श्री चंद्रप्रभ-जिन पूजा Shri Chandraprabhu Jin Pooja

श्री चंद्रप्रभ-जिन पूजा Śrī Candraprabha-Jina Poojā


 
pdf Audio pdf PDF
 
(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(छप्पय अनौष्ठ्य)
(chappaya anauṣṭhya)
चारु-चरन आचरन, चरन चितहरन- चिह्नचर |
चंद चंद-तनचरित, चंदथल चहत चतुर-नर ||
चतुक-चंड चकचूरि, चारि चिद्चक्र गुनाकर |
चंचल चलित-सुरेश, चूल-नुत चक्र धनुरहर ||
चर-अचर-हितू तारनतरन, सुनत चहकि चिर नंद शुचि |
जिनचंद चरन चरच्यो चहत, चित-चकोर नचि रच्चि रुचि |१|

Cāru-carana ācarana, carana citaharana- cihnacara |
Canda canda-tanacarita, candathala cahata catura-nara ||
Catuka-caṇḍa cakacūri, cāri cidcakra gunākara |
Can̄cala calita-surēśa, cūla-nuta cakra dhanurahara ||
Cara-acara-hitū tāranatarana, sunata cahaki cira nanda śuci |
Jinacanda carana caracyō cahata, cita-cakōra naci racci ruci |1|

 
(दोहा)
(Dōhā)
धनुष डेढ़-सौ तुंग तन, महासेन-नृप-नंद |
मातु-लक्षमना-उर जये, थापूं चंद जिनंद ।२।

ॐ ह्रीं श्रीचंद्रप्रभजिनेन्द्र ! अत्र अवतरत अवतरत संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्रीचंद्रप्रभजिनेन्द्र ! अत्र तिष्ठत तिष्ठत ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्रीचंद्रप्रभजिनेन्द्र ! अत्र मम सन्निहितो भवत भवत वषट्! (सन्निधिकरणम)

Dhanuṣa ḍēṛha-sau tuṅga tana, mahāsēna-nr̥pa-nanda |
Mātu-lakṣamanā-ura jayē, thāpūṁ canda jinanda |2|

Ōṁ hrīṁ śrīcandraprabhajinēndra! Atra avatarata avatarata sanvauṣaṭ! (āhvānanam)
Ōṁ hrīṁ śrīcandraprabhajinēndra! Atra tiṣṭhata tiṣṭhata ṭha: tha:! (Sthāpanam)
Ōṁ hrīṁ śrīcandraprabhajinēndra! Atra mama sannihitō bhavata bhavata vaṣaṭ! (sannidhikaraṇam)

 
(चाल: द्यानतराय कृत नंदीश्वराष्टक की अष्टपदी तथा होली की ताल में, तथा गरवा आदि अनेक चालों में )
(Cāla: Dyānatarāya kr̥ta nandīśvarāṣṭaka kī aṣṭapadī tathā hōlī kī tāla mēṁ, tathā garavā ādi anēka cālōṁ mēṁ)
 

गंगा-हृद निरमल-नीर, हाटक-भृंग भरा |
तुम चरन जजूं वर-वीर, मेटो जनम-जरा ||
श्री चंद्रनाथ दुति-चंद, चरनन चंद लगे |
मन-वच-तन जजत अमंद, आतम-जोति जगे ||

ॐ ह्रीं श्रीचंद्रप्रभजिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Gaṅgā-hr̥da niramala-nīra, hāṭaka-bhr̥ṅga bharā |
Tuma carana jajūṁ vara-vīra, mēṭō janama-jarā ||
Śrī candranātha duti-canda, caranana canda lagē |
Mana-vaca-tana jajata amanda, ātama-jōti jagē ||

Ōṁ hrīṁ śrīcandraprabhajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|
 

श्रीखंड कपूर सुचंग, केशर-रंग भरी |
घसि प्रासुक जल के संग, भव-आताप हरी ||
श्री चंद्रनाथ दुति-चंद, चरनन चंद लगे |
मन-वच-तन जजत अमंद, आतम-जोति जगे ||

ॐ ह्रीं श्रीचंद्रप्रभजिनेन्द्राय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Śrīkhaṇḍa kapūra sucaṅga, kēśara-raṅga bharī |
Ghasi prāsuka jala kē saṅga, bhava-ātāpa harī ||
Śrī candranātha duti-canda, caranana canda lagē |
Mana-vaca-tana jajata amanda, ātama-jōti jagē ||

Ōṁ hrīṁ śrīcandraprabhajinēndrāya sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|
 

तंदुल सित सोम-समान, सो ले अनियारे |
दिये पुंज मनोहर आन, तुम पदतर प्यारे ||
श्री चंद्रनाथ दुति-चंद, चरनन चंद लगे |
मन-वच-तन जजत अमंद, आतम-जोति जगे ||

ॐ ह्रीं श्रीचंद्रप्रभजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Tandula sita sōma-samāna, sō lē aniyārē |
Diyē pun̄ja manōhara āna, tuma padatara pyārē ||
Śrī candranātha duti-canda, caranana canda lagē |
Mana-vaca-tana jajata amanda, ātama-jōti jagē ||

Ōṁ hrīṁ śrīcandraprabhajinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|
 

सुर-द्रुम के सुमन सुरंग, गंधित अलि आवे |
ता सों पद पूजत चंग, काम-विथा जावे ||
श्री चंद्रनाथ दुति-चंद, चरनन चंद लगे |
मन-वच-तन जजत अमंद, आतम-जोति जगे ||

ॐ ह्रीं श्रीचंद्रप्रभजिनेन्द्राय कामबाण- विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Sura-druma kē sumana suraṅga, gandhita ali āvē |
Tā sōṁ pada pūjata caṅga, kāma-vithā jāvē ||
Śrī candranātha duti-canda, caranana canda lagē |
Mana-vaca-tana jajata amanda, ātama-jōti jagē ||

Ōṁ hrīṁ śrīcandraprabhajinēndrāya kāmabāṇa- vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|
 

नेवज नाना-परकार, इंद्रिय-बलकारी |
सो ले पद पूजूं सार, आकुलता-हारी ||
श्री चंद्रनाथ दुति-चंद, चरनन चंद लगे |
मन-वच-तन जजत अमंद, आतम-जोति जगे ||

ॐ ह्रीं श्रीचंद्रप्रभजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Nēvaja nānā-parakāra, indriya-balakārī |
Sō lē pada pūjuṁ sāra, ākulatā-hārī ||
Śrī candranātha duti-canda, caranana canda lagē |
Mana-vaca-tana jajata amanda, ātama-jōti jagē ||

Ōṁ hrīṁ śrīcandraprabhajinēndrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|
 

तम-भंजन दीप संवार, तुम ढिंग धारत हूँ |
मम तिमिर-मोह निरवार, यह गुण धारत हूँ ||
श्री चंद्रनाथ दुति-चंद, चरनन चंद लगे |
मन-वच-तन जजत अमंद, आतम-जोति जगे ||

ॐ ह्रीं श्रीचंद्रप्रभजिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Tama-bhan̄jana dīpa sanvāra, tuma ḍhiṅga dhārat hūṁ |
Mama timira-mōha niravāra, yaha guṇa dhārat hūṁ |
Śrī candranātha duti-canda, caranana canda lagē |
Mana-vaca-tana jajata amanda, ātama-jōti jagē ||

Ōṁ hrīṁ śrīcandraprabhajinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|
 

दस-गंध हुताशन-माँहिं, हे प्रभु खेवत हूँ |
मम करम-दुष्ट जरि जाहिं, या तें सेवत हूँ ||
श्री चंद्रनाथ दुति-चंद, चरनन चंद लगे |
मन-वच-तन जजत अमंद, आतम-जोति जगे ||

ॐ ह्रीं श्रीचंद्रप्रभजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Dasa-gandha hutāśana-mām̐hiṁ, hē prabhu khēvat hūṁ |
Mama karama-duṣṭa jari jāhiṁ, yā teṁ sēvat hūṁ ||
Śrī candranātha duti-canda, caranana canda lagē |
Mana-vaca-tana jajata amanda, ātama-jōti jagē ||

Ōṁ hrīṁ śrīcandraprabhajinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|
 

अति-उत्तम फल सु मँगाय, तुम गुण गावत हूँ |
पूजूं तन-मन हरषाय, विघन नशावत हूँ ||
श्री चंद्रनाथ दुति-चंद, चरनन चंद लगे |
मन-वच-तन जजत अमंद, आतम-जोति जगे ||

ॐ ह्रीं श्रीचंद्रप्रभजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Ati-uttama phala su mam̐gāya, tuma guṇa gāvat hūṁ |
Pūjōṁ tana-mana haraṣāya, vighana naśāvat hūṁ ||
Śrī candranātha duti-canda, caranana canda lagē |
Mana-vaca-tana jajata amanda, ātama-jōti jagē ||

Ōṁ hrīṁ śrīcandraprabhajinēndrāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|
 

सजि आठों-दरब पुनीत, आठों-अंग नमूं |
पूजूं अष्टम-जिन मीत, अष्टम-अवनि गमूं ||
श्री चंद्रनाथ दुति-चंद, चरनन चंद लगे |
मन-वच-तन जजत अमंद, आतम-जोति जगे ||

ॐ ह्रीं श्रीचंद्रप्रभजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Saji āṭhōṁ-daraba punīta, āṭhōṁ-aṅga namūṁ |
Pūjōṁ aṣṭama-jina mīta, aṣṭama-avani gamūṁ ||
Śrī candranātha duti-canda, caranana canda lagē |
Mana-vaca-tana jajata amanda, ātama-jōti jagē ||

Ōṁ hrīṁ śrīcandraprabhajinēndrāya anarghyapada-prāptayē arghyam nirvapāmīti svāhā |9|
 
पंचकल्याणक-अर्घ्यावली
Pan̄cakalyāṇaka-arghyāvalī

 
(छन्द तोटक-वर्ण १२)
(chanda tōṭaka-varṇa 12)
कलि-पंचम-चैत सुहात अली, गरभागम-मंगल मोद भली |
हरि हर्षित पूजत मात-पिता, हम ध्यावत पावत शर्म-सिता ||

ॐ ह्रीं चैत्रकृष्ण-पंचम्यां गर्भमंगल-मंडिताय श्रीचंद्रप्रभजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।१।
Kali-pan̄cama-caita suhāta alī, garabhāgama-maṅgala mōda bhalī |
Hari harṣita pūjata māta-pitā, hama dhyāvata pāvata śarma-sitā ||

Ōṁ hrīṁ caitrakr̥ṣṇa-pan̄camyāṁ garbhamaṅgala-maṇḍitāya śrīcandraprabhajinēndrāya arghyaṁ nirvapāmīti svāhā |1|
 
कलि-पौष-एकादशि जन्म लयो, तब लोकविषैं सुख थोक भयो |
सुर-र्इश जजें गिरि-शीश तबै, हम पूजत हैं नुत-शीश अबै ||

ॐ ह्रीं पौषकृष्णैकादश्यां जन्ममंगल-मंडिताय श्री चंद्रप्रभजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।२।
Kali-pauṣa-ēkādaśi janma layō, taba lōkaviṣaiṁ sukha thōka bhayō |
Sura-iśa jajeṁ giri-śīśa tabai, hama pūjata haiṁ nuta-śīśa abai ||

Ōṁ hrīmpauṣakr̥ṣṇaikādaśyāṁ janmamaṅgala-maṇḍitāya śrī candraprabhajinēndrāya arghyaṁ nirvapāmīti svāhā |2|
 
तप दुद्धर श्रीधर आप धरा, कलि-पौष-इग्यारसि पर्व वरा |
निज-ध्यान-विषै लवलीन भये, धनि सो दिन पूजत विघ्न गये ||

ॐ ह्रीं पौषकृष्णैकादश्यां तपोमंगल-मंडिताय श्रीचंद्रप्रभजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।३।
Tapa dud’dhara śrīdhara āpa dharā, kali-pauṣa-igyārasi parva varā |
Nija-èyāna-viṣai lavalīna bhayē, dhani sō dina pūjata vighna gayē ||

Ōṁ hrīm pauṣakr̥ṣṇaikādaśyāṁ tapōmaṅgala-maṇḍitāya śrīcandraprabhajinēndrāya arghyaṁ nirvapāmīti svāhā |3|
 
कर केवल-भानु उद्योत कियो, तिहँलोक-तणों भ्रम मेट दियो |
कलि-फाल्गुन-सप्तमि इंद्र जजें, हम पूजहिं सर्व-कलंक भजें ||

ॐ ह्रीं फाल्गुनकृष्ण-सप्तम्यां केवलज्ञान-मंडिताय श्रीचंद्रप्रभजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।४।
Kara kēvala-bhānu udyōta kiyō, tiham̐lōka-taṇōṁ bhrama mēṭa diyō |
Kali-phālguna-saptami indra jajēṁ, hama pūjahiṁ sarva-kalaṅka bhajēṁ ||

Ōṁ hrīm phālgunakr̥ṣṇa-saptamyāṁ kēvalajñāna-maṇḍitāya śrīcandraprabhajinēndrāya arghyaṁ nirvapāmīti svāhā |4|
 
सित-फाल्गुन-सप्तमि मुक्ति गये, गुणवंत अनंत अबाध भये |
हरि आय जजे तित मोद धरे, हम पूजत ही सब पाप हरे ||

ॐ ह्रीं फाल्गुनशुक्ल-सप्तम्यां मोक्षमंगल-मंडिताय श्रीचंद्रप्रभजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।५।
Sita-phālguna-saptami mukti gayē, guṇavanta ananta abādha bhayē |
Hari āya jajē tita mōda dharē, hama pūjata hī saba pāpa harē ||

Ōṁ hrīṁ phālgunaśukla-saptamyāṁ mōkṣamaṅgala-maṇḍitāya śrīcandraprabhajinēndrāya arghyaṁ nirvapāmīti svāhā |5|
 
जयमाला
Jayamālā

 
(दोहा)
(dōhā)
हे मृगांक-अंकित-चरण, तुम गुण अगम-अपार |
गणधर से नहिं पार लहिं, तौ को वरनत सार |१|

Hē mr̥gāṅka-aṅkita-caraṇa, tuma guṇa agama-apāra |
Gaṇadhara sē nahiṁ pāra lahiṁ, tau kō varanata sāra |1|

 
पै तुम भगति हिये मम, प्रेरे अति-उमगाय |
ता तें गाऊँ सुगुण तुम, तुम ही होउ सहाय |२|

Pai tuma bhagati hiyē mama, prērē ati-umagāya |
Tā teṁ gā’ūm̐ suguṇa tuma, tuma hī hō’u sahāya |2|

 
(छन्द पद्धरी, १६ मात्रा)
(Chanda pad’dharī, 16 mātrā)
जय चंद्र जिनेंद्र दयानिधान, भवकानन-हानन दव-प्रमान |
जय गरभ-जनम-मंगल दिनंद, भवि-जीव-विकाशन शर्म-कंद |३|

Jaya candra jinēndra dayānidhāna, bhavakānana-hānana dava-pramāna |
Jaya garabha-janama-maṅgala dinanda, bhavi-jīva-vikāśana śarma-kanda |3|

 
दश-लक्ष पूर्व की आयु पाय, मनवाँछित-सुख भोगे जिनाय |
लखि कारण ह्वै जग तें उदास, चिंत्यो अनुप्रेक्षा सुख-निवास |४|

Daśa-lakṣa pūrva kī āyu pāya, manavām̐chita-sukha bhōgē jināya |
Lakhi kāraṇa hvai jaga teṁ udāsa, cintyō anuprēkṣā sukha-nivāsa |4|

 
तित लौकांतिक बोध्यो नियोग, हरि शिविका सजि धरियो अभोग |
ता पे तुम चढ़ि जिन-चंदराय, ता-छिन की शोभा को कहाय |५|

Tita laukāntika bōdhyō niyōga, hari śivikā saji dhariyō abhōga |
Tā pe tuma caṛhi jina-candarāya, tā-china kī śōbhā kō kahāya |5|

 
जिन-अंग सेत-सित चमर ढार, सित-छत्र शीस गल-गुलक-हार |
सित-रतन-जड़ित भूषण विचित्र, सित-चंद्र चरण चरचें पवित्र |६|

Jina-aṅga sēta-sita camara ḍhāra, sita-chatra śīsa gala-gulaka-hāra |
Sita-ratana-jaṛita bhūṣaṇa vicitra, sita-candra caraṇa caracēṁ pavitra |6|

 
सित तन-द्युति नाकाधीश आप, सित-शिविका कांधे धरि सु चाप |
सित सुजस सुरेश नरेश सर्व, सित चित में चिंतत जात पर्व |७|

Sita tana-dyuti nākādhīśa āpa, sita-śivikā kāndhē dhari su cāpa |
Sita sujasa surēśa narēśa sarva, sita cita mēṁ cintata jāta parva |7|

 
सित चंद्र-नगर तें निकसि नाथ, सित वन में पहुँचें सकल साथ |
सित शिला शिरोमणि स्वच्छ छाँह, सित तप तित धार्यो तुम जिनाह |८|

Sita candra-nagara teṁ nikasi nātha, sita vana mēṁ pahum̐cēṁ sakala sātha |
Sita śilā śirōmaṇi svaccha chām̐ha, sita tapa tita dhāryō tuma jināha |8|

 
सित पय को पारण परम सार, सित चंद्रदत्त दीनों उदार |
सित कर में सो पय-धार देत, मानो बांधत भवसिंधु सेत |९|

Sita paya kō pāraṇa parama sāra, sita candradatta dīnōṁ udāra |
Sita kara mēṁ sō paya-dhāra dēta, mānō bāndhata bhavasindhu sēta |9|

 
मानो सुपुण्य-धारा प्रतच्छ, तित अचरज पन सुर किय ततच्छ |
फिर जाय गहन सित तप करंत, सित केवल-ज्योति जग्यो अनंत |१०|

Mānō supuṇya-dhārā prataccha, tita acaraja pana sura kiya tataccha |
Phira jāya gahana sita tapa karanta, sita kēvala-jyōti jagyō ananta |10|

 
लहि समवसरन-रचना महान्, जाके देखत सब पाप हान |
जहँ तरु अशोक शोभे उतंग, सब शोक तनो चूरे प्रसंग |११|

Lahi samavasarana-racanā mahān, jākē dēkhata saba pāpa hāna |
Jaham̐ taru aśōka śōbhe utaṅga, saba śōka tanō cūre prasaṅga |11|

 
सुर सुमन-वृष्टि नभ तें सुहात, मनु मन्मथ तजि-हथियार जात ||
बानी जिनमुख सों खिरत सार, मनु तत्त्व-प्रकाशन मुकुर-धार |१२|

Sura sumana-vr̥ṣṭi nabha teṁ suhāta, manu manmatha taji-hathiyāra jāta ||
Bānī jinamukha sōṁ khirata sāra, manu tattva-prakāśana mukura-dhāra |12|

 
जहँ चौंसठ-चमर अमर ढुरंत, मनु सुजस-मेघ झरि लगिय तंत |
सिंहासन है जहँ कमल-जुक्त, मनु शिव-सरवर को कमल-शुक्त |१३|

Jaham̐ caunsaṭha-camara amara ḍhuranta, manu sujasa-mēgha jhari lagiya tanta |
Sinhāsana hai jaham̐ kamala-jukta, manu śiva-saravara kō kamala-śukta |13|

 
दुंदुभि जित बाजत मधुर सार, मनु करमजीत को है नगार |
सिर छत्र फिरें त्रय श्वेत, वर्ण, मनु रतन तीन त्रय-ताप-हर्ण |१४|
Dundubhi jita bājata madhura sāra, manu karamajīta kō hai nagāra |
Sira chatra phiren traya śvēta, varṇa, manu ratana tīna traya-tāpa-harṇa |14|
 
तन-प्रभा तनों मंडल सुहात, भवि देखत निज-भव सात-सात |
मनु दर्पण-द्युति यह जगमगाय, भविजन भव-मुख देखत सु आय |१५|
Tana-prabhā tanōṁ maṇḍala suhāta, bhavi dēkhata nija-bhava sāta-sāta |
Manu darpaṇa-dyuti yaha jagamagāya, bhavijana bhava-mukha dēkhata su āya |15 |
 
इत्यादि विभूति अनेक जान, बाहिज दीसत महिमा महान् |
ताको वरणत नहिं लहत पार, तौ अंतरंग को कहे सार |१६|

Ityādi vibhūti anēka jāna, bāhija dīsata mahimā mahān |
Tākō varaṇata nahiṁ lahata pāra, tau antaraṅga kō kahe sāra |16|

 
अनअंत गुणनि-जुत करि विहार, धरमोपदेश दे भव्य तार |
फिर जोग-निरोधि अघाति-हान, सम्मेद-थकी लिय मुकतिथान |१७|

Ana’anta guṇani-juta kari vihāra, dharamōpadēśa dē bhavya tāra |
Phira jōga-nirōdhi aghāti-hāna, sam’mēda-thakī liya mukatithāna |17|

 
‘वृंदावन’ वंदत शीश नाय, तुम जानत हो मम उर जु भाय |
ता तें का कहूँ सु बार-बार, मनवाँछित-कारज सार सार |१८|

‘Vr̥ndāvana’ vandata śīśa nāya, tuma jānata hō mama ura ju bhāya |
Tā teṁ kā kahuṁ su bāra-bāra, manavām̐chita-kāraja sāra sāra |18|

 
(छन्द घत्तानंद)
(Chanda ghattānanda)
जय चंद-जिनंदा, आनंदकंदा, भव-भय-भंजन राजें हैं |
रागदिक-द्वंद्वा, हरि सब फंदा, मुकति-माँहि थिति साजें हैं |१९|

Jaya canda-jinandā, ānandakandā, bhava-bhaya-bhan̄jana rājeṁ haiṁ |
Rāgadika-dvandvā, hari saba phandā, mukati-mām̐hi thiti sājeṁ haiṁ |19|

ॐ ह्रीं श्रीचंद्रप्रभजिनेद्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा ।
Ōṁ hrīṁ śrīcandraprabhajinēdrāya jayamālā-pūrṇārghyam nirvapāmīti svāhā |

 
(छन्द चौबोला)
(Chanda caubōlā)
आठों दरब मिलाय गाय गुण, जो भविजन जिन-चंद जजें |
ताके भव-भव के अघ भाजें, मुक्तिसार सुख ताहि सजें ||
जम के त्रास मिटें सब ता के, सकल-अमंगल दूर भजें |
‘वृंदावन’ ऐसो लखि पूजत, जा तें शिवपुरि-राज रजें ||

Aṭhōṁ daraba milāya gāya guṇa, jō bhavijana jina-canda jajēṁ |
Tākē bhava-bhava kē agha bhājēṁ, muktisāra sukha tāhi sajēṁ ||
Jama kē trāsa miṭēṁ saba tā kē, sakala-amaṅgala dūra bhajēṁ |
‘Vr̥ndāvana’ aisō lakhi pūjata, jā teṁ śivapuri-rāja rajēṁ ||

 
।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

* * * A * * *