श्री पार्श्वनाथ जिन पूजन (बड़ागाँव) Shri Parshvanath Jin Poojan(Badagaon)

श्री पार्श्वनाथ जिन पूजन (बड़ागाँव) Śrī Pārśvanātha Jina Pūjana (Baṛāgām̐va)

आचार्य श्री विद्याभूषण सन्मतिसागर जी
(Ācārya Srī Vidyābhūṣaṇa Sanmatisāgara Ji)

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)

(गीतिका छन्द)
किया नहिं बैर कमठासुर, क्षमा वसुधा सुहार्इ है |
जगी करुणा अमल हृदय, नाग-नागिन दुहार्इ है ||
धरी दीक्षा वरी मुक्ती, नाम पारस सुहाया है |
विश्व अतिशय चमत्कारी, तीर्थ बड़ागाँव आया है ||
Kiyā nahiṁ baira kamaṭhāsura, kṣamā vasudhā suhā’i hai |
Jagī karuṇā amala hr̥daya, nāga-nāgina duhā’i hai ||
Dharī dīkṣā varī muktī, nāma pārasa suhāyā hai |
Viśva atiśaya camatkārī, tīrtha baṛāgām̐va āyā hai ||

(दोहा)
माँ वामा के लाड़ले, अश्वसेन सिरताज |
मन मंदिर राजो विभो, पार्श्वनाथ हितराज ||

ॐ ह्रीं अर्हं श्री पार्श्वनाथ जिनेन्द्र! अत्र अवतर! अवतर! संवौषट्! (आह्वाननम्)
ॐ ह्रीं अर्हं श्री पार्श्वनाथ जिनेन्द्र! अत्र तिष्ठ! तिष्ठ! ठ:! ठ:! (स्थापनम्)
ॐ ह्रीं अर्हं श्री पार्श्वनाथ जिनेन्द्र! अत्र मम सन्निहितो भव! भव! वषट! (सन्निधिकरणम्)

(Dōhā)
Mām̐ vāmā kē lāṛalē, aśvasēna siratāja |
Mana mandira rājō vibhō! pārśvanātha hitarāja ||

Ōṁ hrīṁ ar’haṁ śrī pārśvanātha jinēndra! Atra avatara! avatara! sanvauṣaṭ! (Āhvānanam)
Ōṁ hrīṁ ar’haṁ śrī pārśvanātha jinēndra! Atra tiṣṭha! tiṣṭha! tha:! tha:! (Sthāpanam)
Ōṁ hrīṁ ar’haṁ śrī pārśvanātha jinēndra! Atra mama sannihitō bhava bhava Vaṣaṭ! (Sannidhikaraṇam)

(शम्भू छन्द)
हे जन्म-मृत्यु से रहित रूप! जग-राग-द्वेष भी लेश नहीं |
क्रोधादिक मल से अमल विभो! पर-मल का है परिवेश नहीं ||
वैभाविक मल से अमल बनूँ, प्रासुक जल चरण चढ़ाता हूँ |
हे बड़ागाँव पारस बाबा! सुख-सम्पति हो सिर नाता हूँ ||१||

ॐ ह्रीं अर्हं श्री पार्श्वनाथ जिनेन्द्राय नम: जन्मजरामृत्यु विनाशनाय जलं निर्वपामीति. स्वाहा ।
(Śambhū chanda)
Hē janma-mr̥tyu sē rahita rūpa! Jaga-rāga-dvēṣa bhī lēśa nahīṁ |
Krōdhādika mala sē amala vibhō! Para-mala kā hai parivēśa nahīṁ ||
Vaibhāvika mala sē amala banūm̐, prāsuka jala caraṇa caṛhātā hūm̐ |
Hē baṛāgām̐va pārasa bābā! Sukha-sampati hō sira nātā hūm̐ ||1||

Ōṁ hrīṁ ar’haṁ śrī pārśvanātha jinēndrāya nama: Janmajarāmr̥tyu vināśanāya jalaṁ nirvapāmīti. Svāhā |


शीतल हो आप निराकुल हो, पर-परिणति का परिवेश नहीं |
सुख-शान्ति-सुधा निज में पीते, आकुलता मन में लेश नहीं ||
आकुलित हुआ मैं विषयों में, शुभ चन्दन चरण चढ़ाता हूँ |
हे बड़ागाँव पारस बाबा! सुख-सम्पति हो सिर नाता हूँ ||२||

ॐ ह्रीं अर्हं श्री पार्श्वनाथ जिनेन्द्राय नम: संसारताप विनाशनाय चन्दनं निर्वपामीति स्वाहा।
Śītala hō āpa nirākula hō, para-pariṇati kā parivēśa nahīṁ |
Sukha-śānti-sudhā nija mēṁ pītē, ākulatā mana mēṁ lēśa nahīṁ ||
Ākulita hu’ā maiṁ viṣayōṁ mēṁ, śubha candana caraṇa caṛhātā hūm̐ |
Hē baṛāgām̐va pārasa bābā! Sukha-sampati hō sira nātā hūm̐ ||2||

Ōṁ hrīṁ ar’haṁ śrī pārśvanātha jinēndrāya nama: Sansāratāpa vināśanāya candanaṁ nirvapāmīti svāhā |


अक्षत हो आप अमल प्रभुवर! शाश्वत सुख को उपजाया है |
अविकार आत्मरस में रम कर, निज अनुभव को प्रगटाया है ||
निज अक्षत पद के हेतु नाथ! अक्षत मैं चरण चढ़ाता हूँ |
हे बड़ागाँव पारस बाबा! सुख-सम्पति हो सिर नाता हूँ ||३||

ॐ ह्रीं अर्हं श्री पार्श्वनाथ जिनेन्द्राय नम: अक्षय पद प्राप्तये अक्षतं निर्वपामीति स्वाहा।
Akṣata hō āpa amala prabhuvara! Śāśvata sukha kō upajāyā hai |
Avikāra ātmarasa mēṁ rama kara, nija anubhava kō pragaṭāyā hai ||
Nija akṣata pada kē hētu nātha! Akṣata maiṁ caraṇa caṛhātā hūm̐ |
Hē baṛāgām̐va pārasa bābā! Sukha-sampati hō sira nātā hūm̐ ||3||

Ōṁ hrīṁ ar’haṁ śrī pārśvanātha jinēndrāya nama: Akṣaya pada prāptayē akṣataṁ nirvapāmīti svāhā |


स्याद्वादमयी सत्-पुष्पों से, निज गुण फुलवारी महकायी |
आत्मानुभूति की गन्ध विभो! पर-गन्ध नहीं तुमको भायी ||
विषयों की गंध मिटाने को, निजगुणमय पुष्प चढ़ाता हूँ |
हे बड़ागाँव पारस बाबा! सुख-सम्पति हो सिर नाता हूँ ||४||

ॐ ह्रीं अर्हं श्री पार्श्वनाथ जिनेन्द्राय नम: कामबाण विध्वंसनाय पुष्पं निर्वपामिति स्वाहा।
Syādvādamayī sat-puṣpōṁ sē, nija guṇa phulavārī mahakāyī |
Ātmānubhūti kī gandha vibhō! Para-gandha nahīṁ tumakō bhāyī ||
Viṣayōṁ kī gandha miṭānē kō, nijaguṇamaya puṣpa caṛhātā hūm̐ |
Hē baṛāgām̐va pārasa bābā! Sukha-sampati hō sira nātā hūm̐ ||4||

Ōṁ hrīṁ ar’haṁ śrī pārśvanātha jinēndrāya nama: Kāmabāṇa vidhvansanāya puṣpaṁ nirvapāmiti svāhā |


तुम क्षुधा रोग से परे विभो! खाने-पीने की चाह नहीं |
निज अनुभव नित आस्वादन कर, पर-परिणति की परवाह नहीं ||
मम क्षुधा विजय हो हे स्वामिन्! चारु चरु चरण चढ़ाता हूँ |
हे बड़ागाँव पारस बाबा! सुख-सम्पति हो सिर नाता हूँ ||५||

ॐ ह्रीं अर्हं श्री पार्श्वनाथ जिनेन्द्राय नम: क्षुधारोग विनाशनाय नैवेद्यं निर्वपामिति स्वाहा।
Tuma kṣudhā rōga sē parē vibhō! Khānē-pīnē kī cāha nahīṁ |
Nija anubhava nita āsvādana kara, para-pariṇati kī paravāha nahīṁ ||
Mama kṣudhā vijaya hō hē svāmin! Cāru caru caraṇa caṛhātā hūm̐ |
Hē baṛāgām̐va pārasa bābā! Sukha-sampati hō sira nātā hūm̐ ||5||

Ōṁ hrīṁ ar’haṁ śrī pārśvanātha jinēndrāya nama: Kṣudhārōga vināśanāya naivēdyaṁ nirvapāmiti svāhā |

हैं सकल द्रव्य के गुण अनन्त, पर्याय अनन्ते राजत हैं |
दर्पणवत् केवलज्ञान विभो! जैसे के तैसे साजत हैं ||
निज केवलज्ञान जगाने को, रत्नोंमय दीप चढ़ाता हूँ |
हे बड़ागाँव पारस बाबा! सुख-सम्पति हो सिर नाता हूँ ||६||

ॐ ह्रीं अर्हं श्री पार्श्वनाथ जिनेन्द्राय नम: मोहान्धकार विनाशनाय दीपम् निर्वपामिति स्वाहा।
Haiṁ sakala dravya kē guṇa ananta, paryāya anantē rājata haiṁ |
Darpaṇavat kēvalajñāna vibhō! Jaisē kē taisē sājata haiṁ ||
Nija kēvalajñāna jagānē kō, ratnōmmaya dīpa caṛhātā hūm̐ |
Hē baṛāgām̐va pārasa bābā! Sukha-sampati hō sira nātā hūm̐ ||6||

Ōṁ hrīṁ ar’haṁ śrī pārśvanātha jinēndrāya nama: Mōhāndhakāra vināśanāya dīpam nirvapāmiti svāhā |

वसुकर्म दहन करके प्रभुवर! वसु-गुण निज में प्रगटाये हैं |
दोषों का धुआँ उड़ा करके, सद्गुण निज में हुलसाये हैं ||
निज-कर्म दहन के हेतु विभो! अनुभव-घट धूप चढ़ाता हूँ |
हे बड़ागाँव पारस बाबा! सुख-सम्पति हो सिर नाता हूँ ||७||

ॐ ह्रीं अर्हं श्री पार्श्वनाथ जिनेन्द्राय नम: अष्टकर्म दहनाय धूपम् निर्वपामीति स्वाहा।
Vasukarma dahana karakē prabhuvara! Vasu-guṇa nija mēṁ pragaṭāyē haiṁ |
Dōṣōṁ kā dhu’ām̐ uṛā karakē, sadguṇa nija mēṁ hulasāyē haiṁ ||
Nija-karma dahana kē hētu vibhō! Anubhava-ghaṭa dhūpa caṛhātā hūm̐ |
Hē baṛāgām̐va pārasa bābā! Sukha-sampati hō sira nātā hūm̐ ||7||

Ōṁ hrīṁ ar’haṁ śrī pārśvanātha jinēndrāya nama: Aṣṭakarma dahanāya dhūpam nirvapāmīti svāhā |

फल रत्नत्रय का मुक्ति विभो! पुरुषार्थ प्रबल से प्राप्त किया |
फल श्रेष्ठ सभी पाये निज में, नित शांति-सुधा रस स्वाद लिया ||
अनुभव शिवफल मैं प्राप्त करूँ, प्रासुक फल चरण चढ़ाता हूँ |
हे बड़ागाँव पारस बाबा! सुख-सम्पति हो सिर नाता हूँ ||८||

ॐ ह्रीं अर्हं श्री पार्श्वनाथ जिनेन्द्राय नम: मोक्षफल प्राप्तये फलम् निर्वपामीति स्वाहा।
Phala ratnatraya kā mukti vibhō! Puruṣārtha prabala sē prāpta kiyā |
Phala śrēṣṭha sabhī pāyē nija mēṁ, nita śānti-sudhā rasa svāda liyā ||
Anubhava śivaphala maiṁ prāpta karūm̐, prāsuka phala caraṇa caṛhātā hūm̐ |
Hē baṛāgām̐va pārasa bābā! Sukha-sampati hō sira nātā hūm̐ ||8||

Ōṁ hrīṁ ar’haṁ śrī pārśvanātha jinēndrāya nama: Mōkṣaphala prāptayē phalam nirvapāmīti svāhā |

उपसर्ग सहा कमठासुर का, उपसर्ग विजेता कहलाये |
सुर पद्मावति-धरणेन्द्र तभी, पूरब उपकार सुमिर आये ||
यह अर्घ्य सँजोकर के प्रभुवर, निज में सुख साता पाता हूँ |
हे बड़ागाँव पारस बाबा! सुख-सम्पति हो सिर नाता हूँ ||९||

ॐ ह्रीं अर्हं श्री पार्श्वनाथ जिनेन्द्राय नम: अनर्घ्य पद प्राप्तये अर्घ्यम् निर्वपामीति स्वाहा।
Upasarga sahā kamaṭhāsura kā, upasarga vijētā kahalāyē |
Sura padmāvati-dharaṇēndra tabhī, pūraba upakāra sumira āyē ||
Yaha arghya sam̐jōkara kē prabhuvara, nija mēṁ sukha sātā pātā hūm |
Hē baṛāgām̐va pārasa bābā! Sukha-sampati hō sira nātā hūm̐ ||9||

Ōṁ hrīṁ ar’haṁ śrī pārśvanātha jinēndrāya nama: Anarghya pada prāptayē arghyam nirvapāmīti svāhā |

जयमाला
Jayamālā
(दोहा)
बाल ब्रह्मचारी विभो, बड़ागाँव भगवान |
गुणमाला वर्णन करुँ, मिले आत्म गुणखान ||

(Dōhā)
Bāla brahmacārī vibhō, baṛāgām̐va bhagavāna |
Guṇamālā varṇana karum̐, milē ātma guṇakhāna ||

(पद्धरि छन्द)
जय पारसनाथ अनाथ नाथ, सुरगण नित चरणन नमत माथ |
अद्भुत तुमरी महिमा अपार, शब्दों में जाती नहिं उचार ||१||

दश अतिशय-युत तुम जन्म लीन, इन्द्रादि मेरु अभिषेक कीन |
जब युवा भये अतिशय विशाल, शादी की चर्चा थी खुशाल ||२||

शादी से ली तुम दृष्टि मोड़, लीना मुक्ती से नेह जोड़ |
जलते लखि नागिन-नाग दोय, णमोकार सुन गये देव होय ||३||

होकर विराग दीक्षा-विभोर, तप तपें दृष्टि इन्द्रिय न ओर |
सहसा कमठासुर कियो आन, उपसर्ग कष्ट दीनो महान ||४||

सुर पद्मावति-धरणेन्द्र दोय, पूरब भव मन्त्र प्रभाव जोय |
आये उपकारी जान नाथ, कमठासुर चरणन धरो माथ ||५||

घाती कर्मनि की प्रकृति नाश, अष्टादश दोष नशाय खास |
केवलज्ञानी होकर अशेष, तुम प्रकट लखे जग अर्थ शेष ||६||

प्रभु समवशरण महिमा अपार, उपदेश सुनै सब भेद टार |
प्रभु स्याद्वाद वाणी महान, एकान्त नशा सब का जहान ||७||

तुम भेदभाव सबका मिटाय, रत्नत्रय से शिवपथ दिखाय |
चौंतीसों अतिशय और चार, अनन्त सोहें वसु प्रातिहार्य ||८||

हैं गुण अनन्त महिमा जहान, जग में अनुपम हैं आप शान |
जो शरण आपकी गहे आय, फिर आधि-व्याधि नहिं रहे ताय ||९||

पंगू बहरा या मूक कोय, तुम भक्त विषें नहिं रोग होय |
निर्धन निपुण्य प्रभु शरण आय, मनवांछित फल को लेत पाय ||१०||

सम्यक् भक्ती जो करे आप, नाशे विभाव भव मिटे ताप |
यश चहुँदिशि में वायु समान, छाया मेटो संकट महान ||११||

तुम वीतराग मैं राग-लीन, प्रभु गुण-निधान, मैं राग-धीन |
केवलज्ञानी हो शुद्ध बुद्ध, मैं ज्ञान-रहित विषयन प्रबुद्ध ||१२||

टंकोत्कीर्ण विभु शुद्ध भाव, मुझमें पर-परिणति का लगाव |
प्रभु ज्ञानानंद विलीन आप, नित निज अनुभव की जपत जाप ||१३||

वैभव नहिं भव-सुख चाह मोय, शिव-सुन्दरि से मम नेह होय |
अरजी ‘सन्मति’ करुणा महान, तुम से गुण हों मुझमें प्रधान ||१४||
(Pad’dhari chanda)
Jaya pārasanātha anātha nātha, suragaṇa nita caraṇana namata mātha |
Adbhuta tumarī mahimā apāra, śabdōṁ mēṁ jātī nahiṁ ucāra ||1||

Daśa atiśaya-yuta tuma janma līna, indrādi mēru abhiṣēka kīna |
Jaba yuvā bhayē atiśaya viśāla, śādī kī carcā thī khuśāla ||2||

Śādī sē lī tuma dr̥ṣṭi mōṛa, līnā muktī sē nēha jōṛa |
Jalatē lakhi nāgina-nāga dōya, ṇamōkāra suna gayē dēva hōya ||3||

Hōkara virāga dīkṣā-vibhōra, tapa tapēṁ dr̥ṣṭi indriya na ōra |
Sahasā kamaṭhāsura kiyō āna, upasarga kaṣṭa dīnō mahāna ||4||

Sura padmāvati-dharaṇēndra dōya, pūraba bhava mantra prabhāva jōya |
Āyē upakārī jāna nātha, kamaṭhāsura caraṇana dharō mātha ||5||

Ghātī karmani kī prakr̥ti nāśa, aṣṭādaśa dōṣa naśāya khāsa |
Kēvalajñānī hōkara aśēṣa, tuma prakaṭa lakhē jaga artha śēṣa ||6||

Prabhu samavaśaraṇa mahimā apāra, upadēśa sunai saba bhēda ṭāra |
Prabhu syādvāda vāṇī mahāna, ēkānta naśā saba kā jahāna ||7||

Tuma bhēdabhāva sabakā miṭāya, ratnatraya sē śivapatha dikhāya |
Cauntīsōṁ atiśaya aura cāra, ananta sōhēṁ vasu prātihāra ||8||

Haiṁ guṇa ananta mahimā jahāna, jaga mēṁ anupama haiṁ āpa śāna |
Jō śaraṇa āpakī gahē āya, phira ādhi-vyādhi nahiṁ rahē tāya ||9||

Paṅgū baharā yā mūka kōya, tuma bhakta viṣēṁ nahiṁ rōga hōya |
Nirdhana nipuṇya prabhu śaraṇa āya, manavān̄chita phala kō lēta pāya ||10||

Samyak bhaktī jō karē āpa, nāśē vibhāva bhava miṭē tāpa |
Yaśa cahum̐diśi mēṁ vāyu samāna, chāyā mēṭō saṅkaṭa mahāna ||11||

Tuma vītarāga maiṁ rāga-līna, prabhu guṇa-nidhāna, maiṁ rāga-dhīna |
Kēvalajñānī hō śud’dha bud’dha, maiṁ jñāna-rahita viṣayana prabud’dha ||12||

Ṭaṅkōtkīrṇa vibhu śud’dha bhāva, mujhamēṁ para-pariṇati kā lagāva |
Prabhu jñānānanda vilīna āpa, nita nija anubhava kī japata jāpa ||13||

Vaibhava nahiṁ bhava-sukha cāha mōya, śiva-sundari sē mama nēha hōya |
Arajī’sanmati’ karuṇā mahāna, tuma sē guṇa hōṁ mujhamēṁ pradhāna ||14||
(दोहा)
जन मन की चिन्ता हरो, हे पारस ऋषिराज |
बड़ागाँव अतिशय बड़ा, सिद्ध होंय सब काज ||

(Dōhā)
Jana mana kī cintā harō, hē pārasa r̥ṣirāja!
Baṛāgām̐va atiśaya baṛā, sid’dha hōnya saba kāja ||

ॐ ह्रीं अर्हं श्री पार्श्वनाथ जिनेन्द्राय नम: अनर्घ्यपद प्राप्तये पूर्णार्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ ar’haṁ śrī pārśvanātha jinēndrāya nama: Anarghyapada prāptayē pūrṇārghyaṁ nirvapāmīti svāhā |


स्वयं आत्म पुरुषार्थ से, हुए स्वयं जगदीश |
विश्व शान्ति सुख-सम्पदा, ‘सन्मति’ चरणों शीश ||
Svayaṁ ātma puruṣārtha sē, hu’ē svayaṁ jagadīśa |
Viśva śānti sukha-sampadā, ‘sanmati’ caraṇōṁ śīśa |

।।इत्याशीर्वाद: पुष्पांजलिं क्षिपेत्।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

*******