सम्यक्चारित्र पूजा Samyak Charitra Pooja

सम्यक्चारित्र पूजाSamyakcāritra Pūjā

pdf Audio pdf PDF

(दोहा)
(dōhā)
विषय-रोग औषध महा, दव-कषाय जलधार |
तीर्थंकर जाको धरे, सम्यक्चारित सार ||

ॐ ह्रीं श्री त्रयोदशविध-सम्यक्चारित्र ! अत्र अवतर अवतर संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्री त्रयोदशविध-सम्यक्चारित्र ! अत्र तिष्ट तिष्ट ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्री त्रयोदशविध-सम्यक्चारित्र ! अत्र मम सन्निहितो भव भव वषट्! (सन्निधिकरणम्)

Viṣaya-rōga auṣadha mahā, dava-kaṣāya jaladhāra |
Tīrthaṅkara jākō dhare, samyakcārita sāra ||

Om hrīṁ śrī trāyōdaśavidha-samyakcāritra! Atrā avatara avatara sanvauṣaṭ! (āhvānanam)
Om hrīṁ śrī trāyōdaśavidha-samyakcāritra! Atrā tiṣṭa tiṣṭa ṭha: tha:! (Sthāpanam)
Om hrīṁ śrī trāyōdaśavidha-samyakcāritra! Atrā mama sannihitō bhava bhava vaṣaṭ! (sannidhikaraṇam)

(सोरठा छन्द)
(sōraṭhā chanda)
नीर सुगन्ध अपार, तृषा हरे मल छय करे |
सम्यक्चारित सार, तेरहविध पूजूं सदा ||

ॐ ह्रीं श्री त्रयोदशविध-सम्यक्चारित्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Nīra sugandha apāra, tr̥ṣā harē mala chaya karē |
Samyakcārita sāra, tērahavidha pūjuṁ sadā ||

Om hrīṁ śrī trāyōdaśavidha-samyakcāritrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|


जल केसर घनसार, ताप हरे शीतल करे |
सम्यक्चारित सार, तेरहविध पूजूं सदा ||

ॐ ह्रीं श्री त्रयोदशविध-सम्यक्चारित्राय संसारताप-विनाशनाय चंदनं  निर्वपामीति स्वाहा ।२।
Jala kēsara ghanasāra, tāpa harē śītala karē |
Samyakcārita sāra, tērahavidha pūjuṁ sadā ||

Om hrīṁ śrī trāyōdaśavidha-samyakcāritrāya sansāratāpa-vināśanāya candanaṁ nirva.Svāhā |2|

अछत अनूप निहार, दारिद नाशे सुख भरे |
सम्यक्चारित सार, तेरहविध पूजूं सदा ||

ॐ ह्रीं श्री त्रयोदशविध-सम्यक्चारित्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Achata anūpa nihāra, dārida nāśe sukha bhare |
Samyakcārita sāra, tērahavidha pūjuṁ sadā ||

‘Om hrīṁ śrī trāyōdaśavidha-samyakcāritrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|

पुहुप सुवास उदार, खेद हरे मन शुचि करे |
सम्यक्चारित सार, तेरहविध पूजूं सदा ||

ॐ ह्रीं श्री त्रयोदशविध-सम्यक्चारित्राय कामबाण- विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Puhupa suvāsa udāra, khēda hare mana śuci kare |
Samyakcārita sāra, tērahavidha pūjuṁ sadā ||

‘Om hrīṁ śrī trāyōdaśavidha-samyakcāritrāya kāmabāṇa-vidhvansanāya puṣpam nirvapāmīti svāhā |4|

नेवज विविधप्रकार, छुधा हरे थिरता करे |
सम्यक्चारित सार, तेरहविध पूजूं सदा ||

ॐ ह्रीं श्री त्रयोदशविध-सम्यक्चारित्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Nēvaja vividhaprakāra, chudhā hare thiratā kare |
Samyakcārita sāra, tērahavidha pūjuṁ sadā ||

Om hrīṁ śrī trāyōdaśavidha-samyakcāritrāya kṣudharōga-vināśanāya naivēdyaṁ nirva. Svāhā |5|

दीप-जोति तम-हार, घट-पट परकाशे महा |
सम्यक्चारित सार, तेरहविध पूजूं सदा ||

ॐ ह्रीं श्री त्रयोदशविध-सम्यक्चारित्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Dīpa-jōti tama-hāra, ghaṭa-paṭa parakāśe mahā |
Samyakcārita sāra, tērahavidha pūjuṁ sadā ||

Om hrīṁ śrī trāyōdaśavidha-samyakcāritrāya mōhāndhakāra-vināśanāya dīpaṁ nirva. Svāhā |6|

धूप घ्रान-सुखकार, रोग विघन जड़ता हरे |
सम्यक्चारित सार, तेरहविध पूजूं सदा ||

ॐ ह्रीं श्री त्रयोदशविध-सम्यक्चारित्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Dhūpa ghrāna-sukhakāra, rōga vighana jaṛatā harē |
Samyakcārita sāra, tērahavidha pūjuṁ sadā ||

Om hrīṁ śrī trāyōdaśavidha-samyakcāritrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|

श्रीफल आदि विथार, निहचै सुर-शिव-फल करे |
सम्यक्चारित सार, तेरहविध पूजूं सदा ||

ॐ ह्रीं श्री त्रायोदशविध-सम्यक्चारित्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Śrīphala ādi vithāra, nihacai sura-śiva-phala kare |
Samyakcārita sāra, tērahavidha pūjuṁ sadā ||

Om hrīṁ śrī trāyōdaśavidha-samyakcāritrāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|

जल गंधाक्षत चारु, दीप धूप फल फूल चरु |
सम्यक्चारित सार, तेरहविध पूजूं सदा ||

ॐ ह्रीं श्री त्रयोदशविध-सम्यक्चारित्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Jala gandhākṣata cāru, dīpa dhūpa phala phūla caru |
Samyakcārita sāra, tērahavidha pūjuṁ sadā ||

Om hrīṁ śrī trāyōdaśavidha-samyakcāritrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|
जयमाला
Jayamālā
(दोहा)
(dōhā)
आप आप-थिर नियत-नय, तप-संजम व्यौहार |
स्व-पर-दया दोनों लिये, तेरहविध दु:खहार ||
Apa āpa-thira niyata-naya, tapa-san̄jama vyauhāra |
Sva-para-dayā dōnōṁ liyē, tērahavidha du:Khahāra ||

(चौपार्इ मिश्रित गीता छन्द)
(Caupāi miśrita gītā chanda)
सम्यक्चारित रतन संभालो, पाँच-पाप तजिके व्रत पालो |
पंच समिति त्रय गुपति गहीजे, नरभव सफल करहु तन छीजे ||

Samyakcārita ratana sambhālo, pām̐ca-pāpa tajikē vrata pālo |
Pan̄ca samiti traya gupati gahījē, narabhava saphala karahu tana chījē ||


छीजे सदा तन को जतन यह, एक संजम पालिये |
बहु रुल्यो नरक-निगोद माहीं, विष-कषायनि टालिये ||
Chījē sadā tana kō jatana yaha, ēka san̄jama pāliyē |
Bahu rulyō naraka-nigōda māhīṁ, viṣa-kaṣāyani ṭāliyē ||


शुभ-करम-जोग सुघाट आयो, पार हो दिन जात है |
‘द्यानत’ धरम की नाव बैठो, शिवपुरी कुशलात है ||

Śubha-karama-jōga sughāṭa āyō, pāra hō dina jāta hai |
‘Dyānata’ dharama kī nāva baiṭhō, śivapurī kuśalāta hai ||

ॐ ह्रीं श्री त्रयोदशविध-सम्यक्चारित्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा ।
Om hrīṁ śrī trāyōdaśavidha-samyakcāritrāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |

।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

* * * A * * *