स्तुति (प्रभु पतित पावन) Stuti (Prabhu Patit Pawan)

स्तुति : प्रभु पतित-पावन Stuti: Prabhu Patita – Pāvana

pdf Audio pdf PDF

कविश्री बुधजन
Kaviśrī Budhajana

प्रभु पतित-पावन मैं अपावन, चरण आयो सरन जी |
यो विरद आप निहार स्वामी, मेटो जामन मरन जी ||१||

Prabhu patita – pāvana maiṁ apāvana, caraṇa āyō sarana jī |
Yō virada āpa nihāra svāmī, mēṭō jāmana marana jī ||1||

तुम ना पिछान्या आन मान्या, देव विविध प्रकार जी |
या बुद्धि सेती निज न जान्यो, भ्रम गिन्या हितकार जी ||२||

Tuma nā pichān’yā āna mān’yā, dēva vividha prakāra jī |
Yā bud’dhi sētī nija na jān’yō, bhrama gin’yā hitakāra jī. ||2||

भव-विकट-वन में कर्म-वैरी, ज्ञानधन मेरो हर्यो |
सब इष्ट भूल्यो भ्रष्ट होय, अनिष्ट-गति धरतो फिर्यो ||३||

Bhava – vikaṭa – vana mēṁ karma – vairī, jñānadhana mērō haryō |
Saba iṣṭa bhūlyō bhraṣṭa hōya, aniṣṭa – gati dharatō phiryō ||3||

धन घड़ी यो धन दिवस यो ही, धन जनम मेरो भयो |
अब भाग मेरो उदय आयो, दरश प्रभु को लख लयो

Dhana ghaṛī yō dhana divasa yō hī, dhana janama mērō bhayō |
Aba bhāga mērō udaya āyō, daraśa prabhu kō lakha layō ||4||

छवि वीतरागी नग्न मुद्रा, दृष्टि नासा पे धरे |
वसु प्रातिहार्य अनंत गुणजुत, कोटि रवि छवि को हरें ||५||

Chavi vītarāgī nagna mudrā, dr̥ṣṭi nāsā pē dharē |
Vasu prātihārya ananta guṇajuta, kōṭi ravi chavi kō harēṁ ||5||

मिट गयो तिमिर मिथ्यात्व मेरो, उदय रवि आतम भयो |
मो उर हरष ऐसो भयो, मनु रंक चिंतामणि लह्यो ||६||

Miṭa gayō timira mithyātva mērō, udaya ravi ātama bhayō |
Mō ura haraṣa aisō bhayō, manu raṅka cintāmaṇi lahyō ||6||

मैं हाथ जोड़ नवाय मस्तक, वीनऊँ तुव चरन जी |
सर्वोत्कृष्ट त्रिलोकपति जिन, सुनहु तारण तरण जी ||७||

Maiṁ hātha jōṛa navāya mastaka, vīna’ūm̐ tuva carana jī |
Sarvōtkr̥ṣṭa trilōkapati jina, sunahu tāraṇa taraṇa jī ||7||

जाचूँ नहीं सुर-वास पुनि, नर-राज परिजन साथ जी |
‘बुध’ जाचहूँ तुव भक्ति भव भव, दीजिए शिवनाथजी ||८||

Jācūm̐ nahīṁ sura – vāsa puni, nara, rāja parijana sātha jī |
‘Budha’ jācahūm̐ tuva bhakti bhava bhava, dīji’ē śivanātha jī ||8||