श्री अहिच्छत्र-पार्श्वनाथ-जिन पूजा Shri Ahichchatra-Parshvanath -Jin Pooja

श्री अहिच्छत्र-पार्श्वनाथ-जिन पूजा Srī Ahicchatra-Pārśvanātha-Jina Pūjā

कविश्री कल्याणकुमार जैन ‘शशि’
Kaviśrī Kalyāṇakumāra jain ‘śaśi’

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)

हे! पार्श्वनाथ करुणानिधान महिमा महान् मंगलकारी |
शिवभर्तारी सुखभंडारी सर्वज्ञ सुखारी त्रिपुरारी ||
तुम धर्मसेत करुणानिकेत आनंदहेत अतिशयधारी |
तुम चिदानंद आनंदकंद दु:ख-द्वंद-फंद संकटहारी ||
आवाहन करके आज तुम्हें अपने मन में पधराऊँगा |
अपने उर के सिंहासन पर गद-गद हो तुम्हें बिठाऊँगा ||
मेरा निर्मल-मन टेर रहा हे नाथ! हृदय में आ जाओ |
मेरे सूने मन-मंदिर में पारस भगवान् समा जाओ ||

ॐ ह्रीं श्रीपार्श्वनाथजिनेन्द्र! अत्र अवतर अवतर संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्रीपार्श्वनाथजिनेन्द्र! अत्र तिष्ठ तिष्ठ ठ: ठ:!(स्थापनम्)
ॐ ह्रीं श्रीपार्श्वनाथजिनेन्द्र! अत्र मम सन्निहितो भव भव वषट्! (सन्निधिकरणम्)

Hē! pārśvanātha karuṇānidhāna mahimā mahān maṅgalakārī |
Śivabhartārī sukhabhaṇḍārī sarvajña sukhārī tripurārī ||
Tuma dharmasēta karuṇānikēta ānandahēta atiśayadhārī |
Tuma cidānanda ānandakanda du:Kha-dvanda-phanda saṅkaṭahārī ||
Āvāhana karakē āja tumhēṁ apanē mana mēṁ padharā’ūm̐gā |
Apanē ura kē sinhāsana para gada-gada hō tumhēṁ biṭhā’ūm̐gā ||
Mērā nirmala-mana ṭēra rahā hē nātha! Hr̥daya mēṁ ā jā’ō |
Mērē sūnē mana-mandira mēṁ pārasa bhagavān samā jā’ō ||

Ōṁ hrīṁ śrīpārśvanāthajinēndra! Atrā avatara avatara sanvauṣaṭ! (āhvānanam)
Ōṁ hrīṁ śrīpārśvanāthajinēndra! Atrā tiṣṭha tiṣṭha ṭha: tha:! (sthāpanam)
Ōṁ hrīṁ śrīpārśvanāthajinēndra! Atrā mama satrihitō bhava bhava vaṣaṭ (satridhikaraṇam)

भव वन में भटक रहा हूँ मैं, भर सकी न तृष्णा की खा |
भवसागर के अथाह दु:ख में, सुख की जल-बिंदु नहीं पा ||
जिस भाँति आपने तृष्णा पर, जय पाकर तृषा बुझा है |
अपनी अतृप्ति पर अब तुमसे, जय पाने की सुधि आ है ||

ॐ ह्रीं श्रीपार्श्वनाथजिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Bhava vana mēṁ bhaṭaka rahā hūm̐ maiṁ, bhara sakī na tr̥ṣṇā kī khāi |
Bhavasāgara kē athāha du:Kha mēṁ, sukha kī jala-bindu nahīṁ pāi ||
Jisa bhām̐ti āpanē tr̥ṣṇā para, jaya pākara tr̥ṣā bujhāi hai |
Apanī atr̥pti para aba tumasē, jaya pānē kī sudhi āi hai ||

Ōṁ hrīṁ śrīpārśvanāthajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|

क्रोधित हो क्रूर कमठ ने जब, नभ से ज्वाला बरसा थी |
उस आत्मध्यान की मुद्रा में, आकुलता तनिक न आ थी ||
विघ्नों पर बैर-विरोधों पर, मैं साम्यभाव धर जय पाऊँ |
मन की आकुलता मिट जाये, ऐसी शीतलता पा जाऊँ ||

ॐ ह्रीं श्रीपार्श्वनाथजिनेन्द्राय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Krōdhita hō krūra kamaṭha nē jaba, nabha sē jvālā barasāi thī |
Usa ātmadhyāna kī mudrā mēṁ, ākulatā tanika na āi thī ||
Vighnōṁ para baira-virōdhōṁ para, maiṁ sāmyabhāva dhara jaya pā’ūm̐ |
Mana kī ākulatā miṭa jāyē, aisī śītalatā pā jā’ūm̐ ||

Ōṁ hrīṁ śrīpārśvanāthajinēndrāya sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|

तुमने कर्मों पर जय पाकर, मोती सा जीवन पाया है |
यह निर्मलता मैं भी पाऊँ, मेरे मन यही समाया है ||
यह मेरा अस्तव्यस्त जीवन, इसमें सुख कहीं न पाता हूँ |
मैं भी अक्षय पद पाने को, शुभ अक्षत तुम्हें चढ़ाता हूँ ||

ॐ ह्रीं श्रीपार्श्वनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Tumanē karmōṁ para jaya pākara, mōtī sā jīvana pāyā hai |
Yaha nirmalatā maiṁ bhī pā’ūm̐, mērē mana yahī samāyā hai ||
Yaha mērā astavyasta jīvana, isamēṁ sukha kahīṁ na pātā hūm̐ |
Maiṁ bhī akṣaya pada pānē kō, śubha akṣata tumhēṁ caṛhātā hūm̐ ||

Ōṁ hrīṁ śrīpārśvanāthajinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|

अध्यात्मवाद के पुष्पों से, जीवन फुलवारी महका |
जितना-जितना उपसर्ग सहा, उतनी-उतनी दृढ़ता आ ||
मैं इन पुष्पों से वंचित हूँ, अब इनको पाने आया हूँ |
चरणों पर अर्पित करने को, कुछ पुष्प संजोकर लाया हूँ ||

ॐ ह्रीं श्रीपार्श्वनाथजिनेन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Adhyātmavāda kē puṣpōṁ sē, jīvana phulavārī mahakāi |
Jitanā-jitanā upasarga sahā, utanī-utanī dr̥ṛhatā āi ||
Maiṁ ina puṣpōṁ sē van̄cita hūm̐, aba inakō pānē āyā hūm̐ |
Caraṇōṁ para arpita karanē kō, kucha puṣpa san̄jōkara lāyā hūm̐ ||

Ōṁ hrīṁ śrīpārśvanāthajinēndrāya kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|

जय पाकर चपल इन्द्रियों पर, अंतर की क्षुधा मिटा डाली |
अपरिग्रह की आलोक शक्ति, अपने अंदर ही प्रगटा ली ||
भटकाती फिरती क्षुधा मुझे, मैं तृप्त नहीं हो पाया हूँ |
इच्छाओं पर जय पाने को, मैं शरण तुम्हारी आया हूँ ||

ॐ ह्रीं श्रीपार्श्वनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Jaya pākara capala indriyōṁ para, antara kī kṣudhā miṭā ḍālī |
Aparigraha kī ālōka śakti, apanē andara hī pragaṭā lī ||
Bhaṭakātī phiratī kṣudhā mujhē, maiṁ tr̥pta nahīṁ hō pāyā hūm̐ |
Icchā’ōṁ para jaya pānē kō, maiṁ śaraṇa tumhārī āyā hūm̐ ||

Ōṁ hrīṁ śrīpārśvanāthajinēndrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|

अपने अज्ञान अंधेरे में, वह कमठ फिरा मारा-मारा |
व्यन्तर विक्रियाधारी था पर, तप के उजियारे से हारा ||
मैं अंधकार में भटक रहा, उजियारा पाने आया हूँ |
जो ज्योति आप में दर्शित है, वह ज्योति जगाने आया हूँ ||

ॐ ह्रीं श्रीपार्श्वनाथजिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Apanē ajñāna andhērē mēṁ, vaha kamaṭha phirā mārā-mārā |
Vyantara vikriyādhārī thā para, tapa kē ujiyārē sē hārā ||
Maiṁ andhakāra mēṁ bhaṭaka rahā, ujiyārā pānē āyā hūm̐ |
Jō jyōti āpa mēṁ darśita hai, vaha jyōti jagānē āyā hūm̐ ||

Ōṁ hrīṁ śrīpārśvanāthajinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|

तुमने तप के दावानल में, कर्मों की धूप जला है |
जो सिद्ध-शिला तक जा पहुँची, वह निर्मल गंध उड़ा है ||
मैं कर्म बंधनों में जकड़ा, भव-बंधन से घबराया हूँ |
वसु कर्म दहन के लिये तुम्हें, मैं धूप चढ़ाने आया हूँ ||

ॐ ह्रीं श्रीपार्श्वनाथजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Tumanē tapa kē dāvānala mēṁ, karmōṁ kī dhūpa jalāi hai |
Jō sid’dha-śilā taka jā pahum̐cī, vaha nirmala gandha uṛāi hai ||
Maiṁ karma bandhanōṁ mēṁ jakaṛā, bhava-bandhana sē ghabarāyā hūm̐ |
Vasu karma dahana kē liyē tumhēṁ, maiṁ dhūpa caṛhānē āyā hūm̐ ||

Ōṁ hrīṁ śrīpārśvanāthajinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|

तुम महा तपस्वी शांतिमूर्ति, उपसर्ग तुम्हें न डिगा पाये |
तप के फल ने पद्मावति अरु, इन्द्रों के आसन कंपाये ||
ऐसे उत्तम फल की आशा मैं, मन में उमड़ी पाता हूँ |
ऐसा शिव सुख फल पाने को, फल की शुभ भेंट चढ़ाता हूँ ||

ॐ ह्रीं श्रीपार्श्वनाथजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Tuma mahā tapasvī śāntimūrti, upasarga tumhēṁ na ḍigā pāyē |
Tapa kē phala nē padmāvati aru, indrōṁ kē āsana kampāyē ||
Aisē uttama phala kī āśā maiṁ, mana mēṁ umaṛī pātā hūm̐ |
Aisā śiva sukha phala pānē kō, phala kī śubha bhēṇṭa caṛhātā hūm̐ ||

Ōṁ hrīṁ śrīpārśvanāthajinēndrāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|

संघर्षो में उपसर्गो में, तुमने समता का भाव धरा |
आदर्श तुम्हारा अमृत-बन, भक्तों के जीवन में बिखरा ||
मैं अष्टद्रव्य से पूजा का, शुभ अर्घ्य बना कर लाया हूँ |
जो पदवी तुमने पा है, मैं भी उस पर ललचाया हूँ ||

ॐ ह्रीं श्रीपार्श्वनाथजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Saṅgharṣō mēṁ upasargō mēṁ, tumanē samatā kā bhāva dharā |
Ādarśa tumhārā amr̥ta-bana, bhaktōṁ kē jīvana mēṁ bikharā ||
Maiṁ aṣṭadravya sē pūjā kā, śubha arghya banā kara lāyā hūm̐ |
Jō padavī tumanē pār’i hai, maiṁ bhī usa para lalacāyā hūm̐ ||

Ōṁ hrīṁ śrīpārśvanāthajinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|

पंचकल्याणक- अर्घ्यावली
Pan̄cakalyāṇaka- arghyāvalī

(अर्ध नरेंद्र छंद)
(ardha narēndra chanda)
बैशाख-कृष्ण-दुतिया के दिन, तुम वामा के उर में आये|
श्री अश्वसेन-नृप के घर में, आनंद भरे मंगल छाये ||

ॐ ह्रीं वैशाख-कृष्ण-द्वितीयायां गर्भमंगल-मंडिताय श्रीपार्श्वनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।१।
Vaiśākha-kr̥ṣṇa-dutiyā kē dina, tuma vāmā kē ura mēṁ āyē |
Śrī aśvasēna-nr̥pa kē ghara mēṁ, ānanda bharē maṅgala chāyē ||

Ōṁ hrīṁ vaiśākha-kr̥ṣṇa-dvitīyāyāṁ garbhamaṅgala-maṇḍitāya śrīpārśvanāthajinēndrāya
arghyaṁ nirvapāmīti svāhā |1|


जब पौष-कृष्ण-एकादशि को, धरती पर नया प्रसून खिला |
भूले भटके भ्रमते जग को, आत्मोन्नति का आलोक मिला ||

ॐ ह्रीं पौषकृष्ण-एकादश्यां जन्ममंगल-मंडिताय श्रीपार्श्वनाथजिनेन्द्राय अर्घ्यं  निर्वपामीति स्वाहा ।२।

Jaba pauṣa-kr̥ṣṇa-ēkādaśi kō, dharatī para nayā prasūna khilā |
Bhūlē bhaṭakē bhramatē jaga kō, ātmōnnati kā ālōka milā ||

Oṁ hrīṁ pauṣakr̥ṣṇa-ēkādaśyāṁ janmamaṅgala-maṇḍitāya śrīpārśvanāthajinēndrāya arghyam nirvapāmīti svāhā |2|

एकादशि- पौष-कृष्ण के दिन, तुमने संसार अथिर पाया |
दीक्षा लेकर आध्यात्मिक पथ, तुमने तप द्वारा अपनाया ||

ॐ ह्रीं पौषकृष्ण -एकादशीदिने तपोमंगल-मंडिताय श्रीपार्श्वनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।३।

Ēkādaśi- pauṣa-kr̥ṣṇa kē dina, tumanē sansāra athira pāyā |
Dīkṣā lēkara ādhyātmika patha, tumanē tapa dvārā apanāyā ||

Ōṁ hrīṁ pauṣakr̥ṣṇa -ēkādaśīdinē tapōmaṅgala-maṇḍitāya śrīpārśvanāthajinēndrāya arghyam nirvapāmīti svāhā |3|

अहिच्छत्र-धरा पर जीभर कर, की क्रूर कमठ ने मनमानी |
तब कृष्ण-चैत्र-चतुर्थी को, पद प्राप्त किया केवलज्ञानी ||
यह वंदनीय हो ग धरा, दश भव का बैरी पछताया |
देवों ने जय जयकारों से, सारा भूमंडल गुँजाया ||

ॐ ह्रीं चैत्रकृष्ण-चतुर्थीदिवसे श्रीअहिच्छत्रातीर्थे ज्ञानसाम्राज्य-प्राप्ताय श्रीपार्श्वनाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।४।

Ahicchatra-dharā para jībhara kara, kī krūra kamaṭha nē manamānī |
Taba kr̥ṣṇa-caitra-caturthī kō, pada prāpta kiyā kēvalajñānī ||
Yaha vandanīya hō gai dharā, daśa bhava kā bairī pachatāyā |
Dēvōṁ nē jaya jayakārōṁ sē, sārā bhūmaṇḍala gum̐jāyā ||

Oṁ hrīṁ caitrākr̥ṣṇa-caturthīdivasē śrī’ahicchatrātīrthē jñānasāmrājya-prāptāya śrīpārśvanātha jinēndrāya arghyam nirvapāmīti svāhā |4|

श्रावण शुक्ला सप्तमि के दिन, सम्मेद-शिखर ने यश पाया |
‘सुवरणभद्र’ कूट से जब, शिव मुक्तिरमा को परिणाया ||

ॐ ह्रीं श्रावणशुक्ल-सप्तम्यां सम्मेदशिखरस्य सुवर्णभद्रकूटात् मोक्षमंगल- मंडिताय श्रीपार्श्वनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।५।
Śrāvaṇa śuklā saptami kē dina, sam’mēda-śikhara nē yaśa pāyā |
‘Suvaraṇabhadra’ kūṭa sē jaba, śiva muktiramā kō pariṇāyā ||

Ōṁ hrīṁ śrāvaṇaśukla-saptamyāṁ sam’mēdaśikharasya suvarṇabhadrakūṭāt mōkṣamaṅgala- maṇḍitāya śrīpārśvanāthajinēndrāya arghyam nirvapāmīti svāhā |5|

जयमाला
Jayamālā

(तर्ज : राधेश्याम)
(tarja: Rādhēśyāma)
सुरनर किन्नर गणधर फणधर, योगीश्वर ध्यान लगाते हैं |
भगवान् तुम्हारी महिमा का, यशगान मुनीश्वर गाते हैं ||१||
Suranara kinnara gaṇadhara phaṇadhara, yōgīśvara dhyāna lagātē haiṁ |
Bhagavān tumhārī mahimā kā, yaśagāna munīśvara gātē haiṁ ||1||


जो ध्यान तुम्हारा ध्याते हैं, दु:ख उनके पास न आते हैं |
जो शरण तुम्हारी रहते हैं, उनके संकट कट जाते हैं ||२||
Jō dhyāna tumhārā dhyātē haiṁ, du:Kha unakē pāsa na ātē haiṁ |
Jō śaraṇa tumhārī rahatē haiṁ, unakē saṅkaṭa kaṭa jātē haiṁ ||2||


तुम कर्मदली तुम महाबली, इन्द्रिय सुख पर जय पा है |
मैं भी तुम जैसा बन जाऊँ, मन में यह आज समा है ||३||
Tuma karmadalī tuma mahābalī, indriya sukha para jaya pāi hai |
Maiṁ bhī tuma jaisā bana jā’ūm̐, mana mēṁ yaha āja samāi hai ||3||


तुमने शरीर औ’ आत्मा के, अंतर स्वभाव को जाना है |
नश्वर शरीर का मोह तजा, निश्चय स्वरूप पहिचाना है ||४||
Tumanē śarīra au’ ātmā kē, antara svabhāva kō jānā hai |
Naśvara śarīra kā mōha tajā, niścaya svarūpa pahicānā hai ||4||


तुम द्रव्य-मोह औ’ भाव मोह, इन दोनों से न्यारे-न्यारे |
जो पुद्गल के निमित्त कारण, वे राग-द्वेष तुम से हारे ||५||

Tuma dravya-mōha au’ bhāva mōha, ina dōnōṁ sē n’yārē-n’yārē |
Jō pudgala kē nimitta kāraṇa, vē rāga-dvēṣa tuma sē hārē ||5||

तुम पर निर्जर वन में बरसे, ओले-शोले पत्थर-पानी |
आलोक तपस्या के आगे, चल सकी न शठ की मनमानी ||६||
Tuma para nirjara vana mēṁ barasē, ōlē-śōlē pat’thara-pānī |
Ālōka tapasyā kē āgē, cala sakī na śaṭha kī manamānī ||6||


यह सहन शक्ति का ही बल है, जो तप के द्वारा आया था |
जिसने स्वर्गों में देवों के, सिंहासन को कंपाया था ||७||
Yaha sahana śakti kā hi bala hai, jō tapa kē dvārā āyā thā |
Jisanē svargōm mēṁ dēvōṁ kē, sinhāsana kō kampāyā thā ||7||


‘अहि’ का स्वरूप धरकर तत्क्षण, धरणेन्द्र देवता आया था |
ध्यानस्थ आप के ऊपर प्रभु, फण मंडप बनकर छाया था ||८||
‘Ahi’ kā svarūpa dharakara tatkṣaṇa, dharaṇēndra devta āyā thā |
Dhyānastha āpa kē ūpara prabhu, phaṇa maṇḍapa banakara chāyā thā ||8||


उपसर्ग कमठ का नष्ट किया, मस्तक पर फण मंडप रचकर |
पद्मादेवी ने उठा लिया, तुमको सिर के सिंहासन पर ||९||
Upasarga kamaṭha kā naṣṭa kiyā, mastaka para phaṇa maṇḍapa racakara |
Padmādēvī nē uṭhā liyā, tumakō sira kē sinhāsana para ||9||


तप के प्रभाव से देवों ने, व्यंतर की माया विनशा |
पर प्रभो आपकी मुद्रा में, तिलमात्र न आकुलता आ ||१०||
Tapa kē prabhāva sē dēvōṁ nē, vyantara kī māyā vinaśāi |
Para prabhō āpakī mudrā mēṁ, tilamātra na ākulatā āi ||10||


उपसर्ग का आतंक तुम्हें, हे प्रभु! तिलभर न डिगा पाया |
अपनी विडम्बना पर बैरी, असफल हो मन में पछताया ||११||
Upasarga kā ātaṅka tumhēṁ, hē prabhu! Tilabhara na ḍigā pāyā |
Apanī viḍambanā para bairī, asaphala hō mana mēṁ pachatāyā ||11||


शठ कमठ बैर के वशीभूत, भौतिक बल पर बौराया था |
अध्यात्म-आत्मबल का गौरव, वह मूर्ख समझ न पाया था ||१२||
Śaṭha kamaṭha baira kē vaśībhūta, bhautika bala para baurāyā thā |
Adhyātma-ātmabala kā gaurava, vaha mūrkha samajha na pāyā thā ||12||


दश भव तक जिसने बैर किया, पीड़ायें देकर मनमानी |
फिर हार मानकर चरणों में, झुक गया स्वयं वह अभिमानी ||१३||
Daśa bhava taka jisanē baira kiyā, pīṛāyēṁ dēkara manamānī |
Phira hāra mānakara caraṇōṁ mēṁ, jhuka gayā svayaṁ vaha abhimānī ||13||


यह बैर महा दु:खदायी है, यह बैर न बैर मिटाता है |
यह बैर निरंतर प्राणी को, भवसागर में भटकाता है ||१४||
Yaha baira mahā du:Khadāyī hai, yaha baira na baira miṭātā hai |
Yaha baira nirantara prāṇī kō, bhavasāgara mēṁ bhaṭakātā hai ||14||


जिनको भव-सुख की चाह नहीं, दु:ख से न जरा भय खाते हैं |
वे सर्व-सिद्धियों को पाकर, भवसागर से तिर जाते हैं ||१५||
Jinakō bhava-sukha kī cāha nahīṁ, du:Kha sē na jarā bhaya khātē haiṁ |
Vē sarva-sid’dhiyōṁ kō pākara, bhavasāgara sē tira jātē haiṁ ||15||


जिसने भी शुद्ध मनोबल से, ये कठिन परीषह झेली हैं |
सब ऋद्धि-सिद्धियाँ नत होकर, उनके चरणों पर खेली हैं ||१६||
Jisanē bhī śud’dha manōbala sē, yē kaṭhina parīṣaha jhēlī haiṁ |
Saba r̥d’dhi-sid’dhiyām̐ nata hōkara, unakē caraṇōṁ para khēlī haiṁ ||16||


जो निर्विकल्प चैतन्यरूप, शिव का स्वरूप तुमने पाया |
ऐसा पवित्र पद पाने को, मेरा अंतर मन ललचाया ||१७||
Jō nirvikalpa caitan’yarūpa, śiva kā svarūpa tumanē pāyā |
Aisā pavitra pada pānē kō, mērā antara mana lalacāyā ||17||


कार्माण-वर्गणायें मिलकर, भव वन में भ्रमण कराती हैं |
जो शरण तुम्हारी आते हैं, ये उनके पास न आती हैं ||१८||
Kārmāṇa-vargaṇāyēṁ milakara, bhava vana mēṁ bhramaṇa karātī haiṁ |
Jō śaraṇa tumhārī ātē haiṁ, yē unakē pāsa na ātī haiṁ ||18||


तुमने सब बैर विरोधों पर, समदर्शी बन जय पा है |
मैं भी ऐसी समता पाऊँ,यह मेरे हृदय समा है ||१९||
Tumanē saba baira virōdhōṁ para, samadarśī bana jaya pāi hai |
Maiṁ bhī aisī samatā pā’ūm̐, yaha mērē hr̥daya samāi hai ||19||


अपने समान ही तुम सबका, जीवन विशाल कर देते हो |
तुम हो तिखाल वाले बाबा, जग को निहाल कर देते हो ||२०||

Apanē samāna hī tuma sabakā, jīvana viśāla kara dētē hō |
Tuma hō tikhāla vālē bābā, jaga kō nihāla kara dētē hō ||20||


तुम हो त्रिकाल दर्शी तुमने, तीर्थंकर का पद पाया है |
तुम हो महान् अतिशय धारी, तुम में आनंद समाया है ||२१||
Tuma hō trikāla darśī tumanē, tīrthaṅkara kā pada pāyā hai |
Tuma hō mahān atiśaya dhārī, tuma mēṁ ānanda samāyā hai ||21||


चिन्मूरति आप अनंतगुणी, रागादि न तुमको छू पाये |
इस पर भी हर शरणागत, मन-माने सुख साधन पाये ||२२||
Cinmūrati āpa anantaguṇī, rāgādi na tumakō chū pāyē |
Isa para bhī hara śaraṇāgata, mana-mānē sukha sādhana pāyē ||22||


तुम रागद्वेष से दूर-दूर, इनसे न तुम्हारा नाता है |
स्वयमेव वृक्ष के नीचे जग, शीतल छाया पा जाता है ||२३||
Tuma rāgadvēṣa sē dūra-dūra, inasē na tumhārā nātā hai |
Svayamēva vr̥kṣa kē nīcē jaga, śītala chāyā pā jātā hai ||23||


अपनी सुगन्ध क्या फूल कहीं, घर-घर आकर बिखराते हैं!
सूरज की किरणों को छूकर, सुमन स्वयं खिल जाते हैं ||२४||
Apanī sugandha kyā phūla kahīṁ, ghara-ghara ākara bikharātē haiṁ !
Sūraja kī kiraṇōṁ kō chūkara, sumana svayaṁ khila jātē haiṁ ||24||


भौतिक पारस मणि तो केवल, लोहे को स्वर्ण बनाती है |
हे पार्श्व प्रभो! तुमको छूकर, आत्मा कुंदन बन जाती है ||२५||
Bhautika pārasa maṇi tō kēvala, lōhē kō svarṇa banātī hai |
Hē pārśva Prabhō! tumakō chūkara, ātmā kundana bana jātī hai ||25||


तुम सर्वशक्तिधारी हो प्रभु, ऐसा बल मैं भी पाऊँगा |
यदि यह बल मुझको भी दे दो, फिर कुछ न माँगने आऊँगा ||२६||
Tuma sarvaśaktidhārī hō prabhu, aisā bala maiṁ bhī pā’ūm̐gā |
Yadi yaha bala mujhakō bhī dē dō, phira kucha na mām̐ganē ā’ūm̐gā ||26||


कह रहा भक्ति के वशीभूत, हे दयासिन्धु! स्वीकारो तुम |
जैसे तुम जग से पार हुये, मुझको भी पार उतारो तुम ||२७||
Kaha rahā bhakti kē vaśībhūta, hē dayāsindhu! Svīkārō tuma |
Jaisē tuma jaga sē pāra huyē, mujhakō bhī pāra utārō tuma ||27||


जिसने भी शरण तुम्हारी ली, वह खाली न रह पाया है |
अपनी अपनी आशाओं का, सबने वाँछित फल पाया है ||२८||
Jisanē bhī śaraṇa tumhārī lī, vaha khālī na raha pāyā hai |
Apanī apanī āśā’ōṁ kā, sabanē vām̐chita phala pāyā hai ||28||


बहुमूल्य सम्पदायें सारी, ध्याने वालों ने पा हैं |
पारस के भक्तों पर निधियाँ, स्वयमेव सिमटकर आ हैं ||२९||
Bahumūlya sampadāyēṁ sārī, dhyānē vālōṁ nē pāi haiṁ |
Pārasa kē bhaktōṁ para nidhiyām̐, svayamēva simaṭakara āi haiṁ ||29||


जो मन से पूजा करते हैं, पूजा उनको फल देती है
प्रभु पूजा भक्त पुजारी के, सारे संकट हर लेती है ||३०||
Jō mana sē pūjā karatē haiṁ, pūjā unakō phala dētī hai |
Prabhu pūjā bhakta pujārī kē, sārē saṅkaṭa hara lētī hai ||30||


जो पथ तुमने अपनाया है, वह सीधा शिव को जाता है |
जो इस पथ का अनुयायी है,वह परम मोक्षपद पाता है |३१|

ॐ ह्रीं श्रीपार्श्वनाथजिनेन्द्राय जयमाला-पूर्णार्यंसी निर्वपामीति स्वाहा ।
Jō patha tumanē apanāyā hai, vaha sīdhā śiva kō jātā hai |
Jō isa patha kā anuyāyī hai, vaha parama mōkṣapada pātā hai |31|

Ōṁ hrīṁ śrīpārśvanāthajinēndrāya jayamālā-pūrṇārghyam nirvapāmīti svāhā |
(दोहा)
(Dōhā)
पार्श्वनाथ-भगवान् को, जो पूजे धर ध्यान |
उसे लोक-परलोक के, मिलें सकल वरदान ||

Pārśvanātha-bhagavān kō, jō pūjē dhara dhyāna |
Usē lōka-paralōka kē, milēṁ sakala varadāna ||
।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt |
* * * A * * *