सिद्ध-पूजा : भावाष्टक तथा द्रव्याष्टक Siddh-Pooja : Bhavastak Tatha Dravyastak

सिद्ध-पूजा : भावाष्टक तथा द्रव्याष्टक Sid'dha-Pūjā: Bhāvāṣṭaka Tathā Dravyāṣṭaka

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)

निज-मनोमणि-भाजन-भारया, समरसैक-सुधारस-धारया |
सकल-बोध-कला-रमणीयकं, सहज-सिद्धमहं परिपूजये ||

Nija-manōmaṇi-bhājana-bhārayā, samarasaika-sudhārasa-dhārayā |
Sakala-bōdha-kalā-ramaṇīyakaṁ, sahaja-sid’dhamahaṁ paripūjayē ||

मोहि तृषा दु:ख देत, सो तुमने जीती प्रभू |
जल से पूजूँ मैं तोय, मेरो रोग निवारियो ||

Mōhi tr̥ṣā du:Kha dēta, sō tumanē jītī prabhū |
Jala sē pūjūm̐ maiṁ tōya, mērō rōga nivāriyō ||

ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा।१।
Om hrīṁ śrīsid’dhacakrādhipatayē sid’dhaparamēṣṭhinē janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā|1|

सहज-कर्म-कलंक-विनाशनैरमल-भाव-सुवासित-चन्दनै: |
अनुपमान-गुणावलि-नायकं सहज-सिद्धमहं परिपूजये ||

Sahaja-karma-kalaṅka-vināśanairamala-bhāva-suvāsita-candanai:|
Anupamāna-guṇāvali-nāyakaṁ sahaja-sid’dhamahaṁ paripūjayē ||

हम भव-आतप माँहिं, तुम न्यारे संसार से |
कीज्यो शीतल छाँह, चंदन से पूजा करूँ ||

Hama bhava-ātapa mām̐hiṁ, tuma n’yārē sansāra sē |
Kījyō śītala chām̐ha, candana sē pūjā karūm̐ ||

ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने संसारताप विनाशनाय चंदनं निर्वपामीति स्वाहा।२।
Om hrīṁ śrīsid’dhacakrādhipatayē sid’dhaparamēṣṭhinē sansāratāpa vināśanāya candanaṁ nirvapāmīti svāhā|2|

सहज-भाव-सुनिर्मल-तंदुलै:, सकल-दोष-विशाल-विशोधनै: |
अनुपरोध-सुबोध-निधानकं, सहज-सिद्धमहं परिपूजये ||

Sahaja-bhāva-sunirmala-tandulai:,Sakala-dōṣa-viśāla-viśōdhanai:|
Anuparōdha-subōdha-nidhānakaṁ, sahaja-sid’dhamahaṁ paripūjayē ||

हम-अवगुण समुदाय, तुम अक्षयगुण के भरे |
पूजूँ अक्षत ल्याय, दोष-नाश गुण कीजियो ||

Hama-avaguṇa samudāya, tuma akṣayaguṇa kē bharē |
Pūjūm̐ akṣata lyāya, dōṣa-nāśa guṇa kījiyō ||

ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा।३।
Om hrīṁ śrīsid’dhacakrādhipatayē sid’dhaparamēṣṭhinē akṣayapada-prāptayē akṣatān nirvapāmīti svāhā|3|

समयसार-सुपुष्प-सुमालया, सहज-कर्म-करेण विशोधया |
परम-योग-बलेन वशीकृतं, सहज-सिद्धमहं परिपूजये ||

Samayasāra-supuṣpa-sumālayā, sahaja-karma-karēṇa viśōdhayā|
Parama-yōga-balēna vaśīkr̥taṁ, sahaja-sid’dhamahaṁ paripūjayē||

काम-अग्नि है मोहि, निश्चय शील-स्वभाव तुम |
फूल चढ़ाऊँ मैं तोय, मेरो रोग निवारियो ||

Kāma-agni hai mōhi, niścaya śīla-svabhāva tuma|
Phūla caṛhā’ūm̐ maiṁ tōya, mērō rōga nivāriyō||

ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा।४।
Om hrīṁ śrīsid’dhacakrādhipatayēsid’dhaparamēṣṭhinē kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā|4|

अकृत-बोध-सुदिव्य-नैवेद्यकै:, विहित-जात-जरा-मरणांतकै: |
निरवधि-प्रचुरात्म-गुणालयं, सहज-सिद्धमहं परिपूजये ||

Akr̥ta-bōdha-sudivya-naivēdyakai:, Vihita-jāta-jarā-maraṇāntakai:|
Niravadhi-pracurātma-guṇālayaṁ, sahaja-sid’dhamahaṁ paripūjayē||

मोहि क्षुधा दु:ख देत, ध्यान-खड्ग करि तुम हती |
मेरी बाधा चूर, नेवज से पूजा करूँ ||

Mōhi kṣudhā du:Kha dēta, dhyāna-khaḍga kari tuma hatī|
Mērī bādhā cūra, nēvaja sē pūjā karūm̐||

ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीतिस्वाहा।५।
Om hrīṁ śrīsid’dhacakrādhipatayē sid’dhaparamēṣṭhinē kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmītisvāhā |5|

सहज-रत्नरुचि-प्रतिदीपकै:, रुचि-विभूति तम: प्रविनाशनै: |
निरवधि-स्वविकाश-प्रकाशनै:, सहज-सिद्धमहं परिपूजये ||

Sahaja-ratnaruci-pratidīpakai:, Ruci-vibhūti tama: Pravināśanai:|
Niravadhi-svavikāśa-prakāśanai:, Sahaja-sid’dhamahaṁ paripūjayē ||

मोह-तिमिर हम पास, तुम पै चेतन-ज्योति है |
पूजौं दीप-प्रकाश, मेरो तम निरवारियो ||

Mōha-timira hama pāsa, tuma pai cētana-jyōti hai |
Pūjauṁ dīpa-prakāśa, mērō tama niravāriyō ||

ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा।६।
Om hrīṁ śrīsid’dhacakrādhipatayē sid’dhaparamēṣṭhinē mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|

निज-गुणाक्षय-रूप-सुधूपनै:, स्वगुण-घाति-मल-प्रविनाशनै: |
विशद बोध-सुदीर्घ-सुखात्मकं, सहज-सिद्धमहं परिपूजये ||

Nija-guṇākṣaya-rūpa-sudhūpanai:, Svaguṇa-ghāti-mala-pravināśanai:|
Viśada bōdha-sudīrgha-sukhātmakaṁ, sahaja-sid’dhamahaṁ paripūjayē ||
अष्टकर्म-वन-जाल, मुक्ति-स्वामी सुख करो |
खेऊँ धूप रसाल, अष्ट-कर्म निरवारियो ||

Aṣṭakarma-vana-jāla, mukti-svāmī sukha karō |
Khē’ūm̐ dhūpa rasāla, aṣṭa-karma niravāriyō ||

ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अष्टकर्म-विध्वंसनाय धूपं निर्वपामीति स्वाहा ।७।
Om hrīṁ śrīsid’dhacakrādhipatayēsid’dhaparamēṣṭhinē aṣṭakarma-vidhvansanāya dhūpaṁ nirvapāmīti svāhā |7|

परम-भाव-फलावलि-सम्पदा, सहजभाव-कुभाव-विशोधया |
निजगुण-स्फुरणात्म-निरंजन, सहज-सिद्धमहं परिपूजये ||

Parama-bhāva-phalāvali-sampadā,sahajabhāva-kubhāva-viśōdhayā|
Nijaguṇa-sphuraṇātma-niran̄jana, sahaja-sid’dhamahaṁ paripūjayē||

अन्तराय-दु:ख टाल, तुम अनंत-थिरता लही |
पूजूँ फल दरशाय, विघ्न टाल शिवफल करो ||

Antarāya-du:Kha ṭāla, tuma ananta-thiratā lahī|
Pūjūm̐ phala daraśāya, vighna ṭāla śivaphala karō||

ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा।८।
Om hrīṁ śrīsid’dhacakrādhipatayē sid’dhaparamēṣṭhinē mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā|8|


नेत्रोन्मीलि-विकास-भावनिवहैरत्यन्त-बोधाय वै |
वार्गन्धाक्षत-पुष्प-दाम-चरुकै: सद्दीपधूपै: फलै: ||
यश्चिन्तामणि-शुद्ध-भाव-परमं ज्ञानात्मकैरर्चयेत्,
सिद्धं स्वादुमगाध-बोधमचलं सञ्चर्चयामो वयम् ||

Nētrōnmīli-vikāsa-bhāvanivahairatyanta-bōdhāya vai|
Vārgandhākṣata-puṣpa-dāma-carukai: Saddīpadhūpai: Phalai||
Yaścintāmaṇi-śud’dha-bhāva-paramaṁ jñānātmakairarcayēt,
sid’dhaṁ svādumagādha-bōdhamacalaṁ sañcarcayāmō vayam||

हममें आठ ही दोष, जजहुँ अर्घ ले सिद्ध जी |
दीजे वसु-गुण मोय, कर जोड़े सेवक खड़ा ||

Hamamēṁ āṭha hī dōṣa, jajahum̐ argha lē sid’dha jī|
Dījē vasu-guṇa mōya, kara jōṛē sēvaka khaṛā||

ॐ ह्रीं श्री सिद्धचक्राधिपतये सिद्धपरमेष्ठिने अनर्घ्यपद-प्राप्तये अर्घ्य निर्वपामीति स्वाहा।९।
Om hrīṁ śrī sid’dhacakrādhipatayē sid’dhaparamēṣṭhinē anarghyapada-prāptayē arghya nirvapāmīti svāhā|9|
 
जयमाला
Jayamālā

विराग सनातन शांत निरंश, निरामय निर्भय निर्मल हंस |
सुधाम विबोध-निधान विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ||

Virāga sanātana śānta niranśa, nirāmaya nirbhaya nirmala hansa |
Sudhāma vibōdha-nidhāna vimōha, prasīda viśud’dha susid’dha-samūha ||

अर्थ- रागरहित हे वीतराग, हे सनातन (अनादि-अनिधन); उद्वेग, द्वेष, क्रोधादि से रहित होने से वास्तविक शांति को प्राप्त करनेवाले हे शांत! अंश कल्पना से रहित होने के कारण हे निरंश! शारीरिक-मानसिक रोगों से रहित हे निरामय! मरणादि भयों से रहित होने के कारण हे निर्भय! हे निर्मल आत्मा! निर्मल ज्ञान के उत्तमधाम! मोहरहित होने से विमोह! ऐसे परम-सिद्धों के समूह (हम पर) प्रसन्न होइये।
Artha- rāgarahita hē vītarāga, hē sanātana (anādi-anidhana); udvēga, dvēṣa, krōdhādi sē rahita hōnē sē vāstavika śānti kō prāpta karanēvālē hē śānta! Anśa, kalpanā sē rahita hōnē kē kāraṇa hē niranśa! Śārīrika-mānasika rōgōṁ sē rahita hē nirāmaya! Maraṇādi bhayōṁ sē rahita hōnē kē kāraṇa hē nirbhaya! Hē nirmala ātmā! Nirmala jñāna kē uttamadhāma! Mōharahita hōnē sē vimōha! Aisē parama-sid’dhōṁ kē samūha (hama para) prasanna hō’iyē.

विदूरित-संसृति-भाव निरंग, समामृत-पूरित देव विसंग |
अबंध कषाय-विहीन विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ||

Vidūrita-sansr̥ti-bhāva niraṅga, samāmr̥ta-pūrita dēva visaṅga |
Abandha kaṣāya-vihīna vimōha, prasīda viśud’dha susid’dha-samūha ||

अर्थ- हे सांसारिक भावों को दूर करनेवाले! हे अशरीरी! हे समतारूपी अमृत से परिपूर्ण देव! हे अंतरंग-बहिरंग संगरहित विसंग! हे कर्मबंधन से विनिर्मुक्त! हे कषायरहित! हे विमोह! विशुद्ध सिद्धों के समूह! (हम पर) प्रसन्न होइये।२।
Artha-hē sānsārika bhāvōṁ kō dūra karanēvālē! Hē aśarīrī! Hē samatārūpī amr̥ta sē paripūrṇa dēva! Hē antaraṅga-bahiraṅga saṅgarahita visaṅga! Hē karmabandhana sē vinirmukta! Hē kaṣāyarahita! Hē vimōha! Viśud’dha sid’dhōṁ kē samūha! (Hama para) prasanna hō’iyē |2|

निवारित-दुष्कृतकर्म-विपाश, सदामल-केवल-केलि-निवास |
भवोदधि-पारग शांत विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ||

Nivārita-duṣkr̥takarma-vipāśa, sadāmala-kēvala-kēli-nivāsa|
Bhavōdadhi-pāraga śānta vimōha, prasīda viśud’dha susid’dha-samūha ||

अर्थ– हे दुष्कर्म के नाशक! हे कर्मजंजाल से रहित! हे निर्मल केवलज्ञान के क्रीड़ास्थल! संसार के पारगामी! हे परम शान्त! हे मोहमुक्त पवित्र सिद्धों के समूह (हम पर) प्रसन्न होइये।३।
Artha– hē duṣkarma kē nāśaka! Hē karmajan̄jāla sē rahita! Hē nirmala kēvalajñāna kē krīṛāsthala! Sansāra kē pāragāmī! Hē parama śānta! Hē mōhamukta pavitra sid’dhōṁ kē samūha (hama para) prasanna hō’iyē ||3||

अनंत-सुखामृत-सागर-धीर, कलंक-रजो-मल-भूरि-समीर |
विखण्डित-काम विराम-विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ||

Ananta-sukhāmr̥ta-sāgara-dhīra, kalaṅka-rajō-mala-bhūri-samīra |
Vikhaṇḍita-kāma virāma-vimōha, prasīda viśud’dha susid’dha-samūha||

अर्थ- हे अनंतसुखरूपी अमृत के समुद्र! हे धीर! कलंकरूपी धूलि को उड़ाने के लिए प्रबल वायु! हे कामविकार को खंडित करनेवाले! हे कर्मों के विरामस्थल! हे निर्मोह पवित्र सिद्धों के समूह (हम पर) प्रसन्न होइये।४।
Artha– hē anantasukharūpī amr̥ta kē samudra! Hē dhīra! Kalaṅkarūpī dhūli kō uṛānē kē li’ē prabala vāyu! Hē kāmavikāra kō khaṇḍita karanēvālē! Hē karmōṁ kē virāmasthala! Hē nirmōha pavitra sid’dhōṁ kē samūha (hama para) prasanna hō’iyē |4|

विकार-विवर्जित तर्जित-शोक, विबोध-सुनेत्र-विलोकित-लोक |
विहार विराव विरंग विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ||

Vikāra-vivarjita tarjita-śōka, vibōdha-sunētra-vilōkita-lōka |
Vihāra virāva viraṅga vimōha, prasīda viśud’dha susid’dha-samūha||

अर्थ– कर्मजन्य शुभ-अशुभ विकारों से रहित! हे शोकरहित! हे केवलज्ञान रूपी नेत्र से सम्पूर्ण
लोक को देखनेवाले! कर्मादिक द्वारा हरण से रहित! शब्दरहित तथा रंग से रहित ऐसे हे मोह-रहित! परम विशुद्ध सिद्धों के समूह! (हम पर) प्रसन्न होइये।५।
Artha– karmajan’ya śubha-aśubha vikārōṁ sē rahita! Hē śōkarahita! Hē kēvalajñāna rūpī nētra sē sampūrṇa lōka kō dēkhanēvālē! Karmādika dvārā haraṇa sē rahita! Śabdarahita tathā raṅga sē rahita aisē hē mōharahita! Parama viśud’dha sid’dhōṁ kē samūha! (Hama para) prasanna hō’iyē |5|

रजोमल-खेद-विमुक्त विगात्र, निरंतर नित्य सुखामृत-पात्र |
सुदर्शन राजित नाथ विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ||

Rajōmala-khēda-vimukta vigātra, nirantara nitya sukhāmr̥ta-pātra |
Sudarśana rājita nātha vimōha, prasīda viśud’dha susid’dha-samūha ||

अर्थ- दोष-आवरण तथा खेदरहित! हे अशरीरी! हे निरंतर! समय के अन्तररहित! सुखरूपी
अमृत के पात्र! हे सम्यग्दर्शन या केवलदर्शन से शोभायमान हे संसार के स्वामी! हे मोह- रहित परम पवित्रता युक्त सिद्धों के समूह! (हम पर) प्रसन्नता धारण कीजिए।६।
Artha-dōṣa-āvaraṇa tathā khēdarahita! Hē aśarīrī! Hē nirantara! Samaya kē antararahita! Sukharūpī amr̥ta kē pātra! Hē samyagdarśana yā kēvaladarśana sē śōbhāyamāna hē sansāra kē svāmī! Hē mōharahita parama pavitratā yukta sid’dhōṁ kē samūha! (Hama para) prasannatā dhāraṇa kīji’ē. |6|

नरामर-वंदित निर्मल-भाव, अनंत मुनीश्वर पूज्य विहाव |
सदोदय विश्व महेश विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ||

Narāmara-vandita nirmala-bhāva, ananta munīśvara pūjya vihāva |
Sadōdaya viśva mahēśa vimōha, prasīda viśud’dha susid’dha-samūha ||

अर्थ- हे मनुष्य और देवों से पूजनीय! हे समस्त दोषो से मुक्त होने के कारण निर्मल भाव वाले हे अनंत मुनीश्वरों से पूज्य! हे विकाररहित! हे सर्वदा उदयस्वरूप! हे समस्त संसार के महास्वामिन्! हे विमोह! हे परमपवित्र सिद्धों के समूह! (हम पर) प्रसन्नता धारण कीजिए।७।
Artha- hē manuṣya aura dēvōṁ sē pūjanīya! Hē samasta dōṣō sē mukta hōnē kē kāraṇa nirmala bhāvavālē hē ananta munīśvarōṁ sē pūjya! Hē vikārarahita! Hē sarvadā udayasvarūpa! Hē samasta sansāra kē mahāsvāmin! Hē vimōha! Hē paramapavitra sid’dhōṁ kē samūha! (Hama para) prasannatā dhāraṇa kīji’ē |7|

विदंभ वितृष्ण विदोष विनिद्र, परापर-शंकर सार वितंद्र |
विकोप विरूप विशंक विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ||

Vidambha vitr̥ṇa vidōṣa vinidra, parāpara-śaṅkara sāra vitandra|
Vikōpa virūpa viśaṅka vimōha, prasīda viśud’dha susid’dha-samūha ||

अर्थ– हे घमंडरहित! हे तृष्णारहित! द्वेषादिक दोषरहित! हे निद्रारहित! हे स्व तथा पर की महा-अशांति के कारक अधर्म का नाश कर धर्मरूपी शांति करनेवाले! हे आलस्यरहित! हे कोप- रहित! हे रूपरहित! हे शंकारहित! मोहरहित विशुद्ध-सिद्धों के समूह! (हम पर) प्रसन्न होइये।८।
Artha- hē ghamaṇḍarahita! Hē tr̥ṣṇārahita! Dvēṣādika dōṣarahita! Hē nidrārahita! Hē sva tathā para kī mahā-aśānti kē kāraka adharma kā nāśa kara dharmarūpī śānti kō karanēvālē! Hē ālasyarahita! Hē kōparahita! Hē rūparahita! Hē śaṅkārahita! Hē mōharahita viśud’dha-sid’dhōṁ kē samūha! (Hama para) prasanna hō’iyē |8|

जरा-मरणोज्झित-वीत-विहार, विचिंतित निर्मल निरहंकार |
अचिन्त्य-चरित्र विदर्प विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ||

Jarā-maraṇōjjhita-vīta-vihāra, vicintita nirmala nirahaṅkāra |
Acintya-caritra vidarpa vimōha, prasīda viśud’dha susid’dha-samūha ||

अर्थ- हे वृद्धता तथा मरणदशा को पार करनेवाले! हे गमनरहित! चिन्तारहित! हे अज्ञानादिक आत्मीय मैल से रहित! हे अहंकाररहित! अचिंत्य चारित्र के धारक! हे दर्परहित! हे मोहरहित! परम पवित्र सिद्धों के संघ! (हम पर) प्रसन्नता धारण कीजिए।९।
Artha-hē vr̥d’dhāvasthā tathā maraṇadaśā kō pāra karanēvālē! Hē gamana-rahita! Cintārahita! Hē ajñānādika ātmīya maila sē rahita! Hē ahaṅkārarahita! Acintya cāritra kē dhāraka! Hē darparahita! Hē mōharahita! Parama pavitra sid’dhōṁ kē saṅgha! (Hama para) prasannatā dhāraṇa kīji’ē |9|

विवर्ण विगंध विमान विलोभ, विमाय विकाय विशब्द विशोभ |
अनाकुल केवल सर्व विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ||

Vivarṇa vigandha vimāna vilōbha, vimāya vikāya viśabda viśōbha |
Anākula kēvala sarva vimōha, prasīda viśud’dha susid’dha-samūha ||

अर्थ- हे श्वेत-पीतादिक वर्णरहित! हे गंधरहित! हे छोटे-बड़े हल्के-भारी आदि परिमान से रहित! हे लोभरहित! हे मायारहित! हे शरीररहित! हे शब्दरहित! हे कृत्रिम शोभारहित! हे आकुलतारहित! सबका हित करनेवाले! मोहरहित परम पवित्र सिद्धों के समूह! (हम पर) प्रसन्नता धारण कीजिए।१०।
Artha-hē śvēta-pītādika varṇarahita! Hē gandharahita! Hē chōṭē-baṛē halkē-bhārī ādi parimāna sē rahita! Hē lōbharahita! Hē māyārahita! Hē śarīrarahita! Hē śabdarahita! Hē kr̥trima śōbhārahita! Hē ākulatārahita! Sabakā hita karanēvālē! Mōharahita parama pavitra sid’dhōṁ kē samūha! (Hama para) prasannatā dhāraṇa kīji’ē |10|


(घत्ता मालिनी छन्द)
असम – समयसारं चारु – चैतन्य – चिह्नम् |
पर – परिणति – मुक्तं पद्मनंदीन्द्र – वन्द्यम् ||
निखिल – गुण – निकेतं सिद्ध-चक्रं विशुद्धम् |
स्मरति नमति यो वा स्तौति सोऽभ्येति मुक्तिम् ||

ॐ ह्रीं श्री सिद्धचक्राधिपतये सिद्धपरमेष्ठिने पूर्णार्घ्यं निर्वपामीति स्वाहा ।
(Ghattā mālinī chanda)
asama – samayasāraṁ cāru – caitan’ya – cihnam |
Para – paraṇati – muktaṁ padmanandīndra – vandyam ||
Nikhila – guṇa – nikētaṁ sid’dha-cakraṁ viśud’dham |
Smarati namati yō vā stauti sō̕bhyēti muktim ||

Ōṁ hrīṁ śrī sid’dhacakrādhipatayē sid’dhaparamēṣṭhinē pūrṇārghyam nirvapāmīti svāhā|

अर्थ– इस प्रकार जो मनुष्य असम (असाधारण) अर्थात् संसारी आत्माओं से भिन्न, समयसार-स्वरूप, सुन्दर निर्मल-चेतना जिनका चिह्न है, जड़- द्रव्य के परिणमन से रहित तथा पद्मनंदि देव मुनि द्वारा वंदनीय एवं समस्त गुणों के घर-रूप सिद्धमंडल को जो स्मरण करता है, नमस्कार करता है तथा उनका स्तवन करता है, वह मोक्ष को पा लेता है।
Artha– isa prakāra jō manuṣya asama (asādhāraṇa) arthāt sansārī ātmā’ōṁ sē bhinna, samayasāra-svarūpa, sundara nirmala-cētanā jinakā cihna hai, jaṛa- dravya kē pariṇamana sē rahita tathā padmanandi dēva muni dvārā vandanīya ēvaṁ samasta guṇōṁ kē ghara-rūpa sid’dhamaṇḍala kō jō smaraṇa karatā hai, namaskāra karatā hai tathā unakā stavana karatā hai, vaha mōkṣa kō pā lētā hai.


(अडिल्ल छन्द)
अविनाशी अविकार परम-रस-धाम हो |
समाधान सर्वज्ञ सहज अभिराम हो ||
शुद्ध बुद्ध अविरुद्ध अनादि अनंत हो |
जगत-शिरोमणि सिद्ध सदा जयवंत हो ||१||

(Aḍilla chanda)
avināśī avikāra parama-rasa-dhāma hō |
Samādhāna sarvajña sahaja abhirāma hō ||
Śud’dha bud’dha avirud’dha anādi ananta hō |
Jagata-śirōmaṇi sid’dha sadā jayavanta hō ||1||

अर्थ- हे भगवान्! आप अविनाशी, अविकार, अनुपम सुख के स्थान, मोक्षस्थान में रहने वाले, सर्वज्ञ तथा स्वाभाविक गुणों में रमण करनेवाले हो और निर्मल ज्ञानधारी, आत्मिक गुणों के अनुकूल तथा अनादि और अनंत हो। हे संसार के शिरोमणि सिद्ध भगवान्! आपकी सदा जय होवे।
Artha- hē bhagavān! Āpa avināśī, avikāra, anupama sukha kē sthāna, mōkṣa
sthāna mēṁ rahanēvālē, sarvajña tathā svābhāvik guṇōṁ mēṁ ramaṇ karanē vālē hō aura nirmala jñānadhārī ātmika guṇōṁ kē anukūla tathā anādi aura ananta hō. Hē sansāra kē śirōmaṇi sid’dha bhagavān! Āpakī sadā jaya hōvē|

ध्यान अग्निकर कर्म-कलंक सबै दहे |
नित्य निरंजन देव स्वरूपी ह्वै रहे ||
ज्ञायक ज्ञेयाकार ममत्व-निवार के |
सो परमातम सिद्ध नमूँ सिर नायके ||२||

Dhyāna agnikara karma-kalaṅka sabai dahē |
Nitya niran̄jana dēva svarūpī hvai rahē ||
Jñāyaka jñēyākāra mamatva-nivāra kē |
Sō paramātama sid’dha namūm̐ sira nāyakē ||2||

अर्थ- जिन्होंने शुक्लध्यानरूपी अग्नि से समस्त कर्मरूपी कलंक को जला दिया, जो नित्य निर्दोष देवरूप हो गये, जानने योग्य व जाननेवाले का भेद मिटाकर उन सिद्ध-परमात्मा को सिर झुकाकर नमन करता हूँ।
Artha-jinhōnnē śukladhyānarūpī agni sē samasta karmarūpī kalaṅka kō jalā diyā, jō nitya nirdōṣa dēvarūpa hō gayē, jānanē yōgya va jānanēvālē kā bhēd miṭākara una sid’dha-paramātmā kō sir jhukākara namana karatā hūm̐ |


(दोहा)
अविचल ज्ञान-प्रकाशतैं, गुण-अनंत की खान |
ध्यान धरे सो पाइए, परम सिद्ध-भगवान् ||३||

(Dōhā)
Avicala jñāna-prakāśataiṁ, guṇa-ananta kī khāna |
Dhyāna dharē sō pā’i’ē, parama sid’dha-bhagavān ||3||

अर्थ- जो निश्चल केवलज्ञान से प्रकाशमान है, अनंत गुणों के खान स्वरूप है, ऐसे पूज्यनीय सिद्ध भगवान् को केवल ध्यान द्वारा ही पा सकते हैं।
Artha-jō niścala kēvalajñāna sē prakāśamāna hai, ananta guṇōṁ kē khāna svarūpa hai, aisē pūjyanīya sid’dha bhagavān kō kēvala dhyāna dvārā hī pā sakatē haiṁ |

अविनाशी आनंदमय, गुणपूरण भगवान् |
शक्ति हिये परमात्मा, सकल पदारथ जान ||४||

Avināśī ānandamaya, guṇapūraṇa bhagavān |
Śakti hiyē paramātmā, sakala padāratha jāna ||4||

अर्थ- समस्त पदार्थों को जानने के लिये अविनाशी, आनंदस्वरूप, गुणों से परिपूर्ण परमात्मा की शक्ति हृदय में धारण करो।
Artha-samasta padārthōṁ kō jānanē kē liyē avināśī, ānandasvarūpa, guṇōṁ sē paripūrṇa paramātmā kī śakti hr̥daya mēṁ dhāraṇa karō |
।।इत्याशीर्वाद: पुष्पांजलिं क्षिपेत्।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

* * * A * * *