श्री अजितनाथ-जिन पूजा Shri Ajitnaath Jin Pooja

श्री अजितनाथ-जिन पूजाSrī Ajitanātha-Jina Pūjā

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)
त्याग वैजयन्त सार, सार धर्म के अधार |
जन्म-धार धीर नम्र, सुष्टु कौशलापुरी ||
अष्ट दुष्ट नष्टकार, मातु वैजयाकुमारि |
आयु लक्षपूर्व, दक्ष है बहत्तरै पुरी ||
ते जिनेश श्री महेश, शत्रु के निकंदनेश |
अत्र हेरिये सुदृष्टि, भक्त पे कृपा पुरी ||
आय तिष्ठ इष्टदेव, मैं करूं पदाब्जसेव |
परम शर्मदाय पाय, आय शर्न आपुरी ||

ॐ ह्रीं श्रीअजितनाथ जिन। अत्र अवतरत अवतरत संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्रीअजितनाथ जिन। अत्र तिष्ठत तिष्ठत ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्रीअजितनाथ जिन। अत्र मम सन्निहितो भवत भवत वषट्! (सन्निधिकरणम्)

Tyāga vaijayanta sāra, sāra dharma kē adhāra |
Janma-dhāra dhīra namra, suṣṭu kauśalāpurī ||
Aṣṭa duṣṭa naṣṭakāra, mātu vaijayākumāri |
Āyu lakṣapūrva, dakṣa hai bahattarai puri ||
Tē jinēśa śrī mahēśa, śatru kē nikandanēśa |
Atra hēriyē sudr̥ṣṭi, bhakta pe kr̥pā puri ||
Āya tiṣṭha iṣṭadēva, maiṁ karōṁ padābjasēva |
Parama śarmadāya pāya, āya śarna āpuri ||

Ōṁ hrīṁ śrī’ajitanātha jina! Atra avatarata avatarata sanvauṣaṭ! (āhvānanam)
Ōṁ hrīṁ śrī’ajitanātha jina! Atra tiṣṭhata tiṣṭhata ṭha: tha:! (Sthāpanam)
Ōṁ hrīṁ śrī’ajitanātha jina! Atra mama sannihitō bhavata bhavata vaṣaṭ! (sannridhikaraṇam)

अष्टक (छन्द त्रिभंगी अनुप्रासक)
Aṣṭaka (chanda tribhaṅgī anuprāsaka)
गंगाहृद-पानी निर्मल आनी, सौरभ सानी सीतानी |
तसु धारत धारा तृषा-निवारा, शांतागारा सुखदानी ||
श्री अजित-जिनेशं नुत-नाकेशं, चक्रधरेशं खग्गेशं |
मनवाँछितदाता त्रिभुवनत्राता, पूजूँ ख्याता जग्गेशं ||

ॐ ह्रीं श्रीअजितनाथजिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Gaṅgāhr̥da-pānī nirmala ānī, saurabha sānī sītāni |
Tasu dhārata dhārā tr̥ṣā-nivārā, śāntāgārā sukhadāni ||
Śrī ajita-jinēśaṁ nuta-nākēśaṁ, cakradharēśaṁ khaggēśaṁ |
Manavām̐chitadātā tribhuvanatrātā, pūjuṁ khyātā jaggēśaṁ ||

Ōṁ hrīṁ śrī ajitanāthajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|

शुचि चंदन-बावन ताप-मिटावन, सौरभ-पावन घसि ल्यायो |
तुम भव-तप-भंजन हो शिवरंजन, पूजन-रंजन मैं आयो ||
श्री अजित-जिनेशं नुत-नाकेशं, चक्रधरेशं खग्गेशं |
मनवाँछितदाता त्रिभुवनत्राता, पूजूँ ख्याता जग्गेशं ||

ॐ ह्रीं श्रीअजितनाथजिनेन्द्राय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Śuci candana-bāvana tāpa-miṭāvana, saurabha-pāvana ghasi lyāyō |
Tuma bhava-tapa-bhan̄jana hō śivaran̄jana, pūjana-ran̄jana maiṁ āyō ||
Śrī ajita-jinēśaṁ nuta-nākēśaṁ, cakradharēśaṁ khaggēśaṁ |
Manavām̐chitadātā tribhuvanatrātā, pūjuṁ khyātā jaggēśaṁ ||

Ōṁ hrīṁ śrī’ajitanāthajinēndrāya sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|

सित खंड-विवर्जित निशिपति-तर्जित, पुंज-विधर्जित तंदुल को |
भव-भाव-निखर्जित शिवपद-सर्जित, आनंदभर्जित दंदल-को |
श्री अजित-जिनेशं नुत-नाकेशं, चक्रधरेशं खग्गेशं |
मनवाँछितदाता त्रिभुवनत्राता, पूजूँ ख्याता जग्गेशं ||

ॐ ह्रीं श्रीअजितनाथ जिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Sita khaṇḍa-vivarjita niśipati-tarjita, pun̄ja-vidharjita tandula kō |
Bhava-bhāva-nikharjita śivapada-sarjita,ānandabharjita dandala-kō |
Śrī ajita-jinēśaṁ nuta-nākēśaṁ, cakradharēśaṁ khaggēśaṁ |
Manavām̐chitadātā tribhuvanatrātā, pūjuṁ khyātā jaggēśaṁ ||

Ōṁ hrīṁ śrī’ajitanātha jinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|

मनमथ-मद-मंथन धीरज-ग्रंथन, ग्रंथ-निग्रंथन ग्रंथपति |
तुअ पाद-कुशेसे आदि-कुशेसे, धारि अशेसे अर्चयती ||
श्री अजित-जिनेशं नुत-नाकेशं, चक्रधरेशं खग्गेशं |
मनवाँछितदाता त्रिभुवनत्राता, पूजूँ ख्याता जग्गेशं ||

ॐ ह्रीं श्रीअजितनाथ जिनेन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Manamatha-mada-manthana dhīraja-granthana, grantha-nigranthana granthapati |
Tu’a pāda-kuśēsē ādi-kuśēsē, dhāri aśēsē arcayatī ||
Śrī ajita-jinēśaṁ nuta-nākēśaṁ, cakradharēśaṁ khaggēśaṁ |
Manavām̐chitadātā tribhuvanatrātā, pūjuṁ khyātā jaggēśaṁ ||

Ōṁ hrīṁ śrī’ajitanātha jinēndrāya kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|

आकुल कुलवारन थिरताकारन, क्षुधाविदारन चरु लायो |
षटरस कर भीने अन्न नवीने, पूजन कीने सुख पायो |
श्री अजित-जिनेशं नुत-नाकेशं, चक्रधरेशं खग्गेशं |
मनवाँछितदाता त्रिभुवनत्राता, पूजूँ ख्याता जग्गेशं ||

ॐ ह्रीं श्रीअजितनाथ जिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Ākula kulavārana thiratākārana, kṣudhāvidārana caru lāyō |
Ṣaṭarasa kara bhīnē anna navīnē, pūjana kīnē sukha pāyō |
Śrī ajita-jinēśaṁ nuta-nākēśaṁ, cakradharēśaṁ khaggēśaṁ |
Manavām̐chitadātā tribhuvanatrātā, pūjuṁ khyātā jaggēśaṁ ||

Ōṁ hrīṁ śrī’ajitanātha jinēndrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|
दीपक-मनि-माला जोत उजाला, भरि कनथाला हाथ लिया |
तुम भ्रमतम-हारी शिवसुख-कारी, केवलधारी पूज किया |
श्री अजित-जिनेशं नुत-नाकेशं, चक्रधरेशं खग्गेशं |
मनवाँछितदाता त्रिभुवनत्राता, पूजूँ ख्याता जग्गेशं ||

ॐ ह्रीं श्रीअजितनाथ जिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Dīpaka-mani-mālā jōta ujālā, bhari kanathālā hātha liyā |
Tuma bhramatama-hārī śivasukha-kārī, kēvaladhārī pūja kiyā |
Śrī ajita-jinēśaṁ nuta-nākēśaṁ, cakradharēśaṁ khaggēśaṁ |
Manavām̐chitadātā tribhuvanatrātā, pūjuṁ khyātā jaggēśaṁ ||

Ōṁ hrīṁ śrī’ajitanātha jinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|

अगरादिक चूरन परिमल पूरन, खेवत क्रूरन कर्म जरें |
दशहूँ दिश धावत हर्ष बढ़ावत, अलि गुण-गावत नृत्य करें ||
श्री अजित-जिनेशं नुत-नाकेशं, चक्रधरेशं खग्गेशं |
मनवाँछितदाता त्रिभुवनत्राता, पूजूँ ख्याता जग्गेशं ||

ॐ ह्रीं श्रीअजितनाथ जिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Agarādika cūrana parimala pūrana, khēvata krūrana karma jarēṁ |
Daśahūm̐ diśa dhāvata harṣa baṛhāvata, ali guṇa-gāvata nr̥tya karēṁ ||
Śrī ajita-jinēśaṁ nuta-nākēśaṁ, cakradharēśaṁ khaggēśaṁ |
Manavām̐chitadātā tribhuvanatrātā, pūjuṁ khyātā jaggēśaṁ ||

Ōṁ hrīṁ śrī’ajitanātha jinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|
बादाम नंरगी श्रीफल पुंगी, आदि अभंगी सों अरचूं |
सब विघनविनाशे सुख परकाशे, आतम-भासे भौ विरचूं ||
श्री अजित-जिनेशं नुत-नाकेशं, चक्रधरेशं खग्गेशं |
मनवाँछितदाता त्रिभुवनत्राता, पूजूँ ख्याता जग्गेशं ||

ॐ ह्रीं श्री अजितनाथ जिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Bādāma nanragī śrīphala puṅgī, ādi abhaṅgī sōṁ aracuṁ |
Saba vighanavināśē sukha parkāśe, ātama-bhāse bhau viracuṁ ||
Śrī ajita-jinēśaṁ nuta-nākēśaṁ, cakradharēśaṁ khaggēśaṁ |
Manavām̐chitadātā tribhuvanatrātā, pūjuṁ khyātā jaggēśaṁ ||

Ōṁ hrīṁ śrī ajitanātha jinēndrāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|
जल-फल सब सज्जे बाजत बज्जे, गुन-गन-रज्जे मन-मज्जे |
तुअ पद-जुग-मज्जे सज्जन जज्जे, ते भव-भज्जे निजकज्जे ||
श्री अजित-जिनेशं नुत-नाकेशं, चक्रधरेशं खग्गेशं |
मनवाँछितदाता त्रिभुवनत्राता, पूजूँ ख्याता जग्गेशं ||

ॐ ह्रीं श्रीअजितनाथ जिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Jala-phala saba sajje bājata bajje, guna-gana-rajje mana-majje |
Tu’a pada-juga-majje sajjana jajje, tē bhava-bhajje nijakajje ||
Śrī ajita-jinēśaṁ nuta-nākēśaṁ, cakradharēśaṁ khaggēśaṁ |
Manavām̐chitadātā tribhuvanatrātā, pūjuṁ khyātā jaggēśaṁ ||

Ōṁ hrīṁ śrī’ajitanātha jinēndrāya anarghyapada-prāptayē arghyam nirvapāmīti svāhā |9|
पंचकल्याणक-अर्घ्यावली
Pan̄cakalyāṇaka-Arghyāvalī
(छन्द द्रुतमध्यकं 15 मात्रा)
(chanda drutamadhyakaṁ 15 mātrā)
जेठ असेत अमावसि सोहे, गर्भ-दिना नंद सो मन-मोहे |
इंद-फनिंद जजें मन-लार्इ, हम पद-पूजत अर्घ चढ़ार्इ ||

ॐ ह्रीं ज्येष्ठकृष्ण-अमावस्यायां गर्भमंगल-प्राप्ताय श्रीअजितनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।१।
Jēṭha asēta amāvasi sōhē, garbha-dinā nanda sō mana-mōhē |
Inda-phaninda jajēm mana-lāi, hama pada-pūjata argha caṛhāi ||

Ōṁ hrīṁ jyēṣṭhakr̥ṣṇa-amāvasyāyāṁ garbhamaṅgala-prāptāya śrī’ajitanāthajinēndrāya arghyam nirvapāmīti svāhā |1|
माघ-सुदी-दशमी दिन जाये, त्रिभुवन में अति-हरष बढ़ाये |
इंद-फनिंद जजें तित आर्इ, हम इत सेवत हैं हुलसार्इ ||

ॐ ह्रीं माघशुक्ल-दशमीदिने जन्मंगल-प्राप्ताय श्रीअजितनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।२।
Māgha-sudī-daśamī dina jāyē, tribhuvana mēṁ ati-haraṣa baṛhāyē |
Inda-phaninda jajēṁ tita āi, hama ita sēvata haiṁ hulasāi ||

Ōṁ hrīm māghaśukla-daśamīdinē janmaṅgala-prāptāya śrī’ajitanāthajinēndrāya arghyam nirvapāmīti Svāhā |2|
माघ-सुदी-दशमी तप धारा, भव-तन-भोग अनित्य विचारा |
इंद-फनिंद जजें तित आर्इ, हम इत सेवत हैं सिर-नार्इ ||

ॐ ह्रीं माघशुक्ल-दशमीदिने दीक्षाकल्याणक-प्राप्ताय श्रीअजितनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।३।
Māgha-sudī-daśamī tapa dhārā, bhava-tana-bhōga anitya vicārā |
Inda-phaninda jajeṁ tita āi, hama ita sēvata haiṁ sira-nāi ||

Ōṁ hrīm māghaśukla-daśamīdinē dīkṣākalyāṇaka-prāptāya śrī’ajitanāthajinēndrāya arghyam nirvapāmīti Svāhā |3|
पौष-सुदी तिथि ग्यारस सुहायो, त्रिभुवनभानु सु केवल जायो |
इंद फनिंद जजें तित आर्इ, हम पद पूजत प्रीति लगार्इ ||

ॐ ह्रीं पौषशुक्ला-एकादशीदिने ज्ञानकल्याणक-प्राप्ताय श्रीअजितनाथ-जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।४।
Pauṣa-sudī tithi gyārasa suhāyō, tribhuvanabhānu su kēvala jāyō |
Inda phaninda jajeṁ tita āi, hama pada pūjata prīti lagāi ||

Ōṁ hrīmpauṣaśuklā-ēkādaśīdinē jñānakalyāṇaka-prāptāya śrī’ajitanāthajinēndrāya arghyam nirvapāmīti Svāhā |4|
पंचमि-चैत-सुदी निरवाना, निज-गुनराज लियो भगवाना |
इंद फनिंद जजें तित आर्इ, हम पद पूजत हैं गुनगार्इ ||

ॐ ह्रीं चैत्रशुक्ल-पंचमीदिने निर्वाणमंगल-प्राप्ताय श्रीअजितनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।५।
Pan̄cami-caita-sudī niravānā, nija-gunarāja liyō bhagavānā |
Inda phaninda jajeṁ tita ā’i, hama pada pūjata haiṁ gunagāi ||

Ōṁ hrīn̄ caitrāśukla-pan̄camīdinē nirvāṇamaṅgala-prāptāya śrī’ajitanāthajinēndrāya arghyam nirvapāmīti Svāhā|5|
जयमाला
Jayamālā

(दोहा)
(dōhā)
अष्ट-दुष्ट को नष्ट करि, इष्ट-मिष्ट निज पाय |
शिष्ट-धर्म भाख्यो हमें, पुष्ट करो जिनराय |१|

Aṣṭa-duṣṭa kō naṣṭa kari, iṣṭa-miṣṭa nija pāya |
Śiṣṭa-dharma bhākhyō hamēṁ, puṣṭa karō jinarāya |1|
(छन्द पद्धरि १६ मात्रा)
(Chanda pad’dhari 16 mātrā)
जय अजितदेव तुअ गुन अपार, पे कहूँ कछुक लघु-बुद्धि धार |
दश जनमत-अतिशय बल-अनंत, शुभ-लच्छन मधुर-वचन भनंत |२|

Jaya ajitadēva tu’a guna apāra, pe kahūm̐ kachuka laghu-bud’dhi dhāra |
Daśa janamata-atiśaya bala-ananta, śubha-lacchana madhura-vacana bhananta |2|

संहनन-प्रथम मलरहित-देह, तन-सौरभ शोणित-स्वेत जेह |
वपु स्वेद-बिना महरूप धार, समचतुर धरें संठान चार |३|

Sanhanana-prathama malarahita-dēha, tana-saurabha śōṇita-svēta jēha |
Vapu svēda-binā maharūpa dhāra, samacatura dharēṁ saṇṭhāna cāra |3|

दश केवल गमन-अकाशदेव, सुरभिच्छ रहे योजन-सतेव |
उपसर्ग-रहित जिन-तन सु होय, सब जीव रहित-बाधा सु जोय |४|

Daśa kēvala gamana-akāśadēva, surabhiccha rahe yōjana-satēva |
Upasarga-rahita jina-tana su hōya, saba jīva rahita-bādhā su jōya |4|

मुख चारि सरब-विद्या-अधीश, कवला-अहार-सुवर्जित गरीश |
छाया-बिनु नख-कच बढ़ें नाहिं, उन्मेश टमक नहिं भ्रकुटि माँहिं |५|

Mukha cāri saraba-vidyā-adhīśa, kavalā-ahāra-suvarjita garīśa |
Chāyā-binu nakha-kaca baṛheṁ nāhiṁ, unmēśa ṭamaka nahiṁ bhrakuṭi mām̐hiṁ |5|

सुर-कृत दश-चार करूं बखान, सब जीव-मित्रता-भाव जान |
कंटक-बिन दर्पणवत् सुभूम, सब धान वृच्छ फल रहे झूम |६|

Sura-kr̥ta daśa-cāra karūṁ bakhāna, saba jīva-mitratā-bhāva jāna |
Kaṇṭaka-bina darpaṇavat subhūma, saba dhāna vr̥ccha phala rahai jhūma |6|


षट्-रितु के फूल फले निहार, दिशि-निर्मल जिय आनंद-धार |
जहँ शीतल मंद सुगंध वाय, पद-पंकज-तल पंकज रचाय |७|

Ṣaṭ-ritu kē phūla phalē nihāra, diśi-nirmala jiya ānanda-dhāra |
Jaham̐ śītala manda sugandha vāya, pada-paṅkaja-tala paṅkaja racāya |7|


मलरहित-गगन सुर-जय-उचार, वरषा-गन्धोदक होत सार |
वर धर्मचक्र आगे चलाय, वसु-मंगलजुत यह सुर रचाय |८|

Malarahita-gagana sura-jaya-ucāra, varaṣā-gandhōdaka hōta sāra |
Vara dharmacakra āgē calāya, vasu-maṅgalajuta yaha sura racāya |8|


सिंहासन छत्र चमर सुहात, भामंडल-छवि वरनी न जात |
तरु उच्च-अशोक रु सुमन वृष्टि, धुनि-दिव्य और दुंदुभी सु मिष्ट |९|

Sinhāsana chatra camara suhāta, bhāmaṇḍala-chavi varanī na jāta |
Taru ucca-aśōka ru sumana vr̥ṣṭi, dhuni-divya aura duṁdubhī su miṣṭa |9|


दृग-ज्ञान-शर्म-वीरज अनंत, गुण-छियालीस इम तुम लहंत |
इन आदि अनंते सुगुनधार, वरनत गनपति नहिं लहत पार |१०|

Dr̥ga-jñāna-śarma-vīraja ananta, guṇa-chiyālīsa ima tuma lahanta |
Ina ādi anantē sugunadhāra, varanata ganapati nahiṁ lahata pāra |10|


तब समवसरण-मँह इन्द्र आय, पद-पूजन वसुविधि दरब लाय |
अति-भगति सहित नाटक रचाय, ता थेर्इ थेर्इ थेर्इ धुनि रही छाय |११|

Taba samavasaraṇa-mam̐ha indra āya, pada-pūjana vasuvidhi daraba lāya |
Ati-bhagati sahita nāṭaka racāya, tā thēi thēi thēi dhuni rahī chāya |11|


पग नूपुर झननन झनननाय, तननननन तननन तान गाय |
घननन नन नन घण्टा घनाय, छम छम छम छम घुंघरू बजाय |१२|

Paga nūpura jhananana jhanananāya, tananananana tananana tāna gāya |
Ghananana nana nana ghaṇṭā ghanāya, chama chama chama chama ghuṅgharū bajāya |12|


दृम दृम दृम दृम दृम मुरज ध्वान, संसाग्रदि सरंगी सुर भरत तान |
झट झट झट अटपट नटत नाट, इत्यादि रच्यो अद्भुत सुठाट |१३|

Dr̥ma dr̥ma dr̥ma dr̥ma dr̥ma muraja dhvāna, sansāgradi saraṅgī sura bharata tāna |
Jhaṭa jhaṭa jhaṭa aṭapaṭa naṭata nāṭa, ityādi racyō adbhuta suṭhāṭa |13|


पुनि वंदि इंद्र सुनुति करंत, तुम हो जग में जयवंत संत |
फिर तुम विहार करि धर्मवृष्टि, सब जोग-निरोध्यो परम-इष्ट |१४|

Puni vandi indra sunuti karanta, tuma hō jaga mēṁ jayavanta santa |
Phira tuma vihāra kari dharmavr̥ṣṭi, saba jōga-nirōdhyō parama-iṣṭa |14|


सम्मेद-थकी तिय मुकति-थान, जय सिद्ध-सिरोमन गुननिधान |
‘वृंदावन’ वंदत बारबार, भवसागर तें मोहि तार तार |१५|

Sam’mēda-thakī tiya mukati-thāna, jaya sid’dha-sirōmana gunanidhāna |
‘Vr̥ndāvana’ vandata bārabāra, bhavasāgara teṁ mōhi tāra tāra |15|

(छन्द घत्तानंद)
जय अजित कृपाला, गुणमणिमाला, संजमशाला बोधपति |
वर सुजस उजाला, हीर हिमाला, ते अधिकाला स्वच्छ अती |

(Chanda ghattānanda)

Jaya ajita kr̥pālā, guṇamaṇimālā, san̄jamaśālā bōdhapati |
Vara sujasa ujālā, hīra himālā, tē adhikālā svaccha atī ||
ॐ श्रीअजितनाथजिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा ।
Ōṁ śrī’ajitanāthajinēndrāya jayamālā-pūrṇārghyam nirvapāmīti svāhā |

(छन्द मदावलिप्तकपोल)
जो जन अजित जिनेश, जजें हैं मन-वच-कार्इ।
ताको होय अनन्द, ज्ञान-सम्पति सुखदार्इ।।
पुत्र-मित्र धन-धान्य, सुजस त्रिभुवनमहँ छावे।
सकल शत्रु छय जाय, अनुक्रम सों शिव पावे।।१७

(Chanda madāvaliptakapōla)
Jō jana ajita jinēśa, jajēṁ haiṁ mana-vaca-kāi |
Tākō hōya ananda, jñāna-sampati sukhadāi ||
Putra-mitra dhana-dhān’ya, sujasa tribhuvanamaham̐ chāvē |
Sakala śatru chaya jāya, anukrama sōṁ śiva pāvē ||17।।
|| इत्याशीर्वाद: पुष्पांजलिं क्षिपामि ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipāmi ||

* * * A * * *