: पंच-चतु:-पंच-पंचविंशतिसंख्या: पूर्वस्य भेदा: |५|
Indriya-kaṣāyāvrata-kriyā: Pan̄ca-catu:-Pan̄ca-pan̄cavinśatisaṅkhyā: Pūrvasya bhēdā: |5|
तीव्र-मन्द-ज्ञाताज्ञात-भावाधिकरण-वीर्य-विशेषेभ्यस्तद्विशेष: |६|
Tīvra-manda-jñātājñāta-bhāvādhikaraṇa-vīrya- viśēṣēbhyastadviśēṣa: |6|
अधिकरणं जीवाजीवा: |७|
Adhikaraṇaṁ jīvājīvā: |7|
आद्यं संरम्भ-समारम्भारम्भ-योग-कृत-कारितानुमत-कषाय-विशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकश: |८|
Ādyaṁ sanrambha-samārambhārambha-yōga-kr̥ta- kāritānumata-kaṣāya- viśēṣaistristristriścatuścaikaśa: |8|
निर्वर्तना-निक्षेप-संयोग-निसर्गा द्वि-चतुर्द्वित्रिभेदा: परम् |९|
Nirvartanā-nikṣēpa-sanyōga- nisargā dvi-caturdvi-tribhēdā: Param |9|
तत्प्रदोष-निह्नव- मात्सर्यान्तरायासादनोपघाता ज्ञान-दर्शनावरणयो: |१०|
Tatpradōṣa-nihnava- mātsaryāntarāyāsādanōpaghātā jñāna-darśanā-varaṇayō: |10|
दु:ख-शोक-तापाक्रन्दन-वध-परिदेवनान्यात्म-परोभयस्थान्यसद्वेद्यस्य |११|
Du:Kha-śōka-tāpākrandana-vadha-paridēvanān’yātma-parōbhaya sthān’yasadvēdyasya |11|
भूत-व्रत्यनुकम्पा-दान-सरागसंयमादि-योग:क्षांति: शौचमिति सद्वेद्यस्य |१२|
Bhūta-vratyanukampā-dāna- sarāgasanyamādi-yōga: Kṣānti: Śaucamiti sadvēdyasya |12|
केवलि-श्रुत-संघ-धर्म-देवावर्णवादो दर्शनमोहस्य |१३|
Kēvali-śruta-saṅgha-dharma-dēvāvarṇavādō darśanamōhasya |13|
कषायोदयात्तीव्रपरिणामश्चारित्रमोहस्य |१४|
Kaṣāyōdayāttīvrapariṇāmaścāritramōhasya |14|
बह्वारम्भपरिग्रहत्वं नारकस्यायुष: |१५|
Bahvārambha-parigrahatvaṁ nārakasyāyuṣa: |15|
माया तैर्यग्योनस्य |१६|
Māyā tairyagyōnasya |16|
अल्पारम्भ-परिग्रहत्वं मानुषस्य |१७|
Alpārambha-parigrahatvaṁ mānuṣasya |17|
स्वभावमार्दवं च |१८|
Svabhāvamārdavaṁ ca |18|
नि:शील-व्रतत्वं च सर्वेषाम् |१९|
Ni:Śīla-vratatvaṁ ca sarvēṣām |19|
सरागसंयम-संयमासंयमाकाम-निर्जरा-बालतपांसि दैवस्य |२०|
Sarāgasanyama-sanyamāsanyamākāma-nirjarā-bālatapānsi daivasya |20|
सम्यक्त्वं च |२१|
Samyaktvaṁ ca |21|
योगवक्रता विसंवादनं चाशुभस्य नाम्न: |२२|
Yōgavakratā visamvādanaṁ cāśubhasya nāmna: |22|
तद्विपरीतं शुभस्य |२३|
Tadviparītaṁ śubhasya |23|
दर्शन-विशुद्धिर्विनयसम्पत्रता-शीलव्रतेष्वनतीचारोऽभीक्ष्णज्ञानोपयोग-संवेगौ-शक्तितस्त्याग-तपसी-साधुसमाधिर्वैयावृत्यकरणमर्हदाचार्य-बहुश्रुत-प्रवचनभक्तिरावश्यका -परिहाणिर्मार्गप्रभावना-प्रवचनवत्सलत्वमिति तीर्थंकरत्वस्य |२४|
Darśana-viśud’dhirvinayasampannatā-śīlavratēṣvanatīcārō-abhīkṣṇajñānōpayōga-sanvēgau-śaktitastyāga-tapasī-sādhusamādhirvaiyāvr̥tyakaraṇamar’hadācārya-bahuśruta-pravacanabhaktirāvaśyakā-parihāṇirmārgaprabhāvanā-pravacanavatsalatvamiti tīrthaṅkaratvasya |24|
परात्म-निन्दा-प्रशंसे सदसद्गुणोच्छादनोद्भावने च नीचैर्गोत्रस्य |२५|
Parātma-nindā-praśansē sadasadguṇōcchādanōdbhāvanē ca nīcairgōtrasya |25|
तद्विपर्ययो नीचैर्वृत्त्यनुत्सेकौ चोत्तरस्य |२६|
Tadviparyayō nīcairvr̥ttyanutsēkau cōttarasya |26|
विघ्नकरणमन्तरायस्य |२७|
Vighnakaraṇamantarāyasya |27|
 
।। इति तत्त्वार्थसूत्रे मोक्षशास्त्रे षष्ठोऽध्याय: ।।६।।
|| Iti tattvārthasutrē mōkṣaśāstrē ṣaṣṭhōadhyāya: ||6||

 
 
हिंसाऽनृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिर्व्रतम् |१|
Himsāanr̥ta-stēyābrahma-parigrahēbhyō viratirvratam |1|
देश-सर्वतोऽणुमहती |२|
Dēśa-sarvatōaṇumahatī |2|
तत्स्थैर्यार्थं भावना: पंच पंच |३|
Tatsthairyārtham bhāvanā: Pan̄ca pan̄ca |3|
वाङ्मनोगुप्तीर्यादाननिक्षेपण-समित्यालोकितपान-भोजनानि पंच |४|
Vāgmanōguptīryādānanikṣēpaṇa-samityālōkitapāna-bhōjanāni pan̄ca |4|
क्रोध-लोभ-भीरुत्व-हास्य-प्रत्याख्यानान्यनुवीचिभाषणं च पंच |५|
Krōdha-lōbha-bhīrutva-hāsya-pratyākhyānān’yanuvīcibhāṣaṇaṁ ca pan̄ca |5|
शून्यागार-विमोचितावास-परोपरोधाकरण-भैक्ष्यशुद्धि- सद्धर्माविसंवादा: पञ्च |६|
Śūn’yāgāra-vimōcitāvāsa-parōparōdhākaraṇa-bhaikṣyaśud’dhi- sad’dharmāvisamvādā: Pañca |6|
स्त्रीरागकथाश्रवण-तन्मनोहरांगनिरीक्षण-पूर्वरतानुस्मरण-वृष्येष्टरस-स्वशरीरसंस्कार-त्यागा: पञ्च |७|
Strīrāgakathāśravaṇa-tanmanōharāṅganirīkṣaṇa-pūrvaratānusmaraṇa-vr̥ṣyēṣṭarasa-svaśarīrasanskāra-tyāgā: Pañca |7|
मनोज्ञामनोज्ञेन्द्रियविषय-राग-द्वेषवर्जनानि पञ्च |८|
Manōjñāmanōjñēndriyaviṣaya-rāga-dvēṣavarjanāni pañca |8|
हिंसादिष्विहामुत्रापायावद्यदर्शनम् |९|
Himsādiṣvihāmutrāpāyāvadyadarśanam |9|
दु:खमेव वा |१०|
Du:Khamēva vā |10|
मैत्री-प्रमोद-कारुण्य-माध्यस्थानि च सत्त्व-गुणाधिक-क्लिश्यमानाविनेयेषु |११|
Maitrī-pramōda-kāruṇya-mādhyasthāni ca sattva- guṇādhika-kliśyamānā-vineyēṣu |11|
जगत्कायस्वभावौ वा संवेग-वैराग्यार्थम् |१२|
Jagatkāyasvabhāvau vā samvēga-vairāgyārtham |12|
प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा |१३|
Pramattayōgātprāṇavyaparōpaṇaṁ himsā |13|
असदभिधानमनृतम् |१४|
Asadabhidhānamanr̥tam |14|
अदत्तादानं स्तेयम् |१५|
Adattādānaṁ stēyam |15|
मैथुनमब्रह्म |१६|
Maithunamabrahma |16|
मूर्छाah परिग्रह: |१७|
Mūrchā parigraha: |17|
नि:शल्यो व्रती |१८|
Ni:Śalyō vratī |18|
अगार्यनगारश्च |१९|
Agāryanagāraśca |19|
अणुव्रतोऽगारी |२०|
Aṇuvratōagārī |20|
दिग्देशानर्थदण्डविरति-सामायिक-प्रोषधोपवासोपभोग-परिभोगपरिमाणातिथिसंविभागव्रत-सम्पन्नश्च |२१|
Digdēśānarthadaṇḍavirati-sāmāyika-prōṣadhōpavāsōpabhōga-paribhōga- parimāṇātithisamvibhāgavrata-sampannaśca |21|
मारणान्तिकीं सल्लेखनां जोषिता |२२|
Māraṇāntikīṁ sallēkhanāṁ jōṣitā |22|
शंका-कांक्षा-विचिकित्साऽन्यदृष्टिप्रशंसा-संस्तवा: सम्यग्दृष्टेरतीचारा: |२३|
Śaṅkā-kāṅkṣā-vicikitsā-an’yadr̥ṣṭipraśansā-sanstavā: Samyagdr̥ṣṭēratīcārā: |23|
व्रतशीलेषु पञ्च पञ्च यथाक्रमम् |२४|
Vrataśīlēṣu pañca pañca yathākramam |24|
बन्ध-वधच्छेदातिभारारोपणान्नपाननिरोधा: |२५|
Bandha-vadhacchēdātibhārārōpaṇānnapānanirōdhā: |25|
मिथ्योपदेश-रहोभ्याख्यान-कूटलेखक्रिया-न्यासापहार-साकारमन्त्रभेदा: |२६|
Mithyōpadēśa-rahōbhyākhyāna-kūṭalēkhakriyā-n’yāsāpahāra-sākāramantrabhēdā: |26|
स्तेनप्रयोग-तदाहृतादान-विरुद्धराज्यातिक्रम-हीनाधिकमानोन्मान-प्रतिरूपकव्यवहारा: |२७|
Stēnaprayōga-tadāhr̥tādāna-virud’dharājyātikrama-hīnādhikamānōnmāna- pratirūpakavyavahārā: |27|
परविवाहकरणेत्वरिका-परिगृहीतापरिगृहीतागमनानंगक्रीडा-कामतीव्राभिनिवेशा: |२८|
Paravivāhakaraṇētvarikā-parigr̥hītāparigr̥hītāgamanānaṅgakrīḍā-kāmatīvrābhinivēśā: |28|
क्षेत्र-वास्तु-हिरण्य-सुवर्ण-धन-धान्य-दासी-दास-कुप्यप्रमाणातिक्रमा: |२९|
Kṣētra-vāstu-hiraṇya-suvarṇa-dhana-dhān’ya-dāsī-dāsa-kupyapramāṇātikramā: |29|
ऊर्ध्वाधस्तिर्यग्व्यतिक्रम-क्षेत्रवृद्धि-स्मृत्यंतराधानानि |३०|
Ūrdhvādhastiryag-vyatikrama-kṣētravr̥d’dhi-smr̥tyantarādhānāni |30|
आनयन-प्रेष्यप्रयोग-शब्द-रूपानुपात-पुद्गलक्षेपा: |३१|
Ānayana-prēṣyaprayōga-śabda-rūpānupāta-pudgalakṣēpā: |31|
कन्दर्प-कौत्कुच्य-मौखर्या-समीक्ष्याधिकरणोपभोगपरिभोगानर्थक्यानि |३२|
Kandarpa-kautkucya-maukharyā-samīkṣyādhikaraṇō-pabhōgaparibhōgānarthakyāni |32|
योग-दुष्प्रणिधानानादर-स्मृत्यनुपस्थानानि |३३|
Yōga-duṣpraṇidhānānādara-smr̥tyanupasthānāni |33|
अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादान-संस्तरोपक्रमणानादर-स्मृत्यनुपस्थानानि |३४|
Apratyavēkṣitāpramārjitōtsargādāna-sanstarōpakramaṇānādara-smr̥tyanupasthānāni |34|
सचित्त-संबंध-सम्मिश्राभिषव-दु:पक्वाहारा: |३५|
Sacitta-sambandha-sam’miśrābhiṣava-du:Pakvāhārā: |35|
सचित्तनिक्षेपापिधान- परव्यपदेश-मात्सर्यकालातिक्रमा: |३६|
Sacittanikṣēpāpidhāna-paravyapadēśa-mātsaryakālātikramā: |36|
जीवित-मरणाशंसा-मित्रानुराग-सुखानुबन्ध-निदानानि |३७|
Jīvita-maraṇāśansā-mitrānurāga-sukhānubandha-nidānāni |37|
अनुग्रहार्थं स्वस्यातिसर्गो दानम् |३८|
Anugrahārthaṁ svasyātisargō dānam |38|
विधि-द्रव्य-दातृ-पात्र-विशेषात्तद्विशेष: |३९|
Vidhi-dravya-dātr̥-pātra-viśēṣāttadviśēṣa: |39|
 
।। इति तत्त्वार्थसूत्रे मोक्षशास्त्रे सप्तमोऽध्याय: ।।७।।
|| Iti tattvārthasutrē mōkṣaśāstrē saptamōadhyāya: ||7||

 
 
मिथ्यादर्शनाविरति-प्रमाद-कषाय-योगा बन्धहेतव: |१|
Mithyādarśanāvirati-pramāda-kaṣāya-yōgā bandhahētava: |1|
सकषायत्वाज्जीव: कर्मणो योग्यान् पुद्गलानादत्ते स बन्ध: |२|
Sakaṣāyatvājjīva: Karmaṇō yōgyān pudgalānādattē sa bandha: |2|
प्रकृति-स्थित्यनुभाग-प्रदेशास्तद्विधय: |३|
Prakr̥ti-sthityanubhāga-pradēśāstadvidhaya: |3|
आद्यो ज्ञानदर्शनावरण-वेदनीय-मोहनीयायुर्नाम-गोत्रान्तराया: |४|
Ādyō jñānadarśanāvaraṇa-vēdanīya-mōhanīyāyurnāma-gōtrāntarāyā: |4|
पञ्च-नव-द्वयष्टाविंशति-चतुर्द्वि-चत्वारिंशद् द्वि-पञ्चभेदा यथाक्रमम् |५|
Pañca-nava-dvayaṣṭāvinśati-caturdvi-catvārinśad dvi-pañcabhēdā yathākramam |5|
मति-श्रुतावधि-मन:पर्यय-केवलानाम् |६|
Mati-śrutāvadhi-mana:Paryaya-kēvalānām |6|
चक्षुरचक्षुरवधि-केवलानां निद्रा-निद्रानिद्रा-प्रचला-प्रचलाप्रचला –स्त्यानगृद्धयश्च |७|
Cakṣuracakṣuravadhi-kēvalānāṁ nidrā-nidrānidrā-pracalā-pracalāpracalā –styānagr̥d’dhayaśca |7|
सदसद्वेद्ये |८|
Sadasadvēdyē |8|
दर्शन-चारित्र-मोहनीयाकषायकषाय-वेदनीयाख्यास्त्रिद्वि-नव-षोडशभेदा: सम्यक्त्व-मिथ्यात्व-तदुभयान्यकषाय-कषायौ हास्य-रत्यरति-शोक-भय-जुगुप्सा-स्त्री-पुन्नपुंसकवेदा अनन्तानु-
बन्ध्यप्रत्याख्यानप्रत्याख्यान-संज्वलन-विकल्पाश्चैकश: क्रोध मान-माया-लोभा: |९|
Darśana-cāritra-mōhanīyākaṣāyakaṣāya-vēdanīyākhyāstridvi-nava-ṣōḍaśabhēdā: Samyaktva-mithyātva-tadubhayān’yakaṣāya-kaṣāyau hāsya-ratyarati-śōka-bhaya-jugupsā-strīpunnapunsakavēdā anantānubandhyapratyākhyānapratyākhyāna- san̄jvalana-vikalpāścaikaśa: Krōdha-māna-māyā-lōbhā: |9|
नारकतैर्यग्योन-मानुष-दैवानि |१०|
Nārakatairyagyōna-mānuṣa-daivāni |10|
गति-जाति-शरीरांगोपांग-निर्माण-बन्धन-संघात-संस्थान- संहनन-स्पर्श-रस-गन्ध-वर्णानुपूर्व्यागुरुलघूपघात-परघातातपोद्योतोच्वा्धस-विहायोगतय: प्रत्येकशरीर-त्रस-सुभग-सुस्वर-शुभ-सूक्ष्म-पर्याप्ति-स्थिरादेय-यश:कीर्ति-सेतराणि तीर्थंकरत्वं च |११|
Gati-jāti-śarīrāṅgōpāṅga-nirmāṇa-bandhana-saṅghāta-sansthāna-sanhanana-sparśa-rasa-gandha-varṇānupūvryagurulaghūpaghāta-paraghātātapōdyōtōcch vāsa-vihāyōgataya: Pratyēkaśarīra-trasa-subhaga-susvara- śubha-sūkṣma-paryāpti-sthirādēya-yaśa:Kīrti-sētarāṇi tīrthankaratvam ca |11|
उच्चैर्नीचैश्च |१२|
Uccairnīcaiśca |12|
दान-लाभ-भोगोपभोग-वीर्याणाम् |१३|
Dāna-lābha-bhōgōpabhōga-vīryāṇām |13|
आदितस्तिसृणामंतरायस्य च त्रिंशत्सागरोपम-कोटीकोट्य: परा स्थिति: |१४|
Āditastisr̥ṇāmantarāyasya ca trinśatsāgarōpama-kōṭīkōṭya: Parā sthiti: |14|
सप्ततिर्मोहनीयस्य |१५|
Saptatirmōhanīyasya |15|
विंशतिर्नामगोत्रयो: |१६|
Vinśatirnāmagōtrayō: |16|
त्रयस्त्रिंशत्सागरोपमाण्यायुष: |१७|
Trayastrinśatsāgarōpamāṇyāyuṣa: |17|
अपरा द्वादश मुहूर्ता वेदनीयस्य |१८|
Aparā dvādaśa muhūrtā vēdanīyasya |18|
नामगोत्रयोरष्टौ |१९|
Nāmagōtrayōraṣṭau |19|
शेषाणामन्तर्मुहूर्ता |२०|
Śēṣāṇāmantarmuhūrtā |20|
विपाकोऽनुभव: |२१|
Vipākōanubhava: |21|
स यथानाम |२२|
Sa yathānāma |22|
ततश्च निर्जरा |२३|
Tataśca nirjarā |23|
नामप्रत्यया: सर्वतो योगविशेषात्-सूक्ष्मैकक्षेत्रावगाहस्थिता: सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशा: |२४|
Nāmapratyayā: Sarvatō yōgaviśēṣāt-sūkṣmaikakṣētrāvagāhasthitā: Sarvātmapradēśēṣvanantānantapradēśā: |24|
सद्वेद्य-शुभायुर्नाम-गोत्राणि पुण्यम् |२५|
Sadvēdya-śubhāyurnāma-gōtrāṇi puṇyam |25|
अतोऽन्यत्पापम् |२६|
Atōan’yatpāpam |26|
 
।। इति तत्वार्थसूत्रे मोक्षशास्त्रे अष्टमोऽध्याय: ।।८।।
|| Iti tatvārthasutrē mōkṣaśāstrē aṣṭamōadhyāya: ||8||

 
 
आस्रव-निरोध: संवर: |१|
Āsrava-nirōdha: Samvara: |1|
स गुप्ति-समिति-धर्मानुप्रेक्षा-परीषहजय-चारित्रै: |२|
Sa gupti-samiti-dharmānuprēkṣā-parīṣahajaya-cāritrai: |2|
तपसा निर्जरा च |३|
Tapasā nirjarā ca |3|
सम्यग्योगनिग्रहो गुप्ति: |४|
Samyagyōganigrahō gupti: |4|
र्इर्या-भाषैषणादान-निक्षेपोत्सर्गा: समितय: |५|
Iiryā-bhāṣaiṣaṇādāna-nikṣēpōtsargā: Samitaya: |5|
उत्तमक्षमा-मार्दवार्जव-शौच-सत्य-संयम-तपस्त्यागाकिंचन्य-ब्रह्मचर्याणि धर्म: |६|
Uttamakṣamā-mārdavārjava-śauca-satya-sanyama-tapastyāgākin̄can’ya- brahmacaryāṇi dharma: |6|
अनित्याशरण-संसारैकत्वान्यत्वाशुच्यास्रव-संवर-निर्जरा-लोक-बोधिदुर्लभ-धर्मस्वाख्यातत्त्वानुचिन्तनमनुप्रेक्षा: |७|
Anityāśaraṇa-sansāraikatvān’yatvāśucyāsrava-sanvara-nirjarā-lōka-bōdhidurlabha-dharmasvākhyātattvānucintana-manuprēkṣā: |7|
मार्गाच्च्यवन-निर्जरार्थं परिषोढव्या: परीषहा: |८|
Mārgāccyavana-nirjarārtham pariṣōḍhavyā: Parīṣahā: |8|
क्षुत्पिपासा-शीतोष्णदंशमशक-नाग्न्यारति-स्त्री-चर्या-निषद्या-शय्याक्रोश-वध-याचना-ऽलाभ-रोग-तृणस्पर्श-मल-सत्कारपुरस्कार-प्रज्ञाऽज्ञानादर्शनानि |९|
Kṣutpipāsā-śītōṣṇadanśamaśaka-nāgn’yārati-strī-caryā-niṣadyā- śayyākrōśa-vadha-yācanā-alābha-rōga-tr̥ṇasparśa-mala- satkārapuraskāra-prajñā̕jñānādarśanāni |9|
सूक्ष्मसाम्पराय-छद्मस्थवीतरागयोश्चतुर्दश |१०|
Sūkṣmasāmparāya-chadmasthavītarāgayōścaturdaśa |10|
एकादश जिने |११|
Ēkādaśa jinē |11|
बादरसाम्पराये सर्वे |१२|
Bādarasāmparāyē sarvē |12|
ज्ञानावरणे प्रज्ञाऽज्ञाने |१३|
Jñānāvaraṇē prajñāajñānē |13|
दर्शनमोहान्तराययोरदर्शनाभौ |१४|
Darśanamōhāntarāyayōradarśanābhau |14|
चारित्रमोहे नाग्न्यारति-स्त्री-निषद्याक्रोश-याचना-सत्कारपुरस्कारा: |१५|
Cāritramōhē nāgn’yārati-strī-niṣadyākrōśa- yācanā-satkārapuraskārā: |15|
वेदनीये शेषा: |१६|
Vēdanīyē śēṣā: |16|
एकादयो भाज्या युगपदेकस्मिन्नैकोनविंशते: |१७|
Ēkādayō bhājyā yugapadēkasminnaikōnavinśatē: |17|
सामायिकच्छेदोपस्थापना-परिहारविशुद्धि-सूक्ष्मसाम्पराय-यथाख्यातमिति चारित्रम् |१८|
Sāmāyikacchēdōpa-sthāpanā-parihāraviśud’dhi-sūkṣmasāmparāya-yathākhyātamiti cāritram |18|
अनशनावमौदर्य-वृत्तिपरिसंख्यान-रसपरित्याग-विविक्तशय्यासन-कायक्लेशा बाह्यं तप: |१९|
Anaśanāvamaudarya-vr̥ttiparisaṅkhyāna-rasaparityāga-viviktaśayyāsana-kāyaklēśā bāhyaṁ tapa: |19|
प्रायश्चित्त-विनय-वैयावृत्त्य-स्वाध्याय-व्युत्सर्ग-ध्यानान्युत्तरम् |२०|
Prāyaścitta-vinaya-vaiyāvr̥ttya-svādhyāya-vyutsarga-dhyānān’yuttaram |20|
नव-चतुर्दश-पंचद्विभेदा यथाक्रमं प्राग्ध्यानात् |२१|
Nava-caturdaśa-pan̄cadvibhēdā yathākramaṁ prāgdhyānāt |21|
आलोचना-प्रतिक्रमण-तदुभय-विवेक-व्युत्सर्ग-तपश्छेद-परिहारोपस्थापना: |२२|
Ālōcanā-pratikramaṇa-tadubhaya-vivēka-vyutsarga-tapaśchēda parihārōpasthāpanā: |22|
ज्ञान-दर्शन-चारित्रोपचारा: |२३|
Jñāna-darśana-cāritrōpacārā: |23|
आचार्योपाध्याय-तपस्वि-शैक्ष्य-ग्लान-गण-कुल-संघ-साधु-मनोज्ञानाम् |२४|
Ācāryōpādhyāya-tapasvi- śaikṣya-glāna-gaṇa-kula-saṅgha-sādhu-manōjñānām |24|
वाचना-पृच्छनानुप्रेक्षाम्नाय-धर्मोपदेशा: ||२५||
Vācanā-pr̥cchanānuprēkṣāmnāya-dharmōpadēśā: ||25||
बाह्याभ्यन्तरोपध्यो: |२६|
Bāhyābhyantarōpadhyō: |26|
उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानमान्तर्मुहूर्तात् |२७|
Uttamasanhananasyaikāgracintānirōdhō dhyānamāntarmuhūrtāt |27|
आर्त्त-रौद्र-धर्य्i-शुक्लानि |२८|
Ārtta-raudra-dharmya–śuklāni | 28|
परे मोक्षहेतू |२९|
Parē mōkṣahētū |29|
आर्त्तममनोज्ञस्य संप्रयोगे तद्विप्रयोगाय स्मृति-समन्वाहार: |३०|
Ārttamamanōjñasya samprayōgē tadviprayōgāya smr̥ti-samanvāhāra: |30|
विपरीतं मनोज्ञस्य |३१|
Viparītaṁ manōjñasya |31|
वेदनायाश्च |३२|
Vēdanāyāśca |32|
निदानं च |३३|
Nidānaṁ ca |33|
तदविरत-देशविरत-प्रमत्तसंयतानाम् |३४|
Tadavirata-dēśavirata-pramattasanyatānām |34|
हिंसाऽनृत-स्तेय-विषयसंरक्षणेभ्यो रौद्रमविरत-देशविरतयो: |३५|
Hinsāanr̥ta-stēya-viṣayasamrakṣaṇēbhyō raudramavirata-dēśa-viratayō: |35|
आज्ञापाय-विपाक-संस्थान-विचयाय धर्य्रम् |३६|
Ājñāpāya-vipāka-sansthāna-vicayāya dharmyam |36|
शुक्ले चाद्ये पूर्वविद: |३७|
Śuklē cādyē pūrvavida: |37|
परे केवलिन: |३८|
Parē kēvalina: |38|
पृथक्त्वैकत्ववितर्क- सूक्ष्मक्रियाप्रतिपाति-व्युपरतक्रियानिवर्तीनि |३९|
Pr̥thaktvaikatvavitarka-sūkṣmakriyāpratipāti-vyuparatakriyānivartīni |39|
त्र्येकयोग-काय-योगायोगानाम् |४०|
Tryēkayōga-kāya-yōgāyōgānām |40|
एकाश्रये सवितर्क-वीचारे पूर्वे |४१|
Ēkāśrayē savitarka-vīcārē pūrvē |41|
अवीचारं द्वितीयम् |४२|
Avīcāraṁ dvitīyam |42|
वितर्क: श्रुतम् |४३|
Vitarka: Śrutam |43|
वीचारोऽर्थ-व्यंजन-योगसंक्रान्ति: |४४|
Vīcārōartha-vyan̄jana-yōgasaṅkrānti: |44|
vसम्यग्दृष्टि-श्रावक-विरतानन्त-वियोजक-दर्शनमोहक्षपकोपशमकोपशान्तमोह-क्षपक- क्षीणमोह-जिना: क्रमशोऽसंख्येयगुण निर्जरा: |४५|
Samyagdr̥ṣṭi-śrāvaka-viratānanta-viyōjaka-darśanamōhakṣapakōpaśamakōpaśāntamōha-kṣapaka-kṣīṇamōha-jinā: Kramaśōasaṅkhyēya-guṇa nirjarā: |45|
पुलाक-बकुश-कुशील-निर्ग्रन्थ-स्नातका निर्गन्था: |४६|
Pulāka-bakuśa-kuśīla-nirgrantha-snātakā nirganthā: |46|
संयम-श्रुत-प्रतिसेवना-तीर्थ-लिंग-लेश्योपपाद-स्थान-विकल्पत: साध्या: |४७|
Sanyama-śruta- pratisēvanā-tīrtha-liṅga-lēśyōpapāda-sthāna-vikalpata: Sādhyā: |47|
 
।। इति तत्वार्थसूत्रे मोक्षशास्त्रे नवमोऽध्याय: ।।९।।
|| Iti tatvārthasutrē mōkṣaśāstrē navamōadhyāya: ||9||

 
 
मोहक्षयाज्ज्ञान-दर्शनावरणान्तराय-क्षयाच्च केवलम् |१|
Mōhakṣayājjñāna-darśanāvaraṇāntarāya-kṣayācca kēvalam |1|
बन्धहेत्वभावनिर्जराभ्यां कृत्स्न-कर्म-विप्रमोक्षो मोक्ष:|२|
Bandhahētvabhāvanirjarābhyāṁ kr̥tsna-karma-vipramōkṣō mōkṣa: |2|
औपशमिकादि-भव्यत्वानां च |३|
Aupaśamikādi-bhavyatvānāṁ ca |3|
अन्यत्र केवल-सम्यक्त्व-ज्ञान-दर्शन-सिद्धत्वेभ्य: |४|
An’yatra kēvala-samyaktva-jñāna-darśana-sid’dhatvēbhya: |4|
तदनन्तरमूर्ध्वं गच्छत्यालोकान्तात् |५|
Tadanantaramūrdhvaṁ gacchatyālōkāntāt |5|
पूर्वप्रयोगादसंगत्वाद् बन्धच्छेदात्तथागतिपरिणामाच्च |६|
Pūrvaprayōgādasaṅgatvād bandhacchēdāttathāgatipariṇāmācca |6|
आविद्धकुलालचक्रवद् व्यपगतलेपालाबुवदेरण्डबीजवदग्निशिखावच्च |७|
Āvid’dhakulālacakravad vyapagatalē pālābuvadēraṇḍabījavadagni-śikhāvacca |7|
धर्मास्तिकायाभावात् |८|
Dharmāstikāyābhāvāt |8|
क्षेत्र-काल-गति-लिंग-तीर्थ-चारित्र-प्रत्येकबुद्धबोधित-ज्ञानावगाहनान्तर-संख्याल्पबहुत्वत: साध्या: |९|
Kṣētra-kāla-gati-liṅga-tīrtha-cāritra-pratyēkabud’dhabōdhita-jñānāvagāhanāntara- saṅkhyālpabahutvata: Sādhyā: |9|
 
।। इति तत्त्वार्थसूत्रे मोक्षशास्त्रे दशमोऽध्याय: ।।१०।।
|| Iti tattvārthasutrē mōkṣaśāstrē daśamōadhyāya: ||10||

 
 
अक्षर-मात्रा-पद-स्वर-हीनं,व्यंजन-संधि-विवर्जित-रेफम् |
साधुभिरत्र मम क्षमितव्यं, को न विमुह्यति शास्त्रसमुद्रे ||१||
Akṣara-mātrā-pada-svara-hīnaṁ,vyan̄jana-sandhi-vivarjita-rēpham |
Sādhubhiratra mama kṣamitavyaṁ, kō na vimuhaîti śāstrasamudrē ||1||
दशाध्याये परिच्छिन्ने, तत्त्वार्थे पठिते सति |
फलं स्यादुपवासस्य, भाषितं मुनिपुंगवै: ||२||
Daśādhyāyē paricchinnē, tattvārthē paṭhitē sati |
Phalaṁ syādupavāsasya, bhāṣitaṁ munipuṅgavai: ||2||
तत्त्वार्थसूत्र – कर्त्तारं, गृद्धपिच्छोपलक्षितम् |
वंदे गणीन्द्र – संजातमुमास्वामि – मुनीश्वरम् ||३||
Tattvārthasūtra – karttāraṁ, gr̥d’dhapicchōpalakṣitam |
Vandē gaṇīndra – san̄jātamumāsvāmi – munīśvaram ||3||
पढम-चउक्के पढमं, पंचमए जाणि पुग्गलं तच्च |
छह-सत्तमे हि आस्सव, अट्ठमए बंधणादव्वं ||४||
Paḍhama-ca’ukkē paḍhamaṁ, pan̄cama’ē jāṇi pōggalaṁ tacca |
Chaha-sattamē hi ās’sava, aṭṭhama’ē bandhaṇādavvaṁ ||4||
णवमे संवर – णिज्जर, दहमे मोक्खं वियाणेहि |
इह सत्त – तच्च भणिदं, दह – सुत्ते मुणिवरिं देहिं ||५||
Ṇavamē samvara – ṇijjara, dahamē mōkkhaṁ viyāṇēhi |
Iha satta-tacca bhaṇidaṁ, daha-suttē muṇivariṁ dēhiṁ ||5||
जं सक्कइ तं कीरइ, जं च ण सक्कइ तहेव सद्दहणं |
सद्दहमाणो जीवो, पावइ अजरामरं ठाणं ||६||
Jaṁ sakka’i taṁ kīra’i, jaṁ ca ṇa sakka’i tahēva saddahaṇaṁ |
Saddahamāṇō jīvō, pāva’i ajarāmaraṁ ṭhāṇaṁ ||6||
तवयरणं वयधरणं, संजम-सरणं च जीव-दया-करणं |
अंते समाहिमरणं, चउगर्इ-दुक्खं णिवारे इ ||७||
Tavayaraṇaṁ vayadharaṇaṁ, san̄jama-saraṇaṁ ca jīva-dayā-karaṇaṁ |
Antē samāhimaraṇaṁ, ca’uga’i-dukkhaṁ ṇivārē’ i ||7||
अरहंत-भासियत्थं, गणहरदेवेहिं गंथियं सव्वं |
पणमामि भत्तिजुत्तो, सुदणाण-महोवयं सिरसा ||८||
Arahanta-bhāsiyat’thaṁ, gaṇaharadēvēhiṁ ganthiyaṁ savvaṁ |
Paṇamāmi bhattijuttō, sudaṇāṇa-mahōvayaṁ sirasā ||8||
गुरवो पांतु वो नित्यं, ज्ञान-दर्शन-नायका: |
चारित्रार्णव-गंभीरा: मोक्ष-मार्गोपदेशक:||९||
vGuravō pāntu vō nityaṁ, jñāna-darśana-nāyakā: |
Cāritrārṇava-gambhīrā: Mōkṣa-mārgōpadēśaka: ||9||
कोटिशतं द्वादशं चैव, कोट्यो लक्षाण्यशीतिस्त्र्यधिकानि चैव |
पंचाशदष्टौ च सहस्र-संख्यमेतद्श्रुतं पंचपदं नमामि ||१०||
Kōṭiśataṁ dvādaśaṁ caiva, kōṭyō lakṣāṇyaśītistryadhikāni caiva |
Pan̄cāśadaṣṭau ca sahasra-saṅkhyamētadśrutaṁ pan̄capadaṁ namāmi ||10||
 
।। इति तत्त्वार्थसूत्रापरनाम-तत्त्वार्थासूत्रे मोक्षशास्त्रं समाप्तम् ।।
|| Iti tattvārthasūtrāparanāma-tattvārthāsūtrē mōkṣaśāstraṁ samāptam ||

  
* * * A * * *