श्री पार्श्वनाथ-स्तोत्र Shri Parshvanath Stotra

श्री पार्श्वनाथ-स्तोत्रŚrī Pārśvanātha-Stōtra


कविश्री द्यानतराय
Kaviśrī Dyānatarāya

 
नरेन्द्रं फणीन्द्रं सुरेन्द्रं अधीशं, शतेन्द्रं सु पूजें भजें नाय-शीशं |
मुनीन्द्रं गणीन्द्रं नमें जोड़ि हाथं, नमो देव-देवं सदा पार्श्वनाथं ||१||
Narēndraṁ phaṇīndraṁ surēndraṁ adhīśaṁ,śatēndraṁ su pūjeṁ bhajeṁ nāya-śīśaṁ |
Munīndraṁ gaṇīndraṁ namēṁ jōṛi hāthaṁ,namō dēva-dēvaṁ sadā pārśvanāthaṁ ||1||
 
गजेन्द्रं मृगेन्द्रं गह्यो तू छुड़ावे, महा-आग तें, नाग तें तू बचावे |
महावीर तें युद्ध में तू जितावे, महा-रोग तें, बंध तें तू छुड़ावे ||२||
Gajēndraṁ mr̥gēndraṁ gahyō tū chuṛāvē, mahā-āga teṁ, nāga teṁ tū bacāvē |
Mahāvīra teṁ yud’dha mēṁ tū jitāvē, mahā-rōga teṁ, bandha teṁ tū chuṛāvē ||2||
 
दु:खी-दु:ख-हर्ता, सुखी-सुक्ख-कर्ता, सदा सेवकों को महानंद-भर्ता |
हरे यक्ष राक्षस भूतं पिशाचं, विषम डाकिनी विघ्न के भय अवाचं ||३||
Du:Khī-du:Kha-hartā, sukhī-sukkha-kartā, sadā sēvakōṁ kō mahānanda-bhartā |
Harē yakṣa rākṣasa bhūtaṁ piśācaṁ, viṣama ḍākinī vighna kē bhaya avācaṁ ||3||
 
दरिद्रीन को द्रव्य के दान दीने, अपुत्रीन को तू भले पुत्र कीने |
महासंकटों से निकारे विधाता, सबे संपदा सर्व को देहि दाता ||४||
Daridrīna kō dravya kē dāna dīnē, aputrīna kō tū bhalē putra kīnē |
Mahāsaṅkaṭōṁ sē nikārē vidhātā, sabē sampadā sarva kō dēhi dātā ||4||
 
महाचोर को, वज्र को भय निवारे, महापौन के पुंज तें तू उबारे |
महाक्रोध की अग्नि को मेघधारा, महालोभ-शैलेश को वज्र मारा ||५||
Mahācōra kō vajra kō bhaya nivārē,mahāpauna kē pun̄ja teṁ tū ubārē |
Mahākrōdha kī agni kō mēghadhārā,mahālōbha-śailēśa kō vajra mārā ||5||
 
महामोह-अंधेर को ज्ञान-भानं, महा-कर्म-कांतार को द्यौ प्रधानं |
किये नाग-नागिन अधोलोक-स्वामी, हर्यो मान तू दैत्य को हो अकामी ||६||
Mahāmōha-andhēra kō jñāna-bhānaṁ, mahā-karma-kāntāra kō dyau pradhānaṁ |
Kiyē nāga-nāgina adhōlōka-svāmī, haryō māna tū daitya kō hō akāmī ||6||
 
तुही कल्पवृक्षं तुही कामधेनं, तुही दिव्य-चिंतामणी नाम-एनं |
पशू-नर्क के दु:ख तें तू छुड़ावे, महास्वर्ग में, मुक्ति में तू बसावे ||७||
Tuhī kalpavr̥kṣaṁ tuhī kāmadhēnaṁ,tuhī divya-cintāmaṇī nāma ēnaṁ |
Paśū-narka kē du:Kha teṁ tū chuṛāve,mahāsvarga mēṁ mukti mēṁ tū basāvē ||7||
 
करे लोह को हेम-पाषाण नामी, रटे नाम सो क्यों न हो मोक्षगामी |
करे सेव ताकी करें देव सेवा, सुने बैन सो ही लहे ज्ञान मेवा ||८||
Karē lōha kō hēma-pāṣāṇa nāmī, raṭē nāma sō kyōṁ na hō mōkṣagāmī |
Kare sēva tākī kareṁ dēva sēvā, sunē baina sōhī lahē jñāna mēvā ||8||
 
जपे जाप ताको नहीं पाप लागे, धरे ध्यान ताके सबै दोष भागे |
बिना तोहि जाने धरे भव घनेरे, तुम्हारी कृपा तें सरें काज मेरे ||९||
Jape jāpa tākō nahīṁ pāpa lāgē, dharē dhyāna tākē sabai dōṣa bhāgē |
Binā tōhi jānē dharē bhava ghanērē, tumhārī kr̥pā teṁ sareṁ kāja mērē ||9||
 
(दोहा)
(Dōhā)
गणधर इन्द्र न कर सकें, तुम विनती भगवान् |
‘द्यानत’ प्रीति निहार के, कीजे आप समान ||१०||

Gaṇadhara indra na kara sakēṁ, tuma vinatī bhagavān |
‘Dyānata’ prīti nihāra kē, kījē āpa samāna ||10||

* * * A * * *