जिनवाणी स्तुति Jinvani Stuti

जिनवाणी स्तुति Jinavāṇī stuti


 
pdf Audio pdf PDF
 
(सवैया)
(savaiyā)
 
वीर हिमाचल तें निकसी गुरु गौतम के मुख-कुंड ढरी है |
मोह महाचल भेद चली, जग की जड़ आतप दूर करी है ||
Vīra himācala teṁ nikasī guru-gautama kē mukha-kuṇḍa ḍharī hai |
Mōha mahācala bhēda calī, jaga kī jaṛa ātapa dūra karī hai ||
 
ज्ञान-पयोनिधि-माँहि रली, बहु-भंग-तरंगनि सों उछरी है |
ता शुचि-शारद-गंगनदी प्रति, मैं अंजुरी करि शीश धरी है ||
Jñāna-payōnidhi-mām̐hi ralī, bahu-bhaṅga-taraṅgani sōṁ ucharī hai |
Tā śuci-śārada-gaṅganadī prati, maiṁ an̄jurī kari śīśa dharī hai ||
 
या जग-मंदिर में अनिवार, अज्ञान-अंधेर छयो अति-भारी |
श्री जिन की ध्वनि दीपशिखा-सम जो नहिं होति प्रकाशनहारी ||
Yā jaga-mandira mēṁ anivāra, ajñāna-andhēra chayō ati-bhārī |
Śrī jina kī dhvani dīpaśikhā-sama jō nahiṁ hōti prakāśanahārī ||
 
तो किस भाँति पदारथ-पाँति! कहाँ लहते रहते अविचारी |
या विधि संत कहें धनि हैं धनि हैं जिन-बैन बड़े उपकारी ||
Tō kisa bhām̐ti padāratha-pām̐ti! Kahām̐ lahatē rahatē avicārī |
Yā vidhi santa kaheṁ dhani haiṁ dhani haiṁ jina-baina baṛē upakārī ||
(दोहा)
(Dōhā)
जा वाणी के ज्ञान तें, सूझे लोक-अलोक |
सो वाणी मस्तक नमूं, सदा देत हूँ धोक ||

Jā vāṇī kē jñāna teṁ, sūjhē lōka-alōka |
Sō vāṇī mastaka namuṁ, sadā dēta hūm̐ dhōka ||
* * * A * * *