अथ नवग्रह-शांति स्तोत्रम् (संस्कृत) Ath Navgrah Shanti Stotram(Sanskrit)

अथ नवग्रह-शांति स्तोत्रम् (संस्कृत)Atha navagraha-śānti stōtram (sanskr̥ta)

आचार्य भद्रबाहु स्वामी
Acārya Bhadrabāhu Svāmī

pdf Audio pdf PDF


जगद्गुरुं नमस्कृत्यं, श्रुत्वा सद्गुरुभाषितम् |
ग्रहशांतिं प्रवचयामि, लोकानां सुखहेतवे ||
Jagadguruṁ namaskr̥tyaṁ, śrutvā sadgurubhāṣitam |
Grahaśāntiṁ pravacayāmi, lōkānāṁ sukhahētavē ||


जिनेन्द्रा: खेचरा ज्ञेया, पूजनीया विधिक्रमात् |
पुष्पै- र्विलेपनै – र्धूपै – र्नैवेद्यैस्तुष्टि – हेतवे ||
Jinēndrā: Khēcarā jñēyā, pūjanīyā vidhikramāt |
Puṣpai- rvilēpanai – rdhupai – rnaivēdyaistuṣṭi – hētavē ||


पद्मप्रभस्य मार्तण्डश्चंद्रश्चंद्रप्रभस्य च |
वासुपूज्यस्य भूपुत्रो, बुधश्चाष्टजिनेशिनाम् ||
Padmaprabhasya mārtaṇḍaścandraścandraprabhasya ca |
Vāsupūjyasya bhūputrō, budhaścāṣṭajinēśinām ||


विमलानंत धर्मेश, शांति-कुंथु-अरह-नमि |
वर्द्धमानजिनेन्द्राणां, पादपद्मं बुधो नमेत् ||
Vimalānanta dharmēśa, śānti-kunthu-arah-nami |
Vard’dhamānajinēndrāṇāṁ, pādapadmaṁ budhō namēt ||


ऋषभाजितसुपाश्र्वा: साभिनंदनशीतलौ |
सुमति: संभवस्वामी, श्रेयांसेषु बृहस्पति: ||
R̥ṣabhājitasupāśrvā: Sābhinandanaśītalau |
Sumati: Sambhavasvāmī, śrēyānsēṣu br̥haspati ||


सुविधि: कथित: शुक्रे, सुव्रतश्च शनैश्चरे |
नेमिनाथो भवेद्राहो: केतु: श्रीमल्लिपार्श्वयो: ||
Suvidhi: Kathita: Śukrē, suvrataśca śanaiścarē |
Nēmināthō bhavēdrāhō: Kētu: Śrīmallipārśvayō ||


जन्मलग्नं च राशिं च, यदि पीडयंति खेचरा: |
तदा संपूजयेद् धीमान्-खेचरान् सह तान् जिनान् ||
Janmalagnaṁ ca rāśiṁ ca, yadi pīḍayanti khēcarā |
Tadā sampūjayēd dhīmān-khēcarān saha tān jinān ||


आदित्य सोम मंगल, बुध गुरु शुक्रे शनि:।
राहुकेतु मेरवाग्रे या, जिनपूजाविधायक:।।
Āditya sōma maṅgala, budha guru śukrē śani |
Rāhukētu mēravāgrē yā, jinapūjāvidhāyakah ||


जिनान् नमोग्नतयो हि, ग्रहाणां तुष्टिहेतवे |
नमस्कारशतं भक्त्या, जपेदष्टोतरं शतं ||
Jinān namōgnatayō hi, grahāṇāṁ tuṣṭihētavē |
Namaskāraśataṁ bhaktyā, japēdaṣṭōtaraṁ śataṁ ||


भद्रबाहुगुरुर्वाग्मी, पंचम: श्रुतकेवली |
विद्याप्रसादत: पूर्ण ग्रहशांतिविधि: कृता ||
Bhadrabāhugururvāgmī, pan̄cama: Śrutakēvalī |
Vidyāprasādata: Pūrṇa grahaśāntividhi: Kr̥tā ||


य: पठेत् प्रातरुत्थाय, शुचिर्भूत्वा समाहित: |
विपत्तितो भवेच्छांति: क्षेमं तस्य पदे पदे ||
Ya: Paṭhēt prātarut’thāya, śucirbhūtvā samāhita: |
Vipattitō bhavēcchānti: Kṣēmaṁ tasya padē padē ||

* * * A * * *