विद्यमान बीस तीर्थंकरों का अर्घ्य Vidyamaan Bis Tirthankaron Ka Arghya

विद्यमान बीस तीर्थंकरों का अर्घ्य Vidyamāna Bīsa Tīrthaṅkarōṁ kā Arghya

(पूरी पूजा नहीं की हो तो अर्घ्य चढ़ाएं)
(pūrī pūjā nahīṁ kī hō tō arghya caṛhā’ēṁ)

pdf Audio pdf PDF


जल-फल आठों दरव, अरघ कर प्रीति धरी है,
गणधर इन्द्रनि हू तैं, थुति पूरी न करी है |
‘द्यानत’ सेवक जानके (हो), जग तें लेहु निकार ||
सीमंधर जिन आदि दे बीस विदेह-मँझार |
श्री जिनराज हो, भवि-तारणतरण जहाज (श्री महाराज हो) ||
Jala-phala āṭhōṁ darava, aragha kara prīti dharī hai,
Gaṇadhara indrani hū taiṁ, thuti pūrī na karī hai |
‘Dyānata’ sēvaka jānakē (hō), jaga tēṁ lēhu nikāra ||
Sīmandhara jina ādi dē bīsa vidēha-mam̐jhāra |
Śrī jinarāja hō, bhavi-tāraṇataraṇa jahāja (śrī mahārāja hō) ||


अथवा
Athavā


उदक-चंदन-तंदुल-पुष्पकैश्चरु-सुदीप-सुधूप-फलार्घ्यकै: |
धवल मंगल-गान-रवाकुले जिनगृहे जिनराजमहं यजे ||
Udaka-candana-tandula-puṣpakaiścaru-sudīpa-sudhūpa-phalārghyakai: ||
Dhavala maṅgala-gāna-ravākulē jinagr̥hē jinarājamahaṁ yajē ||


ॐ ह्रीं श्री सीमंधर-युगमंधर-बाहु-सुबाहु-संजात-स्वयंप्रभ-ऋषभानन-अनन्तवीर्य-सूर्यप्रभ-विशालकीर्ति-ज्रधर-चन्द्रानन-भद्रबाहु-भुजंगम-ईश्वर-नेमिप्रभ-वीरसेन-महाभद्र-देवयश-अजितवीर्य इति विदेह क्षेत्रे विद्यमान-विंशति-तीर्थंकरेभ्यो नम: |
Ōṁ hrīṁ śrī sīmandhara-yugamandhara-bāhu-subāhu-san̄jāta-svayamprabha-r̥ṣabhānana-anantavīrya-sūryaprabha-viśālakīrti- vajradhara-candrānana-bhadrabāhu-bhujaṅgama-r’iśvara-nēmiprabha-vīrasēna-mahābhadra-dēvayaśa-ajitavīrya iti vidēha kṣētrē vidyamāna-vinśati-tīrthaṅkarēbhyō nama: ||


||अर्घ्यं निर्वपामीति स्वाहा||
|| Arghyaṁ nirvapāmīti svāhā ||


* * * A* *