स्वस्ति (मंगल) विधान Svasti (Mangal) Vidhan

स्वस्ति (मंगल) विधान Svasti (maṅgala) Vidhāna

pdf Audio pdf PDF

श्रीमज्जिनेन्द्रमभिवंद्य जगत्त्रयेशम्, स्याद्वाद-नायक-मनंत-चतुष्टयार्हम् |
श्रीमूलसंघ-सुदृशां सुकृतैकहेतुर्, जैनेन्द्र-यज्ञ-विधिरेष मयाऽभ्यधायि |१|

Śrīmajjinēndramabhivandya jagattrayēśam, syādvāda-nāyaka-mananta-catuṣṭayār’ham|
Śrīmūlasaṅgha-sudr̥śāṁ sukr̥taikahētur, jainēndra-yajña-vidhirēṣa mayā̕bhyadhāyi |1|


स्वस्ति त्रिलोक-गुरवे जिन-पुंगवाय, स्वस्ति स्वभाव-महिमोदय-सुस्थिताय |
स्वस्ति प्रकाश-सहजोर्ज्जित दृग्मयाय |स्वस्ति प्रसन्न-ललिताद्भुत-वैभवाय |२|

Svasti trilōka-guravē jina-puṅgavāya, svasti svabhāva-mahimōdaya-susthitāya|
Svasti prakāśa-sahajōrjjita dr̥gmayāya, svasti prasanna-lalitādbhuta-vaibhavāya |2|


स्वस्त्युच्छलद्विमल-बोध-सुधा-प्लवाय, स्वस्ति स्वभाव-परभाव-विभासकाय |
स्वस्ति त्रिलोक-विततैक-चिदुद्गमाय, स्वस्ति त्रिकाल-सकलायत-विस्तृताय |३|

Svastyucchaladvimala-bōdha-sudhā-plavāya, svasti svabhāva-parabhāva-vibhāsakāya |
Svasti trilōka-vitataika-cidudgamāya, svasti trikāla-sakalāyata-vistr̥tāya |3|


द्रव्यस्य शुद्धिमधिगम्य यथानुरूपम्, भावस्य शुद्धिमधिकमधिगंतुकामः |
आलंबनानि विविधान्यवलम्ब्य वल्गन्, भूतार्थ यज्ञ-पुरुषस्य करोमि यज्ञम् |४|

Dravyasya śud’dhimadhigamya yathānurūpam, bhāvasyaśud’dhimadhikamadhigantukāmaḥ|
Ālambanāni vividhān’yavalambya valgan, bhūtārtha yajña-puruṣasya karōmi yajñam |4|


अर्हत्पुराण – पुरुषोत्तम – पावनानि, वस्तून्यनूनमखिलान्ययमेक एव |
अस्मिन् ज्वलद्विमल-केवल-बोधवह्रौ, पुण्यं समग्रमहमेकमना जुहोमि |५|

Ar’hatpurāṇa – puruṣōttama – pāvanāni, vastūn’yanūnamakhilān’yayamēka ēva |
Asmin jvaladvimala-kēvala-bōdhavahnou, puṇyaṁ samagramahamēkamanā juhōmi |5|

इति विधियज्ञ प्रतिज्ञायै जिनप्रतिमाग्रे पुष्पांजलिं क्षिपामि |
Iti vidhiyajña pratijñāyai jinapratimāgrē puṣpān̄jaliṁ kṣipāmi.

अर्थ
Artha

तीनों लोकों के स्वामी, स्याद्वाद के प्रणेता, अनंत चतुष्टय (अनंत दर्शन, अनंत ज्ञान, अनंत सुख, अनंत वीर्य) युक्त जिनेन्द्र भगवान को नमस्कार कर मूलसंघ (आचार्य श्री कुन्दकुन्द स्वामी की परम्परा) वर्त्ती भव्य जीवों के कल्याण की भावना से मैं जिनेन्द्र पूजा की विधि आरम्भ करता हूँ |१|

Tīnōṁ lōkōṁ kē svāmī, syādvāda kē praṇētā, ananta catuṣṭaya (ananta darśana, ananta jñāna, ananta sukha, ananta vīrya) yukta jinēndra bhagavāna kō namaskāra kara mūlasaṅgha (ācārya śrī kundakunda svāmī kī paramparā) varttī bhavya jīvōṁ kē kalyāṇa kī bhāvanā sē maiṁ jinēndra pūjā kī vidhi ārambha karatā hūm̐ |1|

तीन लोक के गुरु जिन भगवान (के स्मरण) के लिए स्वस्ति (पुष्प अर्पण)I स्वभाव (अनन्त चतुष्टय) में सुस्थित महामहिम (के स्मरण) के लिये स्वस्ति (पुष्प अर्पण)| (ज्ञान-रूपी) प्रकाश से ऊर्ज्जित नेत्रमय (जिनेन्द्र के स्मरण) के लिये स्वस्ति (पुष्प अर्पण) | प्रसन्न, ललित एवं (समवशरण रूप) अदभुत् वैभव (-धारी के स्मरण) के लिये स्वस्ति (पुष्प अर्पण) |२|
Tīna lōka kē guru jina bhagavāna (kē smaraṇa) kē li’ē svasti (puṣpa arpaṇa)I svabhāva (ananta catuṣṭaya) mēṁ susthita mahāmahima (kē smaraṇa) kē liyē svasti (puṣpa arpaṇa)| (jñāna-rūpī) prakāśa sē ūrjjita nētramaya (jinēndra kē smaraṇa) kē liyē svasti (puṣpa arpaṇa) | prasanna, lalita ēvaṁ (samavaśaraṇa rūpa) adabhut vaibhava (-dhārī kē smaraṇa) kē liyē svasti (puṣpa arpaṇa) |2|


सतत् तरंगित निर्मल केवलज्ञान अमृत प्रवाहक (के स्मरण) के लिये स्वस्ति (पुष्प अर्पण) | स्वभाव-परभाव के भेद-प्रकाशक (के स्मरण) के लिये स्वस्ति (पुष्प अर्पण)| तीनों लोकों के समस्त पदार्थों के ज्ञायक (के स्मरण) के लिये स्वस्ति (पुष्प अर्पण)I तीनों कालों (भूत, भविष्यत्, वर्तमान) में समस्त आकाश में व्याप्त (के स्मरण) के लिये स्वस्ति (पुष्अर्पण) |३|
Satat taraṅgita nirmala kēvalajñāna amr̥ta pravāhaka (kē smaraṇa) kē liyē svasti (puṣpa arpaṇa)| svabhāva-parabhāva kē bhēda-prakāśaka (kē smaraṇa) kē liyē svasti (puṣpa arpaṇa)| tīnōṁ lōkōṁ kē samasta padārthōṁ kē jñāyaka (kē smaraṇa) kē liyē svasti (puṣpa arpaṇa)I tīnōṁ kālōṁ (bhūta, bhaviṣyat, vartamāna) mēṁ samasta ākāśa mēṁ vyāpta (kē smaraṇa) kē liyē svasti (puṣpa arpaṇa) |3|

पूजा-द्रव्य की देश व काल के अनुरूप यथासंभव शुद्धि कर, भावों की शुद्धता अधिक पाने का अभिलाषी (मैं) जिनबिम्ब दर्शन, स्तवन, पूजन, ध्यान आदि विविध आलंबनों से उन जैसा ही बनने हेतु पूजा के लक्ष्य (जिनेन्द्र भगवान) की पूजा करता हूँ |४|

Pūjā-dravya kī dēśa va kāla kē anurūpa yathāsambhava śud’dhi kara, bhāvōṁ kī śud’dhatā adhika pānē kā abhilāṣī (maiṁ) jinabimba darśana, stavana, pūjana, dhyāna ādi vividha ālambanōṁ sē una jaisā hī bananē hētu pūjā kē lakṣya (jinēndra bhagavāna) kī pūjā karatā hūm̐ |4|

उत्तम व पावन पौराणिक महापुरुषों में सचमुच न गुरुता है न मुझमें लघुता है, दोनों एक समान हैं, इस भाव से अपना समस्त पुण्य एकाग्र मन से विमल केवलज्ञान रुपी अग्नि में होम करता हूँ |५|

Uttama va pāvana paurāṇika mahāpuruṣōṁ mēṁ sacamuca na gurutā hai na mujhamēṁ laghutā hai, dōnōṁ ēka samāna haiṁ, isa bhāva sē apanā samasta puṇya ēkāgra mana sē vimala kēvalajñāna rupī agni mēṁ hōma karatā hūm̐ |5|
(इन भावों से मैं श्री जिन पूजन की प्रतिज्ञा से जिन प्रतिमाजी के समक्ष पुष्पांजलि क्षेपण करता हूँI)
(Ina bhāvōṁ sē maiṁ śrī jina pūjana kī pratijñā sē jina pratimājī kē samakṣa puṣpān̄jali kṣēpaṇa karatā hūm̐)

******