निर्वाण क्षेत्र बड़ी पूजा Nirvaan Kshetra Badi Pooja

निर्वाण क्षेत्र बड़ी पूजाNirvaṇa Kṣhetra Badi Pooja

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(दोहा छन्द)
(dōhā chanda)
वंदूं श्री भगवान् को, भाव भगति सिर नाय |
पूजा श्री निर्वाण की, सिद्धक्षेत्र सुखदाय ||१||
भरत-क्षेत्र के विषैं, सिद्धक्षेत्र जो जान |
तिनि को मैं वंदन करूं, भव भव होइ सहाय ||२||

Vandun śrī bhagavān kō, bhāva bhagati sira nāya |
Pūjā śrī nirvāṇa kī, sid’dhakṣētra sukhadāya ||1||
Bharata-kṣētra kē viṣaiṁ, sid’dhakṣētra jō jāna |
Tini kō maiṁ vandana karuṁ, bhava bhava hōi sahāya ||2||

(स्थापना)
(Sthāpanā)
(अडिल्ल छन्द)
(aḍilla chanda)
परम महा उत्कृष्ट मोक्ष मंगल सही,
आदि अनादि-संसार भानि मुक्ति लही |
तिनि के चरन अरु क्षेत्र जजूं शिवदाय ही ,
आह्वानन विधि ठानि बार त्रय गाय ही ||१||

ॐ ह्रीं श्री भरतक्षेत्र-सम्बन्धि निर्वाणक्षेत्र! अत्र अवतर अवतर संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्री भरतक्षेत्र-सम्बन्धि निर्वाणक्षेत्र! अत्र तिष्ठ तिष्ठ ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्री भरतक्षेत्र-सम्बन्धि निर्वाणक्षेत्र! अत्र मम सन्निहितो भव भव वषट् (सन्निधिकरणम्)

Parama mahā utkr̥ṣṭa mōkṣa maṅgala sahī,
Adi anādi-sansāra bhāni mukti lahī |
Tini kē carana aru kṣētra jajuṁ śivadāya hī |
Āhavānana vidhi ṭhāni bāra traya gāya hī ||1||

Om hrīṁ śrī bharatakṣētra-sambandhi nirvāṇakṣētra! Atra avatara avatara sanvauṣaṭ! (āhvānanam)
Om hrīṁ śrī bharatakṣētra-sambandhi nirvāṇakṣētra! Atra tiṣṭha tiṣṭha ṭha: tha:! (Sthāpanam)
Om hrīṁ śrī bharatakṣētra-sambandhi nirvāṇakṣētra! Atra mama sannihitō bhava bhava vaṣaṭ! (sannidhikaraṇam)

अष्टक (पंचमेरु पूजा की चाल में)
Aṣṭaka(pan̄camēru pūjā kī cāla mēṁ)
शीतल उज्ज्वल निर्मल नीर, पूजूं सिद्धक्षेत्र गम्भीर |
अब मैं शरण गही तुम आन, भवदधि पार उतारन जान |
लहूँ निर्वाण, पूजूं मन-वच-तन धरि ध्यान ||

ॐ ह्रीं श्री भरतक्षेत्र सम्बन्धि निर्वाणक्षेत्र! जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Sītala ujjvala nirmala nīra, pūjuṁ sid’dhakṣētra gambhīra |
Aba maiṁ śaraṇa gahī tuma āna, bhavadadhi pāra utārana jāna |
Lahuṁ nirvāṇa, pūjuṁ mana-vaca-tana dhari dhyāna ||

Om hrīṁ śrī bharatakṣētra sambandhi nirvāṇakṣētra! Janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|
चंदन घिसूं कपूर मिलाय, भव-आताप तुरति मिट जाय |
अब मैं शरण गही तुम आन, भवदधि पार उतारन जान |
लहूँ निर्वाण, पूजूं मन-वच-तन धरि ध्यान ||

ॐ ह्रीं श्री भरतक्षेत्र सम्बन्धि निर्वाणक्षेत्र ! संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Candana ghisuṁ kapūra milāya, bhava-ātāpa turati miṭa jāya |
Aba maiṁ śaraṇa gahī tuma āna, bhavadadhi pāra utārana jāna |
Lahuṁ nirvāṇa, pūjuṁ mana-vaca-tana dhari dhyāna ||

Om hrīṁ śrī bharatakṣētra sambandhi nirvāṇakṣētra! Sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|
अमल अखंडित अक्षत धोय, पूजूं सिद्धक्षेत्र सुख होय |
अब मैं शरण गही तुम आन, भवदधिपार उतारन जान |
लहूँ निर्वाण, पूजूं मन-वच-तन धरि ध्यान ||

ॐ ह्रीं श्री भरतक्षेत्र सम्बन्धि निर्वाणक्षेत्र! अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Amala akhaṇḍita akṣata dhōya, pūjuṁ sid’dhakṣētra sukha hōya |
Aba maiṁ śaraṇa gahī tuma āna, bhavadadhipāra utārana jāna |
Lahuṁ nirvāṇa, pūjuṁ mana-vaca-tana dhari dhyāna ||

Ōm hrīṁ śrī bharatakṣētra sambandhi nirvāṇakṣētra! Akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|
पुष्प सुगंध मधुप झंकार, पूजूं सिद्धक्षेत्र मँझार |
अब मैं शरण गही तुम आन, भवदधिपार उतारन जान |
लहूँ निर्वाण, पूजूं मन-वच-तन धरि ध्यान ||

ॐ ह्रीं श्री भरतक्षेत्र सम्बन्धि निर्वाणक्षेत्र ! कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Puṣpa sugandha madhupa jhaṅkāra, pūjuṁ sid’dhakṣētra mam̐jhāra |
Aba maiṁ śaraṇa gahī tuma āna, bhavadadhipāra utārana jāna |
Lahuṁ nirvāṇa, pūjuṁ mana-vaca-tana dhari dhyāna ||

Ōm hrīṁ śrī bharatakṣētra sambandhi nirvāṇakṣētra! Kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|
वर नैवेद्य मिष्ट अधिकाय, पूजूं सिद्धक्षेत्र समवाय |
अब मैं शरण गही तुम आन, भवदधि पार उतारन जान |
लहूँ निर्वाण, पूजूं मन-वच-तन धरि ध्यान ||

ॐ ह्रीं श्री भरतक्षेत्र सम्बन्धि निर्वाणक्षेत्र ! क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Vara naivēdya miṣṭa adhikāya, pūjuṁ sid’dhakṣētra samavāya |
Aba maiṁ śaraṇa gahī tuma āna, bhavadadhi pāra utārana jāna |
Lahuṁ nirvāṇa, pūjuṁ mana-vaca-tana dhari dhyāna ||

Ōm hrīṁ śrī bharatakṣētra sambandhi nirvāṇakṣētra! Kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|
दीप रतनमय-तेज सुहाय, पूजूं सिद्धक्षेत्र समवाय |
अब मैं शरण गही तुम आन, भवदधि पार उतारन जान |
लहूँ निर्वाण, पूजूं मन-वच-तन धरि ध्यान ||

ॐ ह्रीं भरतक्षेत्र सम्बन्धि निर्वाणक्षेत्र ! मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Dīpa ratanamaya-tēja suhāya, pūjuṁ sid’dhakṣētra samavāya |
Aba maiṁ śaraṇa gahī tuma āna, bhavadadhi pāra utārana jāna |
Lahuṁ nirvāṇa, pūjuṁ mana-vaca-tana dhari dhyāna ||

Ōm hrīṁ bharatakṣētra sambandhi nirvāṇakṣētra! Mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|
धूप सुगंध लहूँ दश अंग, पूजूं सिद्धक्षेत्र सरवंग |
अब मैं शरण गही तुम आन, भवदधि पार उतारन जान |
लहूँ निर्वाण, पूजूं मन-वच-तन धरि ध्यान ||

ॐ ह्रीं श्री भरतक्षेत्र सम्बन्धि निर्वाणक्षेत्र ! अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Dhūpa sugandha lahai daśa aṅga, pūjuṁ sid’dhakṣētra saravaṅga |
Aba maiṁ śaraṇa gahī tuma āna, bhavadadhi pāra utārana jāna |
Lahuṁ nirvāṇa, pūjuṁ mana-vaca-tana dhari dhyāna ||

Ōm hrīṁ śrī bharatakṣētra sambandhi nirvāṇakṣētra! Aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|
फल प्रासुक उत्तम अतिसार, सिद्धक्षेत्र वाँछित दातार |
अब मैं शरण गही तुम आन, भवदधि पार उतारन जान |
लहूँ निर्वाण, पूजूं मन-वच-तन धरि ध्यान ||

ॐ ह्रीं श्री भरतक्षेत्र सम्बन्धि निर्वाणक्षेत्र ! मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Phala prāsuka uttama atisāra, sid’dhakṣētra vām̐chita dātāra |
Aba maiṁ śaraṇa gahī tuma āna, bhavadadhi pāra utārana jāna |
Lahuṁ nirvāṇa, pūjuṁ mana-vaca-tana dhari dhyāna ||

Ōm hrīṁ śrī bharatakṣētra sambandhi nirvāṇakṣētra! Mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|
अर्घ करूं निज माफिक शक्ति, पूजूं सिद्धक्षेत्र करि भक्ति |
अब मैं शरण गही तुम आन, भवदधि पार उतारन जान |
लहूँ निर्वाण, पूजूं मन-वच-तन धरि ध्यान ||

ॐ ह्रीं श्री भरतक्षेत्र सम्बन्धि निर्वाणक्षेत्र! अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Argha karuṁ nija māphika śakti, pūjuṁ sid’dhakṣētra kari bhakti |
Aba maiṁ śaraṇa gahī tuma āna, bhavadadhi pāra utārana jāna |
Lahuṁ nirvāṇa, pūjuṁ mana-vaca-tana dhari dhyāna ||

Ōm hrīṁ śrī bharatakṣētra sambandhi nirvāṇakṣētra! Anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|
तीरथ सिद्धक्षेत्र के सबै, वाँछा मेरी पूरो अबै |
अब मैं शरण गही तुम आन, भवदधि पार उतारन जान |
लहूँ निर्वाण, पूजूं मन-वच-तन धरि ध्यान ||

ॐ ह्रीं श्री भरतक्षेत्र सम्बन्धि निर्वाणक्षेत्र! महार्घ्य निर्वपामीति स्वाहा ।१०।
Tīratha sid’dhakṣētra kē sabai, vām̐chā mērī pūrō abai |
Aba maiṁ śaraṇa gahī tuma āna, bhavadadhi pāra utārana jāna |
Lahuṁ nirvāṇa, pūjuṁ mana-vaca-tana dhari dhyāna ||

Ōm hrīṁ śrī bharatakṣētra sambandhi nirvāṇakṣētra! Mahārghya nirvapāmīti svāhā |10|

प्रत्येक निर्वाणक्षेत्र के अर्घ्य
Pratyēka Nirvāṇakṣētra Kē Arghya
(अडिल्ल छन्द)
(aḍilla chanda)
श्री आदीश्वर देव गये निर्वाण जू |
श्री कैलाश शिखर के ऊपर मान जू ||
तिनि के चरण जजूं मैं मन-वच-काय से |
भवदधि उतरूं पार शरण तुम आय के ||

ॐ ह्रीं श्री कैलाशपर्वत सेती श्रीऋषभदेव-तीर्थंकर दशहजारमुनिसहित मुक्ति पधारे और वहाँ तें और मुनि मुक्ति पधारे होहिं, तिनि को अर्घ्यं निर्वपामीति स्वाहा ।१।
Srī ādīśvara dēva gayē nirvāṇa jū |
Śrī kailāśa śikhara kē ūpara māna jū ||
Tini kē caraṇa jajuṁ maiṁ mana-vaca-kāya sē |
Bhavadadhi utarauṁ pāra śaraṇa tuma āya kē ||

Ōm hrīṁ śrī kailāśaparvata sētī śrī’r̥ishabhadēva-tīrthaṅkara daśa hajāra munisahita mukti padhārē aura vahām̐ teṁ aura muni mukti padhārē hōhiṁ, tini kō arghyaṁ nirvapāmīti svāhā |1|
चंपापुर तें मुक्ति गये, जिनराज जी |
वासुपूज्य महाराज करम-क्षयकार जी ||
तिनि के चरण जजूं मैं मन-वच-काय से |
भवदधि उतरूं पार शरण तुम आय के ||

ॐ ह्रीं श्री चंपापुर सेती श्रीवासुपूज्य-तीर्थंकर हजार मुनिसहित मुक्ति पधारे और वहाँ तें और मुनि मुक्ति पधारे होहिं, तिनि को अर्घ्यं निर्वपामीति स्वाहा ।२।
Campāpura teṁ mukti gayē, jinarāja jī |
Vāsupūjya mahārāja karama-kṣayakāra jī ||
Tini kē caraṇa jajuṁ maiṁ mana-vaca-kāya sē |
Bhavadadhi utaruṁ pāra śaraṇa tuma āya kē ||

Ōm hrīṁ śrī campāpura sētī śrīvāsupūjya-tīrthaṅkara hajāra muni sahita mukti padhārē aura vahām̐teṁ aura muni mukti padhārē hōhiṁ, tini kō arghyaṁ nirvapāmīti svāhā |2|
श्री गिरनार-शिखर जग में विख्यात जी |
सिद्ध-वधू के नाथ गये नेमिनाथ जी ||
तिनि के चरण जजूं मैं मन-वच-काय से |
भवदधि उतरूं पार शरण तुम आय के ||

ॐ ह्रीं श्री गिरनार शिखर सेती श्रीनेमिनाथ-तीर्थंकर पाँच सौ छत्तीस मुनिसहित मुक्ति पधारे, तिनि को अर्घ्यं निर्वपामीति स्वाहा ।३।
Śrī giranāra-śikhara jaga mēṁ vikhyāta jī |
Sid’dha-vadhū kē nātha gayē nēminātha jī ||
Tini kē caraṇa jajauṁ maiṁ mana-vaca-kāya sē |
Bhavadadhi utaruṁ pāra śaraṇa tuma āya kē ||

Ōm hrīṁ śrī giranāra śikhara sētī śrīnēminātha-tīrthaṅkara pām̐ca sau chattīsa munisahita mukti padhārē, tini kō arghyaṁ nirvapāmīti svāhā |3|
पावापुर सरवर के बीच महावीर जी |
सिद्ध भये हनि कर्म करें सुर-सेव जी ||
तिनि के चरण जजूं मैं मन-वच-काय से |
भवदधि उतरूं पार शरण तुम आयके ||

ॐ ह्रीं श्री पावापुर के पदम-सरोवर मध्य सेती श्रीमहावीर-तीर्थंकर छत्तीस मुनिसहित मुक्ति पधारे, तिनि को अर्घ्यं निर्वपामीति स्वाहा ।४।
Pāvāpura saravara kē bīca mahāvīra jī |
Sid’dha bhayē hani karma karēṁ sura-sēva jī ||
Tini kē caraṇa jajuṁ maiṁ mana-vaca-kāya sē |
Bhavadadhi utaruṁ pāra śaraṇa tuma āyakē ||

Om hrīṁ śrī pāvāpura kē padama-sarōvara madhya sētī śrīmahāvīra-tīrthaṅkara chattīsa munisahita mukti padhārē, tini kō arghyaṁ nirvapāmīti svāhā |4|
श्री सम्मेद-शिखर शिवपुर को द्वार जी |
बीस जिनेश्वर मुक्ति गये भवतार जी ||
तिनि के चरण जजूं मैं मन-वच-काय से |
भवदधि उतरूं पार शरण तुम आयके ||

ॐ ह्रीं श्री सम्मेद शिखर सेती श्रीबीस-तीर्थंकर मुक्ति पधारे और उस शिखर तें और मुनि मुक्ति पधारे होहिं, तिनि को अर्घ्यं निर्वपामीति स्वाहा ।५।
Śrī sam’mēda-śikhara śivapura kō dvāra jī |
Bīsa jinēśvara mukti gayē bhavatāra jī ||
Tini kē caraṇa jajuṁ maiṁ mana-vaca-kāya sē |
Bhavadadhi utaruṁ pāra śaraṇa tuma āyakē ||

Ōm hrīṁ śrī sam’mēda śikhara sētī śrībīsa-tīrthaṅkara mukti padhārē aura usa śikhara teṁ aura
muni mukti padhārē hōhiṁ, tini kō arghyaṁ nirvapāmīti svāhā |5|

नंगानंग कुमार दोय राजकुमार जू |
मुक्ति गये सोनागिरि जग-हितकार जू ||
साढ़े पाँच कोडि गये शिवराज जी |
पूजूं मन-वच-काय लहूँ सुखसार जी ||
तिनि के चरण जजूं मैं मन-वच-काय से |
भवदधि उतरूं पार शरण तुम आयके ||

ॐ ह्रीं श्री सोनागिरि पर्वत सेती नंगानंग कुमारादि साढ़े पांच कोड़ि मुनि मुक्ति पधारे, तिनको अर्घ्यं निर्वपामीति स्वाहा ।६।
Naṅgānaṅga kumāra dōya rājakumāra jū |
Mukti gayē sōnāgiri jaga-hitakāra jū ||
Sāṛhē pām̐ca kōḍi gayē śivarāja jī |
Pūjuṁ mana-vaca-kāya Lahuṁ sukhasāra jī ||
Tini kē caraṇa jajauṁ maiṁ mana-vaca-kāya sē |
Bhavadadhi utaruṁ pāra śaraṇa tuma āyakē ||

Ōm hrīṁ śrī sōnāgiri parvata sētī naṅgānaṅga kumārādi sāṛhē pān̄ca kōṛi muni mukti padhārē, tinakō arghyaṁ nirvapāmīti svāhā |6|
राम हनु सुग्रीव नील महानील जी |
गवय गवाक्ष इत्यादि गये शिवतीर जी ||
कोड़ि निन्यानवे मुकति तुंगीगिरि पाय जी |
तिनि के चरण जजूं मैं मन-वच-काय से |
भवदधि उतरूं पार शरण तुम आयके ||

ॐ ह्रीं श्री तुंगीगिरि पर्वत सेती श्रीरामचन्द्र-हनुमान-सुग्रीव-नील-महानील- गवय-गवाक्ष इत्यादि निन्यानवे कोड़ि मुनि मुक्ति पधारे, तिनि को अर्घ्यं निर्वपामीति स्वाहा।७।
Rāma hanu sugrīva nīla mahānīla jī |
Gavaya gavākṣa ityādi gayē śivatīra jī ||
Kōṛi nin’yānavē mukati tuṅgīgiri pāya jī |
Tini kē caraṇa jajuṁ maiṁ mana-vaca-kāya sē |
Bhavadadhi utaruṁ pāra śaraṇa tuma āyakē ||

Ōm hrīṁ śrī tuṅgīgiri parvata sētī śrīrāmacandra-hanumāna-sugrīva-nīla-mahānīla- gavaya-gavākṣa
ityādi nin’yānavē kōṛi muni mukti padhārē, tini kō arghyaṁ nirvapāmīti swaha|7|

वरदत्तादि वरंग मुनीन्द्र सुनाम जी |
सायरदत्त महान् महा गुणधाम जी ||
तारवर नगर तें मुक्ति गये सुखदाय जी |
तीन कोड़ि अरु लाख पचास सुगाय जी ||
तिनि के चरण जजूं मैं मन-वच-काय से |
भवदधि उतरूं पार शरण तुम आयके ||

ॐ ह्रीं श्री तारवरनगर सेती श्रीवरदत्तादि साढ़े तीन कोड़ि मुनि मुक्ति पधारे, तिनि को अर्घ्यं निर्वपामीति स्वाहा ।८।
Varadattādi varaṅga munīndra sunāma jī |
Sāyaradatta mahān mahā guṇadhāma jī ||
Tāravara nagara teṁ mukti gayē sukhadāya jī |
Tīna kōṛi aru lākha pacāsa sugāya jī ||
Tini kē caraṇa jajuṁ maiṁ mana-vaca-kāya sē |
Bhavadadhi utarauṁ pāra śaraṇa tuma āyakē ||

Ōm hrīṁ śrī tāravaranagara sētī śrīvaradattādi sāṛhē tīna kōṛi muni mukti padhārē, tini kō arghyaṁ nirvapāmīti svāhā |8|
श्री गिरनार-शिखर जग में विख्यात है।
कोटि बहत्तर अधिकै अरु सौ सात है।।
शंभु प्रद्युम्न अनिरुद्ध मुक्ति को पाय जी।
तिनि के चरण जजूं मैं मन-वच-काय से।
भवदधि उतरूं पार शरण तुम आयके।।

ॐ ह्रीं श्री गिरनार-शिखर सेती शंभु कुमार प्रद्युम्नकुमार अनिरुध्दकुमारादि बहत्तर कोड़ि सात सौ मुनि मुक्ति पधारे, तिनि को अर्घ्यं निर्वपामीति स्वाहा ।९।
Śrī giranāra-śikhara jaga mēṁ vikhyāta hai |
Kōṭi bahattara adhikai aru sau sāta hai ||
Śambhu pradyumna anirud’dha mukti kō pāya jī |
Tini kē caraṇa jajuṁ maiṁ mana-vaca-kāya sē |
Bhavadadhi utaruṁ pāra śaraṇa tuma āyakē ||

Ōm hrīṁ śrī giranāra-śikhara sētī śambhu kumāra pradyumnakumāra anirudhdakumārādi bahattara
kōṛi sāta sau muni mukti padhārē,tini kō arghyaṁ nirvapāmīti svāhā |9|

रामचंद्र के सुत दोय जिनदीक्षा धरी |
लाडनरिंद आदि मुनि सब कर्मन हरी ||
पावागढ़ के शिखर ध्यान धरिके सही |
पाँच कोड़ि मुनि सहित परम पदवी लही ||
तिनि के चरण जजूं मैं मन-वच-काय से |
भवदधि उतरूं पार शरण तुम आय के ||

ॐ ह्रीं श्री पावागढ़ शिखरसेती लाडनरिंद आदि पाँच कोड़ि मुनि मुक्ति पधारे, तिनि को अर्घ्यं निर्वपामीति स्वाहा ।१०।
Rāmacandra kē suta dōya jinadīkṣā dharī |
Lāḍanarinda ādi muni saba karmana harī ||
Pāvāgaṛha kē śikhara dhyāna dharikē sahī |
Pām̐ca kōṛi muni sahita parama padavī lahī ||
Tini kē caraṇa jajuṁ maiṁ mana-vaca-kāya sē |
Bhavadadhi utaruṁ pāra śaraṇa tuma āya kē ||

Ōm hrīṁ śrī pāvāgaṛha śikharasētī lāḍanarinda ādi pām̐ca kōṛi muni mukti padhārē, tini kō arghyaṁ nirvapāmīti svāhā |10|
पांडव तीन बड़े राजा तुम जानियो |
आठ कोडि मुनि चरमशरीरी मानियो ||
श्री शत्रुंजय शिखर मुक्ति वर पाय जी |
तिनि के चरण जजूं मैं मन-वच-काय से |
भवदधि उतरूं पार शरण तुम आय के ||

ॐ ह्रीं श्री शत्रुंजय शिखरसेती पांडव आदि आठ कोड़ि मुनि मुक्ति पधारे, तिनि को अर्घ्यं निर्वपामीति स्वाहा ।११।
Pāṇḍava tīna baṛē rājā tuma jāniyō |
Āṭha kōḍi muni caramaśarīrī māniyō ||
Śrī śatrun̄jaya śikhara mukti vara pāya jī |
Tini kē caraṇa jajuṁ maiṁ mana-vaca-kāya sē |
Bhavadadhi utaruṁ pāra śaraṇa tuma āya kē ||

Ōm hrīṁ śrī śatrun̄jayaśikharasētī pāṇḍava ādi āṭha kōṛi muni mukti padhārē, tini kō arghyaṁ nirvapāmīti svāhā |11|
श्री गजपंथ शिखर पर्वत सुखधाम है |
मुक्ति गये बलभद्र-सात अभिराम है ||
आठ कोड़ि मुनि-सहित नमूं मन लाय के |
तिनि के चरण जजूं मैं मन-वच-काय से |
भवदधि उतरूं पार शरण तुम आय के ||

ॐ ह्रीं श्री गजपंथ शिखर सेती सात बलभद्र सहित आठ कोड़ि मुनि मुक्ति पधारे, तिनि को अर्घ्यं निर्वपामीति स्वाहा ।१२।
Śrī gajapantha śikhara parvata sukhadhāma hai |
Mukti gayē balabhadra-sāta abhirāma hai ||
Āṭha kōṛi muni-sahita namauṁ mana lāya kē |
Tini kē caraṇa jajuṁ maiṁ mana-vaca-kāya sē |
Bhavadadhi utaruṁ pāra śaraṇa tuma āya kē ||

Ōm hrīṁ śrī gajapantha śikhara sētī sāta balabhadra sahita āṭha kōṛi muni mukti padhārē, tini kō arghyaṁ nirvapāmīti svāhā |12|
रावण के सुत आदि पंच कोड़ि जानिये |
ऊपर लाख पचास परमसुख मानिये ||
रेवा नदी के तीर मुक्ति में जायके |
तिनि के चरण जजूं मैं मन-वच-काय से |
भवदधि उतरूं पार शरण तुम आय के ||

ॐ ह्रीं श्री रेवा नदी के तीर सेती रावण के सुत आदि साढ़े पाँच कोड़ि मुनि मुक्ति पधारे, तिनि को अर्घ्यं निर्वपामीति स्वाहा ।१३।
Rāvaṇa kē suta ādi pan̄ca kōṛi jāniyē |
Ūpara lākha pacāsa paramasukha māniyē ||
Rēvā nadī kē tīra mukti mēṁ jāyakē |
Tini kē caraṇa jajuṁ maiṁ mana-vaca-kāya sē |
Bhavadadhi utaruṁ pāra śaraṇa tuma āya kē ||

Ōm hrīṁ śrī rēvā nadī kē tīra sētī rāvaṇa kē suta ādi sāṛhē pām̐ca kōṛi muni mukti padhārē, tini kō arghyaṁ nirvapāmīti svāhā |13|
द्वै-चक्री दश काम कुमार महाबली |
रेवा नदी के पच्छिम कूट सिद्ध है भली ||
साढ़े तीन कोड़ि मुनि शिव को पायके |
तिनि के चरण जजूं मैं मन-वच-काय से |
भवदधि उतरूं पार शरण तुम आय के ||

ॐ ह्रीं श्री रेवा नदी के पश्चिम भाग तें सिद्धवरकूट सेती चक्री दश कामदेव आदि साढ़े तीन कोड़ि मुनि मुक्ति पधारे, तिनि को अर्घ्यं निर्वपामीति स्वाहा ।१४।
Dvai-cakrī daśa kāma kumāra mahābalī |
Rēvā nadī kē pacchima kūṭa sid’dha hai bhalī ||
Sāṛhē tīna kōṛi muni śiva kō pāyakē |
Tini kē caraṇa jajuṁ maiṁ mana-vaca-kāya sē |
Bhavadadhi utaruṁ pāra śaraṇa tuma āya kē ||

Om hrīṁ śrī rēvā nadī kē paścima bhāga tēṁ sid’dhavarakūṭa sētī cakrī daśa kāmadēva ādi
sāṛhē tīna kōṛi muni mukti padhārē, tini kō arghyaṁ nirvapāmīti svāhā |14|

दक्षिण-दिशि में चूल उतंग शिखर जहाँ |
बड़वानी बड़नयर तहाँ शोभित महा ||
इन्द्रजीत अरु कुंभकरण व्रत धारि के |
मुक्ति गये वसुकर्म जीति सुखकारि के ||
तिनि के चरण जजूं मैं मन-वच-काय से |
भवदधि उतरूं पार शरण तुम आय के ||

ॐ ह्रीं श्री बड़वानी की दक्षिण दिशा में चूलगिरि शिखर सेती इन्द्रजीत कुंभकरण मुनि मुक्ति पधारे, तिनि को अर्घ्यं निर्वपामीति स्वाहा ।१५।
Dakṣiṇa-diśi mēṁ cūla utaṅga śikhara jahām̐ |
Baṛavānī baṛanayara tahām̐ śōbhita mahā ||
Indrajīta aru kumbhakaraṇa vrata dhāri kē |
Mukti gayē vasukarma jīti sukhakāri kē ||
Tini kē caraṇa jajuṁ maiṁ mana-vaca-kāya sē |
Bhavadadhi utaruṁ pāra śaraṇa tuma āya kē ||

Om hrīṁ śrī baṛavānī kī dakṣiṇa diśā mēṁ cūlagiri śikhara sētī indrajīta kumbhakaraṇa muni
mukti padhārē, tini kō arghyaṁ nirvapāmīti svāhā |15|

चेलना नदी के तीर व पावाशिखर जी।
स्वर्णभद्र-मुनि चार, बड़ी है ऋद्धि जी।।
तहाँ तें परम धाम के सुख को पायके।
तिनि के चरण जजूं मैं मन-वच-काय से।
भवदधि उतरूं पार शरण तुम आय के।।

ॐ ह्रीं श्री चेलना नदी के तीर पावागिरि शिखर सेती स्वर्णभद्रादि चार मुनि मुक्ति पधारे, तिनि को अर्घ्यं निर्वपामीति स्वाहा ।१६।
Cēlanā nadī kē tīra va pāvāśikhara jī |
Svarṇabhadra-muni cāra, baṛī hai r̥d’dhi jī ||
Tahām̐ teṁ parama dhāma kē sukha kō pāyakē |
Tini kē caraṇa jajuṁ maiṁ mana-vaca-kāya sē |
Bhavadadhi utaruṁ pāra śaraṇa tuma āya kē ||

Ōm hrīṁ śrī cēlanā nadī kē tīra pāvāgiri śikhara sētī svarṇabhadrādi cāra muni mukti padhārē, tini kō arghyaṁ nirvapāmīti svāhā |16|
फल होड़ी बड़गाँव अनूप जहाँ बसे |
पच्छिम दिसि में द्रोण महा पर्वत लसे ||
गुरुदत्तादि मुनीश्वर शिव को पाय के |
तिनि के चरण जजूं मैं मन-वच-काय से |
भवदधि उतरूं पार शरण तुम आयके ||

ॐ ह्रीं श्री पफलहोड़ी बड़गांव की पश्चिम दिशा में द्रोणगिरि पर्वत सेती गुरुदत्तादि मुनि मुक्ति पधारे, तिनि को अर्घ्यं निर्वपामीति स्वाहा ।१७।
Phala hōṛī baṛagām̐va anūpa jahām̐ basē |
Pacchima disi mēṁ drōṇa mahā parvata lasē ||
Gurudattādi munīśvara śiva kō pāya kē |
Tini kē caraṇa jajuṁ maiṁ mana-vaca-kāya sē |
Bhavadadhi utaruṁ pāra śaraṇa tuma āyakē ||

Ōm hrīṁ śrī paphalahōṛī baṛagānva kī paścima diśā mēṁ drōṇagiri parvata sētī gurudattādi muni
mukti padhārē, tini kō arghyaṁ nirvapāmīti svāhā |17|

व्याल-महाव्याल मुनीश्वर दोय हैं |
नागकुमार मिलाय तीन ऋषि होय हैं ||
श्री अष्टापद शिखर तें मुक्ति में जाय जी |
तिनि के चरण जजूं मैं मन-वच-काय से |
भवदधि उतरूं पार शरण तुम आयके ||

ॐ ह्रीं श्री अष्टापद सेती बाल महाबाल नागकुमार तीन मुनि मुक्ति पधारे और वहाँ तें और मुनि मुक्ति पधारे होहिं तिनि को अर्घ्यं निर्वपामीति स्वाहा ।१८।
Vyāla-mahāvyāla munīśvara dōya haiṁ |
Nāgakumāra milāya tīna r̥ṣi hōya haiṁ ||
Śrī aṣṭāpada śikhara teṁ mukti mēṁ jāya jī |
Tini kē caraṇa jajuṁ maiṁ mana-vaca-kāya sē |
Bhavadadhi utaruṁ pāra śaraṇa tuma āyakē ||

Ōm hrīṁ śrī aṣṭāpada sētī bāla mahābāla nāgakumāra tīna muni mukti padhārē aura vahām̐ teṁ
aura muni mukti padhārē, hōhiṁ tini kō arghyaṁ nirvapāmīti svāhā |18|

अचलापुर की दिशि ईशान महा बसे |
तहाँ मेढगिरि शिखर महा पर्वत लसे ||
तीन कोड़ि अरु लाख पचास महामुनी |
मुक्ति गये धरि ध्यान करम अरि तिन हनी ||
तिनि के चरण जजूं मैं मन-वच-काय से |
भवदधि उतरूं पार शरण तुम आयके ||

ॐ ह्रीं श्री अचलापुर की ईशान दिशा में मेंढगिरि (मुक्तागिरि) पर्वत के शिखर सेती साढ़े तीन कोड़ि मुनि मुक्ति पधारे तिनि को अर्घ्यं निर्वपामीति स्वाहा ।१९।
Acalāpura kī diśi r’iśāna mahā basē |
Tahām̐ mēḍhagiri śikhara mahā parvata lasē ||
Tīna kōṛi aru lākha pacāsa mahāmunī |
Mukti gayē dhari dhyāna karama ari tina hanī ||
Tini kē caraṇa jajuṁ maiṁ mana-vaca-kāya sē |
Bhavadadhi utaruṁ pāra śaraṇa tuma āyakē ||

Ōm hrīṁ śrī acalāpura kī iśāna diśā mēṁ mēṇḍhagiri (muktāgiri) parvata kē śikhara sētī
sāṛhē tīna kōṛi muni mukti padhārē tini kō arghyaṁ nirvapāmīti svāhā |19|

वंशस्थल-वन पश्चिम कुंथ पहार है |
कुलभूषण देशभूषण मुनि सुखकार हैं ||
तहाँ तें शुक्ल ध्यान धरि मुक्ति में जाय जी |
तिनि के चरण जजूं मैं मन-वच-काय से |
भवदधि उतरूं पार शरण तुम आयके ||

ॐ ह्रीं श्री वंशस्थल वन की पश्चिमदिशा में कुंथलगिरि शिखर सेती कुलभूषण देशभूषण मुनि मोक्ष पधारे, तिनि को अर्घ्यं निर्वपामीति स्वाहा ।२०।
Vanśasthala-vana paścima kuntha pahāra hai |
Kulabhūṣaṇa dēśabhūṣaṇa muni sukhakāra haiṁ ||
Tahām̐ teṁ śukla dhyāna dhari mukti mēṁ jāya jī |
Tini kē caraṇa jajuṁ maiṁ mana-vaca-kāya sē |
Bhavadadhi utaruṁ pāra śaraṇa tuma āyakē ||

Ōm hrīṁ śrī vanśasthala vana kī paścimadiśā mēṁ kunthalagiri śikhara sētī kulabhūṣaṇa
dēśabhūṣaṇa muni mōkṣa padhārē, tini kō arghyaṁ nirvapāmīti svāhā |20|

जसरथ राजा के सुत पंच-शतक कहे |
देश कलिंग मँझार महामुनि ते भये ||
शुक्लध्यान तें मुक्ति-रमनि सुख पाय जी |
तिनि के चरण जजूं मैं मन-वच-काय से |
भवदधि उतरूं पार शरण तुम आयके ||

ॐ ह्रीं श्री कलिंग देश सेती जसरथ राजा के पाँच सौ पुत्र मुनि होय मुक्ति पधारे, तिनि को अर्घ्यं निर्वपामीति स्वाहा ।२१।
Jasaratha rājā kē suta pan̄ca-śataka kahē |
Dēśa kaliṅga mam̐jhāra mahāmuni tē bhayē ||
Śukladhyāna teṁ mukti-ramani sukha pāya jī |
Tini kē caraṇa jajuṁ maiṁ mana-vaca-kāya sē |
Bhavadadhi utaruṁ pāra śaraṇa tuma āyakē ||

Ōm hrīṁ śrī kaliṅga dēśa sētī jasaratha rājā kē pām̐ca sau putrā muni hōya mukti padhārē, tini
kō arghyaṁ nirvapāmīti svāhā |21|

कोटि-शिला एक दक्षिण दिशि में है सही |
निहचै सिद्धक्षेत्र है श्री जिनवर कही ||
कोटि मुनीश्वर मुक्ति गये सुख पाय जी |
तिनि के चरण जजूं मैं मन-वच-काय से |
भवदधि उतरूं पार शरण तुम आयके ||

ॐ ह्रीं श्री दक्षिण दिशि में कोटि-शिला सेती कोड़ि मुनि मुक्ति पधारे, तिनि को अर्घ्यं निर्वपामीति स्वाहा ।२२।
Kōṭi-śilā ēka dakṣiṇa diśi mēṁ hai sahī |
Nihacai sid’dhakṣētra hai śrī jinavara kahī ||
Kōṭi munīśvara mukti gayē sukha pāya jī |
Tini kē caraṇa jajuṁ maiṁ mana-vaca-kāya sē |
Bhavadadhi utaruṁ pāra śaraṇa tuma āyakē ||

Ōm hrīṁ śrī dakṣiṇa diśi mēṁ kōṭi-śilā sētī kōṛi muni mukti padhārē, tini kō arghyaṁ nirvapāmīti svāhā |22|
समवसरण श्री पार्श्व जिनेश्वरदेव को |
करें सुरासुर सेव परमपद लेव को ||
रेसिंदीगिर उत्तम थान सुपाय जी |
वरदत्तादि पाँच मुनि मुक्ति सुजाय जी ||
तिनि के चरण जजूं मैं मन-वच-काय से |
भवदधि उतरूं पार शरण तुम आयके ||

ॐ ह्रीं श्री पार्श्वनाथ स्वामी के समवसरण-स्थल के निकट रेसिंदीगिर (नैनागिर) शिखर सेती वरदत्तादि पाँच मुनि मुक्ति पधारे, तिनि को अर्घ्यं निर्वपामीति स्वाहा ।२३।
Samavasaraṇa śrī pārśva jinēśvaradēva kō |
Karēṁ surāsura sēva paramapada lēva kō ||
Rēsindīgira uttama thāna supāya jī |
Varadattādi pām̐ca muni mukti sujāya jī ||
Tini kē caraṇa jajauṁ maiṁ mana-vaca-kāya sē |
Bhavadadhi utarauṁ pāra śaraṇa tuma āyakē ||

Ōm hrīṁ śrī pārśvanātha svāmī kē samavasaraṇa-sthal ke nikat rēsindīgira śikhara sētī varadattādi pām̐ca muni mukti padhārē, tini kō arghyaṁ nirvapāmīti svāhā |23|
पोदनपुर को राज त्याग मुनि जे भये |
बाहुबलि स्वामी तहाँ तें सिद्ध भये ||
तिनि के चरण जजूं मैं मन-वच-काय से |
भवदधि उतरूं पार शरण तुम आयके ||

ॐ ह्रीं श्री पोदनपुर का राज त्याग बाहुबलि जी मुनि हो मुक्ति पधारे तिनि को अर्घ्यं निर्वपामीति स्वाहा ।२४।
Pōdanapura kō rāja tyāga muni jē bhayē |
Bāhubali svāmī tahām̐ tēṁ sid’dha bhayē ||
Tini kē caraṇa jajuṁ maiṁ mana-vaca-kāya sē |
Bhavadadhi utaruṁ pāra śaraṇa tuma āyakē ||

Ōm hrīṁ śrī pōdanapura kā rāja tyāga bāhubali jī muni hō mukti padhārē tini kō arghyaṁ nirvapāmīti svāhā |24|
श्री तीर्थंकर चतुर् – बीस भगवान् हैं |
गर्भ-जन्म-तप-ज्ञान भये निरवान हैं ||
तिनि के चरण जजूं मैं मन-वच-काय से |
भवदधि उतरूं पार शरण तुम आयके ||

ॐ ह्रीं श्री पंचकल्याणकधारी चौबीस तीर्थंकर भगवाननि को अर्घ्यं निर्वपामीति स्वाहा ।२५।
Śrī tīrthaṅkara catur-bīsa bhagavān haiṁ |
Garbha-janma-tapa-jñāna bhayē niravāna haiṁ ||
Tini kē caraṇa jajuṁ maiṁ mana-vaca-kāya sē |
Bhavadadhi utaruṁ pāra śaraṇa tuma āyakē ||

Ōm hrīṁ śrī pan̄cakalyāṇakadhārī caubīsa tīrthaṅkara bhagavānani kō arghyaṁ nirvapāmīti svāhā |25|
तीन लोक में तीरथ जे सुखदाय हैं |
तिनि प्रति वंदूं भावसहित सिर नायके ||
तिनि के चरण जजूं मैं मन-वच-काय से |
भवदधि उतरूं पार शरण तुम आयके ||

ॐ ह्रीं श्री तीन लोक में जे जे तीर्थ हैं तिनि को अर्घ्यं निर्वपामीति स्वाहा ।२६।
Tīna lōka mēṁ tīratha jē sukhadāya haiṁ |
Tini prati vandun bhāvasahita sira nāyakē ||
Tini kē caraṇa jajuṁ maiṁ mana-vaca-kāya sē |
Bhavadadhi utaruṁ pāra śaraṇa tuma āyakē ||

Om hrīṁ śrī tīna lōka mēṁ jē jē tīrtha haiṁ tini kō arghyaṁ nirvapāmīti svāhā |26|
अथ जयमाला
Atha jayamālā
(पद्धरि छन्द)
(Pad’dhari Chanda)
श्री आदीश्वर वंदूं महान्, कैलास-शिखर तें मोक्ष जान |
चंपापुर तें श्री वासुपूज्य, तिन मुक्ति लही अति हर्ष हूज्य ||

Srī ādīśvara vandun mahān, kailāsa-śikhara teṁ mōkṣa jāna |
Campāpura teṁ śrī vāsupūjya, tina mukti lahī ati harṣa hūjya ||

गिरिनार नेमजी मुक्ति पाय, पावापुर तें श्री वीरराय |
सम्मेद-शिखर श्री मुक्तिद्वार, श्री बीस जिनेश्वर मोक्ष धार ||
Girināra nēmajī mukti pāya, pāvāpura teṁ śrī vīrarāya |
Sam’mēda-śikhara śrī muktidvāra, śrī bīsa jinēśvara mōkṣa dhāra ||

सोनागिर साढ़े पाँच कोड़ि, तुंगीगिरि राम हनू सु जोड़ि |
निन्याणव कोड़ि मुक्ति मँझार, तिनि के हम चरण नमें त्रिकाल ||
Sōnāgira sāṛhē pām̐ca kōṛi, tuṅgīgiri rāma hanū su jōṛi |
Nin’yāṇava kōṛi mukti mam̐jhāra, tini kē hama caraṇa namēṁ trikāla ||

वरदत्तादि वरंग मुनेन्द्र चंद, तहाँ सायरदत्त महान् विंद |
तारवर-नयर तें मोक्ष पाय, तिनि के चरननि हम सिर नमाय ||
Varadattādi varaṅga munēndra canda, tahām̐ sāyaradatta mahān vinda |
Tāravara-nayara teṁ mōkṣa pāya, tini kē caranani hama sira namāya ||

शम्भू प्रद्युम्न अनिरुद्ध भाय, गिरिनार-शिखर तें मोक्ष पाय |
बहत्तर कोड़ि सौ सात जान, तिनका मैं मन वच करूँ ध्यान ||
Śambhū pradyumna anirud’dha bhāya, girināra-śikhara teṁ mōkṣa pāya |
Bahattara kōṛi sau sāta jāna, tinakā maiṁ mana vaca karūm̐ dhyāna ||

श्रीरामचंद्र के दोऊ पूत, अरु पाँच कोड़ि मुनि-सहित हूत |
लाड नरिंद इत्यादि जान, श्री पावागढ़ तें मोक्ष थान ||
Śrīrāmacandra kē dō’u pūta, aru pām̐ca kōṛi muni-sahita hūta |
Lāḍa narinda ityādi jāna, śrī pāvāgaṛha teṁ mōkṣa thāna ||

श्री अष्ट-कोड़ि मुनिराज जान, पांडव त्रय बड़ि राजा महान् |
श्री शत्रुंजय तें मुक्ति पाय, तिनि को मैं वंदूं सिर नमाय ||
Śrī aṣṭa-kōṛi munirāja jāna, pāṇḍava traya baṛi rājā mahān |
Śrī śatrun̄jaya teṁ mukti pāya, tini kō maiṁ vandun sira namāya ||

गजपंथ शिखर जग में विशाल, मुनि आठ कोड़ि हूजे दयाल |
बलभद्र सात मुक्ति सु जाय, तिनि को हम मन वच शीश नाय ||
Gajapantha śikhara jaga mēṁ viśāla, muni āṭha kōṛi hūjē dayāla |
Balabhadra sāta mukti su jāya, tini kō hama mana vaca śīśa nāya ||

रावण के सुत अरु पाँच कोड़ि, पंचास लाख ऊपरि सु जोड़ि |
रेवातट तें तिन मुक्ति लीन, करि शुक्लध्यान तें कर्म-क्षीन ||
Rāvaṇa kē suta aru pām̐ca kōṛi, pan̄cāsa lākha ūpari su jōṛi |
Rēvātaṭa teṁ tina mukti līna, kari śukladhyāna teṁ karma-kṣīna ||

द्वै चक्रवर्ति दश कामदेव, आहूत कोड़ि मुनिवर सु एव |
रेवा के पच्छिम कूट जानि, तिन वरी मुक्ति वसु कर्म हानि ||
Dvai cakravarti daśa kāmadēva, āhūta kōṛi munivara su ēva |
Rēvā kē pacchima kūṭa jāni, tina varī mukti vasu karma hāni ||

दक्षिण-दिश में गिरि चूल जानि, तहाँ इन्द्रजीत कुंभकरण मानि |
ते मुक्ति गए वसु कर्म जीत, सो सिद्धक्षेत्र वंदूं विनीत ||
Dakṣiṇa-diśa mēṁ giri cūla jāni, tahām̐ indrajīta kumbhakaraṇa māni |
Tē mukti ga’ē vasu karma jīta, sō sid’dhakṣētra vandun vinīta ||

पावागिर शिखर मँझार जान, तहाँ स्वर्णभद्र मुनि चार मान |
तिनि मुक्तिपुरी को गमन कीन, शिवमारग हमको सोधि दीन ||
Pāvāgira śikhara mam̐jhāra jāna, tahām̐ svarṇabhadra muni cāra māna |
Tini muktipurī kō gamana kīna, śivamāraga hamakō sōdhi dīna ||

फल होड़ी बड़गाँव सु अनूप, पश्चिम दिसि द्रोणगिरि रूप |
गुरुदत्तादिक शिवपद लहाय, तिनि को हम वंदें सीस नाय ||
Phala hōṛī baṛagām̐va su anūpa, paścima disi drōṇagiri rūpa |
Gurudattādika śivapada lahāya, tini kō hama vandēṁ sīsa Nāya ||

व्याल महाव्याल मुनीश दोइ, श्री नागकुमार मिलि तीन होइ |
श्री अष्टापद तें मुक्ति होई, तिनि आठ कर्म-मल को सु धोइ ||
Vyāla mahāvyāla munīśa dō’i, śrī nāgakumāra mili tīna hō’i |
Śrī aṣṭāpada teṁ mukti hōi, tini āṭha karma-mala kō su dhō’i ||

अचलापुर की दिसि में ईशान, तहाँ मेंढगिरि नामा प्रधान |
मुनि तीन कोड़ि ऊपरि सु जोई, पंचास लाख मिलि मुक्ति होइ ||
Acalāpura kī disi mēṁ iśāna, tahām̐ mēṇḍhagiri nāmā pradhāna |
Muni tīna kōṛi ūpari su jōi, pan̄cāsa lākha mili mukti hō’i ||

वंशस्थलवन कुंथु-पहार, कुलभूषण-देशभूषण कुमार |
भारी उपसर्ग कर्यो वितीत, तिनि मुक्ति लई अरि कर्म जीत ||
Vanśasthalavana kunthu-pahāra, kulabhūṣaṇa-dēśabhūṣaṇa kumāra |
Bhārī upasarga karyō vitīta, tini mukti la’i ari karma jīta ||

जसरथ के सुत सत पंच सार, कलिंगदेश तें मुक्ति धार |
मुनि कोटिशिला तें मुक्ति लीन, तिनको वंदन मन वचन कीन ||
Jasaratha kē suta sata pan̄ca sāra, kaliṅgadēśa teṁ mukti dhāra |
Muni kōṭiśilā teṁ mukti līna, tinakō vandana mana vacana kīna ||

वरदत्तादिक पाँचों मुनीश, तिनि मुक्ति लई नित नमूं शीश |
श्री बाहुबलि बल अधिक जान, वसु-कर्म नाशि के मोक्ष थान ||
Varadattādika pām̐cōṁ munīśa, tini mukti lai nita namūṁ śīśa |
Śrī bāhubali bala adhika jāna, vasu-karma nāśi kē mōkṣa thāna ||

जहँ पंचकल्याण जिनेन्द्रदेव, तिनि की हम निति माँगे सुसेव |
यह अरज गरीबन की दयाल, निर्वाण देऊ हमको सु हाल ||

ॐ ह्रीं श्री भरतक्षेत्र-सम्ब​न्धि-निर्वाणक्षेत्रेभ्य: जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा ।
Jaham̐ pan̄cakalyāṇa jinēndradēva, tini kī hama niti mām̐gē susēva |
Yaha araja garībana kī dayāla, nirvāṇa dē’ū hamakō su hāla ||

Om hrīṁ śrī bharatakṣētra-sambandhi-nirvāṇakṣētrebhya: Jayamālā-pūrṇārghyam nirvapāmīti svāhā |
(अडिल्ल छन्द)
Aḍilla chanda)
यह गुणमाल महान् सु भविजन गाइयो |
स्वर्ग-मुक्ति सुखदाय कंठ में लाइयो ||
या तें सब सुख होय सुजस को पायके |
भवदधि उतरूं पार शरण प्रभु आयके ||

Yaha guṇamāla mahān su bhavijana gā’iyō |
Svarga-mukti sukhadāya kaṇṭha mēṁ lā’iyō ||
Yā teṁ saba sukha hōya sujasa kō pāyakē |
Bhavadadhi utarauṁ pāra śaraṇa prabhu āyakē ||

(दोहे)
(Dōhē)
नरभव उत्तम पायके, अवसर मिलियो मोहि |
चोखा-ध्यान लगायके, सरन गही प्रभु तोहि ||१||

Narabhava uttama pāyakē, avasara miliyō mōhi |
Cōkhā-dhyāna lagāyakē, sarana gahī prabhu tōhi ||1||

बालक-सम हम बुद्धि है, भक्ति थकी गुणगाय |
भूल-चूक तुम सोधियो, सुनियो सज्जन भाय ||२||
Bālaka-sama hama bud’dhi hai, bhakti thakī guṇagāya |
Bhūla-cūka tuma sōdhiyō, suniyō sajjana bhāya ||2||

औगुन तुम मति लीजियो, गुण गह लीजो मीत |
पूजा नितप्रति कीजियो, कर जीवन सों प्रीत ||३||
Auguna tuma mati lījiyō, guṇa gaha lījō mīta |
Pūjā nitaprati kījiyō, kara jīvana soṁ prīti ||3||

संवत् अष्टादश शतक, सत्तरि एक महान् |
भादों कृष्ण जु सप्तमी, पूरण भयो सुजान ||४||
Sanvat aṣṭādaśa śataka, sattari ēka mahān |
Bhādōṁ kr̥ṣṇa ju saptamī, pūraṇa bhayō sujāna ||4||

।। इति श्री बड़ी निर्वाणक्षेत्र-पूजा सम्पूर्णम् ।।
|| Iti śrī bari nirvāṇakṣētra-pūjā sampūrṇam ||
।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||
* * * A * * *