विसर्जन – पाठ (संस्कृत) Visarjan – Paath (Sanskrit)

विसर्जन-पाठ (संस्कृत)Visarjana-pāṭha (sanskr̥ta)

pdf Audio pdf PDF


ज्ञानतोऽज्ञानतो वापि शास्त्रोक्तं न कृतं मया |
तत्सर्वं पूर्णमेवास्तु त्वत्प्रसादाज्जिनेश्वर ||१||
Jñānatō̕jñānatō vāpi śāstrōktaṁ na kr̥taṁ mayā |
Tatsarvaṁ pūrṇamēvāstu tvatprasādājjinēśvara ||1||


आह्वाननं नैव जानामि नैव जानामि पूजनम् |
विसर्जनं न जानामि क्षमस्व परमेश्वर ||२||
Āhvānanaṁ naiva jānāmi naiva jānāmi pūjanam |
Visarjanaṁ na jānāmi kṣamasva paramēśvara ||2||


मन्त्रहीनं क्रियाहीनं द्रव्यहीनं तथैव च |
तत्सर्वं क्षम्यतां देव! रक्ष-रक्ष जिनेश्वर! ||३||
Mantrahīnaṁ kriyāhīnaṁ dravyahīnaṁ tathaiva ca |
Tatsarvaṁ kṣamyatāṁ dēva! Rakṣa-rakṣa jinēśvara! ||3||


सर्वमंगल-मांगल्यं सर्वकल्याण-कारकम् |
प्रधानं सर्वधर्माणां जैनं जयतु शासनम् ||
Sarvamaṅgala-māṅgalyaṁ sarvakalyāṇa-kārakam |
Pradhānaṁ sarvadharmāṇāṁ jainaṁ jayatu śāsanam ||

* * * A * * *