विसर्जन-पाठ (हिन्दी) Visarjan – Paath (Hindi)

विसर्जन-पाठ (हिन्दी)Visarjana-Pāṭha (Hindī)

pdf Audio pdf PDF


बिन जाने या जान के, रही टूट जो कोय |
तुम प्रसाद से परम गुरु, सो सब पूरन होय ||
Bina jānē yā jāna kē, rahī ṭūṭa jō kōya |
Tuma prasāda sē parama guru, sō saba pūrana hōya ||


पूजन विधि जानूँ नहीं, नहिं जानूँ आह्वान |
और विसर्जन भी नहीं, क्षमा करो भगवान् ||
Pūjana vidhi jānūm̐ nahīṁ, nahiṁ jānūm̐ āhvāna |
Aura visarjana bhī nahīṁ, kṣamā karō bhagavān ||


मंत्र-हीन धन-हीन हूँ, क्रिया-हीन जिनदेव |
क्षमा करहु राखहु मुझे, देहु चरण की सेव ||
Mantra-hīna dhana-hīna hūm̐, kriyā-hīna jinadēva |
Kṣamā karahu rākhahu mujhē, dēhu caraṇa kī sēva ||


श्रद्धा से आराध्य पद पूजे भक्ति प्रमाण |
पूजा विसर्जन मैं करूँ, सदा करो कल्याण ||
Srad’dhā sē ārādhya pada pūjē bhakti pramāṇa |
Pūjā visarjana maiṁ karūm̐, sadā karō kalyāṇa ||

(इसके पश्चात् खड़े होकर आरती करें)
(isakē paścāt khaṛē hōkara āratī karēṁ)
* * * A * * *