श्री चौबीस तीर्थंकर निर्वाणक्षेत्र पूजा Shri Chaubis Tirthankar Nirvan Kshtra Pooja

श्री चौबीस तीर्थंकर निर्वाणक्षेत्र पूजा Sri Choubisi Theerthkar Nirvaṇa Kṣhetra Pooja

कविश्री बुद्धजन जी
Kaviśrī Buddhjan Ji

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(सोरठा छन्द)
(sōraṭhā chanda)
परम पूज्य चौबीस, जिहँ जिहँ थानक शिव गये |
सिद्धभूमि निश-दीस, मन वच तन पूजा करूं ||

ॐ ह्रीं श्री चतुर्विंशति-तीर्थंकर-निर्वाणक्षेत्राणि! अत्र अवतर अवतर संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्री चतुर्विंशति-तीर्थंकर-निर्वाणक्षेत्राणि! अत्र तिष्ट तिष्ट ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्री चतुर्विंशति-तीर्थंकर-निर्वाणक्षेत्राणि! अत्र मम सन्निहितो भव भव वषट् (सन्निधिकरणम्)।

Parama pūjya caubīsa, jiham̐ jiham̐ thānaka śiva gayē |
Sid’dhabhūmi niśa-dīsa, mana vaca tana pūjā karuṁ ||

Om hrīṁ śrī caturvinśati-tīrthaṅkara-nirvāṇakṣētrāṇi! atrā avatara avatara sanvauṣaṭ! (āhvānanam)
Om hrīṁ śrī caturvinśati-tīrthaṅkara-nirvāṇakṣētrāṇi! atrā tiṣṭa tiṣṭa ṭha: tha:! (Sthāpanam)
Om hrīṁ śrī caturvinśati-tīrthaṅkara-nirvāṇakṣētrāṇi! atrā mama sannihitō bhava bhava vaṣaṭ!
(satridhikaraṇam)

(गीता-छन्द)
(Gītā-chanda)
शुचि क्षीर-दध-सम नीर निरमल, कनक-झारी में भरूं |
संसार पार उतार स्वामी, जोर-कर विनती करूं ||
सम्मेदगढ़ गिरनार चंपा, पावापुरि कैलास को |
पूजूं सदा चौबीस जिन, निर्वाणभूमि-निवास को ||

ॐ ह्रीं श्री चतुर्विंशति-तीर्थंकर-निर्वाणक्षेत्रेभ्य. जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Suci kṣīra-dadha-sama nīra niramala, kanaka-jhārī mēṁ bharuṁ |
Sansāra pāra utāra svāmī, jōra-kara vinatī karuṁ ||
Sam’mēdagaṛha giranāra campā, pāvāpuri kailāsa kō |
Pūjuṁ sadā caubīsa jina, nirvāṇabhūmi-nivāsa kō ||

Om hrīṁ śrī caturvinśati-tīrthaṅkara-nirvāṇakṣētrebhyoJanma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|


केसर कपूर सुगंध चंदन, सलिल शीतल विस्तरूं |
भव-ताप को संताप मेटो, जोर-कर विनती करूं ||
सम्मेदगढ़ गिरनार चंपा, पावापुरि कैलास को |
पूजूं सदा चौबीस जिन, निर्वाणभूमि-निवास को ||

ॐ ह्रीं श्री चतुर्विंशति -तीर्थंकर-निर्वाणक्षेत्रेभ्यो संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Kēsara kapūra sugandha candana, salila śītala vistaruṁ |
Bhava-tāpa ko santāpa mēṭō, jōra-kara vinatī karuṁ ||
Sam’mēdagaṛha giranāra campā, pāvāpuri kailāsa kō |
Pūjuṁ sadā caubīsa jina, nirvāṇabhūmi-nivāsa kō ||

Om hrīṁ śrī caturvinśati-tīrthaṅkara-nirvāṇakṣētrebhyo sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|


मोती-समान अखंड तंदुल, अमल आनंद धरि तरूं |
औगुन-हरो गुन करो हमको, जोर-कर विनती करूं ||
सम्मेदगढ़ गिरनार चंपा, पावापुरि कैलास को |
पूजूं सदा चौबीस जिन, निर्वाणभूमि-निवास को ||

ॐ ह्रीं श्री चतुर्विंशति -तीर्थंकर-निर्वाणक्षेत्रेभ्यो अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Mōtī-samāna akhaṇḍa tandula, amala ānanda dhari taruṁ |
Auguna-haro guna karo hamakō, jōra-kara vinatī karuṁ ||
Sam’mēdagaṛha giranāra campā, pāvāpuri kailāsa kō |
Pūjuṁ sadā caubīsa jina, nirvāṇabhūmi-nivāsa kō ||

Om hrīṁ śrī caturvinśati-tīrthaṅkara-nirvāṇakṣētrebhyo akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|

शुभफूल-रास सुवास-वासित, खेद सब मन को हरूं |
दु:ख-धाम-काम विनाश मेरो, जोर कर विनती करूं ||
सम्मेदगढ़ गिरनार चंपा, पावापुरि कैलास को |
पूजूं सदा चौबीस जिन, निर्वाणभूमि-निवास को ||

ॐ ह्रीं श्री चतुर्विंशति -तीर्थंकर-निर्वाणक्षेत्रेभ्यो कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
shubhaphūla-rāsa suvāsa-vāsita, khēda saba mana kō haruṁ |
Du:Kha-dhāma-kāma vināśa mērō, jōra kara vinatī karuṁ ||
Sam’mēdagaṛha giranāra campā, pāvāpuri kailāsa kō |
Pūjuṁ sadā caubīsa jina, nirvāṇabhūmi-nivāsa kō ||

Om hrīṁ śrī caturvinśati -tīrthaṅkara-nirvāṇakṣētrebhyo kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|

नेवज अनेक प्रकार जोग, मनोग धरि भय परिहरूं |
मम भूख-दूखन टार प्रभुजी, जोर कर विनती करूं ||
सम्मेदगढ़ गिरनार चंपा, पावापुरि कैलास को |
पूजूं सदा चौबीस जिन, निर्वाणभूमि-निवास को ||

ॐ ह्रीं श्री चतुर्विंशति -तीर्थंकर-निर्वाणक्षेत्रेभ्यो क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Nēvaja anēka prakāra jōga, manōga dhari bhaya pariharuṁ |
Mama bhūkha-dūkhana ṭāra prabhujī, jōra kara vinatī karuṁ ||
Sam’mēdagaṛha giranāra campā, pāvāpuri kailāsa kō |
Pūjuṁ sadā caubīsa jina, nirvāṇabhūmi-nivāsa kō ||

Om hrīṁ śrī caturvinśati-tīrthaṅkara-nirvāṇakṣētrebhyo kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|

दीपक-प्रकाश उजास उज्ज्वल, तिमिर सेती नहिं डरूं |
संशय-विमोह-विभरम-तम हर, जोर कर विनती करूं  ||
सम्मेदगढ़ गिरनार चंपा, पावापुरि कैलास को |
पूजूं सदा चौबीस जिन, निर्वाणभूमि-निवास को ||

ॐ ह्रीं श्री चतुर्विंशति -तीर्थंकर-निर्वाणक्षेत्रेभ्यो मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Dīpaka-prakāśa ujāsa ujjvala, timira sētī nahiṁ ḍaruṁ |
Sanśaya-vimōha-vibharama-tama hara, jōra kara vinatī karuṁ ||
Sam’mēdagaṛha giranāra campā, pāvāpuri kailāsa kō |
Pūjuṁ sadā caubīsa jina, nirvāṇabhūmi-nivāsa kō ||

Om hrīṁ śrī caturvinśati-tīrthaṅkara-nirvāṇakṣētrebhyo mōhāndhkāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|

शुभ-धूप परम-अनूप पावन, भाव-पावन आचरूं |
सब करम-पुंज जलाय दीज्यो, जोर-कर विनती करूं ||
सम्मेदगढ़ गिरनार चंपा, पावापुरि कैलास को |
पूजूं सदा चौबीस जिन, निर्वाणभूमि-निवास को ||

ॐ ह्रीं श्री चतुर्विंशति -तीर्थंकर-निर्वाणक्षेत्रेभ्यो अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Śubha-dhūpa parama-anūpa pāvana, bhāva-pāvana ācaruṁ |
Saba karama-pun̄ja jalāya dījyo, jōra-kara vinatī karuṁ ||
Sam’mēdagaṛha giranāra campā, pāvāpuri kailāsa kō |
Pūjuṁ sadā caubīsa jina, nirvāṇabhūmi-nivāsa kō ||

Ōm hrīṁ śrī caturvinśati -tīrthaṅkara-nirvāṇakṣētrebhyo aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|

बहु फल मँगाय चढ़ाय उत्तम, चार-गति सों निरवरूं |
निहचै मुकति-फल देहु मोको, जोर कर विनती करूं ||
सम्मेदगढ़ गिरनार चंपा, पावापुरि कैलास को |
पूजूं सदा चौबीस जिन, निर्वाणभूमि-निवास को ||

ॐ ह्रीं श्री चतुर्विंशति -तीर्थंकर-निर्वाणक्षेत्रेभ्यो.मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Bahu phala mam̐gāya caṛhāya uttama, cāra-gati soṁ niravaruṁ |
Nihacai mukati-phala dēhu mōkōṁ, jōra kara vinatī karuṁ ||
Sam’mēdagaṛha giranāra campā, pāvāpuri kailāsa kō |
Pūjuṁ sadā caubīsa jina, nirvāṇabhūmi-nivāsa kō ||

Om hrīṁ śrī caturvinśati tīrthaṅkara-nirvāṇakṣētrebhyo mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|


जल गंध अक्षत फूल चरु फल, दीप धूपायन धरूं |
‘द्यानत’ करो निर्भय जगत् सों, जोड़ कर विनती करूं ||
सम्मेदगढ़ गिरनार चंपा, पावापुरि कैलास को |
पूजूं सदा चौबीस जिन, निर्वाणभूमि-निवास को ||

ॐ ह्रीं श्री चतुर्विंशति -तीर्थंकर-निर्वाणक्षेत्रेभ्यो अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Jala gandha akṣata phūla caru phala, dīpa dhūpāyana dharuṁ |
‘Dyānata’ karō nirbhaya jagat sōṁ, jōra kara vinatī karuṁ ||
Sam’mēdagaṛha giranāra campā, pāvāpuri kailāsa kō |
Pūjuṁ sadā caubīsa jina, nirvāṇabhūmi-nivāsa kō ||

Om hrīṁ śrī caturvinśati-tīrthaṅkara-nirvāṇakṣētrebhyo anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|

जयमाला
Jayamālā
(सोरठा)
(sōraṭhā)
श्री चौबीस जिनेश, गिरि कैलासादिक नमूं |
तीरथ महाप्रदेश, महापुरुष निरवाण तें ||१||

Srī caubīsa jinēśa, giri kailāsādika namuṁ |
Tīratha mahāpradēśa, mahāpuruṣa niravāṇa teṁ ||1||

(चौपाई 16 मात्रा)
(Caupār’i 16 mātrā)
नमूं ऋषभ कैलास-पहारं, नेमिनाथ गिरनार निहारं |
वासुपूज्य चंपापुर वंदूँ, सन्मति पावापुर अभिनंदूं ||२||

Namōṁ r̥ṣabha kailāsa-pahāraṁ, nēminātha giranāra nihāraṁ |
Vāsupūjya campāpura vanduṁ, sanmati pāvāpura abhinanduṁ ||2||


वंदूं अजित अजित पद-दाता, वंदूं संभव भव-दु:ख-घाता |
वंदूं अभिनंदन गुणनायक, वंदूं सुमति सुमति के दायक ||३||
Vanduṁ ajita ajita pada-dātā, vanduṁ sambhava bhava-du:Kha-ghātā |
Vanduṁ abhinandana guṇanāyaka, vanduṁ sumati sumati kē dāyaka ||3||


वंदूं पदम मुकति-पदमाकर, वंदूं सुपास आश-पासाहर |
वंदूं चंद्रप्रभ प्रभु चंदा, वंदूं सुविधि सुविधि-निधि-कंदा ||४||
Vanduṁ padama mukati-padamākara, Vanduṁ supāsa āśa-pāsāhara |
Vanduṁ candraprabha prabhu candā, Vanduṁ suvidhi suvidhi-nidhi-kandā ||4||


वंदूं शीतल अघ-तप-शीतल, वंदूं श्रेयांस श्रेयांस-महीतल |
वंदूं विमल विमल-उपयोगी, वंदूं अनंत अनंत-सुखभोगी ||५||
Vanduṁ śītala agha-tapa-śītala, Vanduṁ śreyānsa śreyānsa-mahītala |
Vanduṁ vimala vimala-upayōgī, Vanduṁ ananta ananta-sukhabhōgī ||5||


वंदूं धर्म धर्म-विस्तारा, वंदूं शांति शांति-मन-धारा |
वंदूं कुंथु कुंथ-रखवालं, वंदूं अर अरि-हर गुणमालं ||६||
Vanduṁ dharma dharma-vistārā, Vanduṁ śānti śānti-mana-dhārā |
Vanduṁ kunthu kuntha-rakhavālaṁ, Vanduṁ ara ari-hara guṇamālaṁ ||6||


वंदूं मल्लि काम-मल-चूरन, वंदूं मुनिसुव्रत व्रत-पूरन |
वंदूं नमि जिन नमित-सुरासुर, वंदूं पार्श्व  पार्श्व-भ्रम-जग-हर ||७||
Vanduṁ malli kāma-mala-cūrana, Vanduṁ munisuvrata vrata-pūrana |
Vanduṁ nami jina namita-surāsura, Vanduṁ pārśva pārśva-bhrama-jaga-hara ||7||


बीसों सिद्धभूमि जा ऊपर, शिखर सम्मेद-महागिरि भू पर |
भावसहित वंदे जो कोई, ताहि नरक-पशु-गति-नहिं होई ||८||
Bīsōṁ sid’dhabhūmi jā ūpara, śikhara sam’mēda-mahāgiri bhū para |
Bhāvasahita vande jō koi, tāhi naraka-paśu-gati-nahiṁ hōi ||8||


नरपति नृप-सुर-शक्र कहावें, तिहुँजग-भोग भोगि शिव पावें |
विघन-विनाशन मंगलकारी, गुण-विलास वंदूं भवतारी ||९||
Narapati nr̥pa-sura-śakra kahāveṁ, tihum̐jaga-bhōga bhōgi śiva pāveṁ |
Vighana-vināśana maṅgalakārī, guṇa-vilāsa Vanduṁ bhavatārī ||9||

(दोहा)
(Dōhā)
जो तीरथ जावे पाप मिटावे, ध्यावे गावे भगति करे |
ताको जस कहिये संपति लहिये, गिरि के गुण को बुध उचरे ||

Jō tīratha jāve pāpa miṭāvē, dhyāve gāve bhagati kare |
Tākō jasa kahiyē sampati lahiyē, giri kē guṇa kō budha ucare ||

ॐ ह्रीं श्री चतुर्विंशति -तीर्थंकर-निर्वाणक्षेत्रेभ्य: जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा ।
Om hrīṁ śrī caturvinśati -tīrthaṅkara-nirvāṇakṣētrōbhya: Jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |

।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

* * * A * * *