प्रतिमा प्रक्षाल विधि पाठ Pratima Prakshal Vidhi Paath

प्रतिमा-प्रक्षाल-विधि पाठ Pratimā – Prakṣāla – Vidhi Pāṭha

pdf Audio pdf PDF

(दोहा)
परिणामों की स्वच्छता, के निमित्त जिनबिम्ब |
इसीलिए मैं निरखता, इनमें निज-प्रतिबिम्ब ||
पंच-प्रभू के चरण में, वंदन करूँ त्रिकाल |
निर्मल-जल से कर रहा, प्रतिमा का प्रक्षाल ||

(dōhā)
Pariṇāmōṁ kī svacchatā, kē nimitta jinabimba |
Isīli’ē maiṁ nirakhatā, inamēṁ nija – pratibimba ||
Pan̄ca – prabhū kē caraṇa mēṁ, vandana karūm̐ trikāla |
Nirmala – jala sē kara rahā, pratimā kā prakṣāla ||


अथ पौर्वाह्रिक देववंदनायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थं भावपूजा-
स्तवन वंदनासमेतं श्री पंचमहागुरुभक्तिपूर्वकं कायोत्सर्गं करोम्यहम् ।
Atha paurvāhrika dēvavandanāyāṁ pūrvācāryānukramēṇa sakalakarmakṣayārthaṁ bhāvapūjā-stavana vandanāsamētaṁ śrī pan̄camahāgurubhaktipūrvakaṁ kāyōtsargaṁ karōmyaham|

(नौ बार णमोकार मंत्र पढ़ें)
(Nau bāra ṇamōkāra mantra paṛhēṁ)

(छप्पय)
तीन लोक के कृत्रिम औ अकृत्रिम सारे |
जिनबिम्बों को नित प्रति अगणित नमन हमारे ||
श्रीजिनवर की अन्तर्मुख छवि उर में धारूँ |
जिन में निज का, निज में जिन-प्रतिबिम्ब निहारूँ ||

(chappaya)
Tīna lōka kē kr̥trima au akr̥trima sārē |
Jinabimbōṁ kō nita prati agaṇita namana hamārē ||
Śrījinavara kī antarmukha chavi ura mēṁ dhārūm̐ |
Jina mēṁ nija kā, nija mēṁ jina – pratibimba nihārūm̐ ||


मैं करूँ आज संकल्प शुभ, जिन-प्रतिमा प्रक्षाल का |
यह भाव-सुमन अर्पण करूँ, फल चाहूँ गुणमाल का ||
Maiṁ karūm̐ āja saṅkalpa śubha, jina – pratimā prakṣāla kā |
Yaha bhāva – sumana arpaṇa karūm̐ , phala cāhūm̐ guṇamāla kā ||

ॐ ह्रीं प्रक्षाल-प्रतिज्ञायै पुष्पांजलिं क्षिपामि।
Ōṁ hrīṁ prakṣāla – pratijñāyai puṣpān̄jaliṁ kṣipāmi|

(प्रक्षाल की प्रतिज्ञा हेतु पुष्प क्षेपण करें)
(Prakṣāla kī pratijñā hētu puṣpa kṣēpaṇa karēṁ)

(रोला)
अंतरंग बहिरंग सुलक्ष्मी से जो शोभित |
जिनकी मंगलवाणी पर है त्रिभुवन मोहित ||
श्रीजिनवर सेवा से क्षय मोहादि-विपत्ति |
हे जिन! ‘श्री’ लिख, पाऊँगा निज-गुण सम्पत्ति ||

(rōlā)
Antaraṅga bahiraṅga sulakṣmī sē jō śōbhita |
Jinakī maṅgalavāṇī para hai tribhuvana mōhita ||
Śrījinavara sēvā sē kṣaya mōhādi – vipatti |
Jina hē! ‘ Śrī’ likha, pā’ūm̐gā nija – guṇa sampatti ||

(अभिषेक-थाल की चौकी पर केशर से ‘श्री’ लिखें)
(Abhiṣēka – thāla kī caukī para kēśara sē’ śrī’ likhēṁ)

(दोहा)
अंतर्मुख मुद्रा सहित, शोभित श्री जिनराज |
प्रतिमा प्रक्षालन करूँ, धरूँ पीठ यह आज ||

(dōhā)
Antarmukha mudrā sahita, śōbhita śrī jinarāja |
Pratimā prakṣālana karūm̐ , dharūm̐ pīṭha yaha āja ||

ॐ ह्रीं श्री पीठ स्थापनं करोमि।
Ōṁ hrīṁ śrī pīṭha sthāpanaṁ karōmi.

(प्रक्षाल हेतु थाल स्थापित करें)
(Prakṣāla hētu thāla sthāpita karēṁ)

(रोला)
भक्ति-रत्न से जड़ित आज मंगल सिंहासन |
भेद-ज्ञान जल से क्षालित भावों का आसन ||
स्वागत है जिनराज तुम्हारा सिंहासन पर |
हे जिनदेव! पधारो श्रद्धा के आसन पर ||

(rōlā)
Bhakti – ratna sē jaṛita āja maṅgala sinhāsana |
Bhēda – jñāna jala sē kṣālita bhāvōṁ kā āsana ||
Svāgata hai jinarāja tumhārā sinhāsana para |
jinadēva hē! padhārō śrad’dhā kē āsana para ||

ॐ ह्रीं श्री धर्मतीर्थाधिनाथ भगवन्निह सिंहासने तिष्ठ! तिष्ठ!
Ōṁ hrīṁ śrī dharmatīrthādhinātha bhagavanniha sinhāsanē tiṣṭha! tiṣṭha!

(प्रदक्षिणा देकर अभिषेक-थाल में जिनबिम्ब विराजमान करें)
(Pradakṣiṇā dēkara abhiṣēka-thāla mēṁ jinabimba virājamāna karēṁ)


क्षीरोदधि के जल से भरे कलश ले आया |
दृग-सुख वीरज ज्ञान स्वरूपी आतम पाया ||
मंगल-कलश विराजित करता हूँ जिनराजा |
परिणामों के प्रक्षालन से सुधरें काजा ||
Kṣīrōdadhi kē jala sē bharē kalaśa lē āyā |
Dr̥ga – sukha vīraja jñāna svarūpī ātama pāyā ||
Maṅgala – kalaśa virājita karatā hūm̐ jinarājā |
Pariṇāmōṁ kē prakṣālana sē sudharēṁ kājā ||

ॐ ह्रीं अर्हं कलश-स्थापनं करोमि।
Ōṁ hrīṁ ar’haṁ kalaśa – sthāpanaṁ karōmi |

(चारों कोनों में निर्मल जल से भरे कलश स्थापित करें, व स्नपन-पीठ स्थित जिन-प्रतिमा को अर्घ्य चढ़ायें)
(Cārōṁ kōnōṁ mēṁ nirmala jala sē bharē kalaśa sthāpita karēṁ, va snapana-pīṭha sthita jina-pratimā kō arghya caṛhāyēṁ)


जल-फल आठों द्रव्य मिलाकर अर्घ्य बनाया |
अष्ट-अंग-युत मानो सम्यग्दर्शन पाया ||
श्रीजिनवर के चरणों में यह अर्घ्य समर्पित |
करूँ आज रागादि विकारी-भाव विसर्जित ||
Jala – phala āṭhōṁ dravya milākara arghya banāyā |
Aṣṭa – aṅga – yuta mānō samyagdarśana pāyā ||
Śrījinavara kē caraṇōṁ mēṁ yaha arghya samarpita |
Karūm̐ āja rāgādi vikārī – bhāva visarjita ||

ॐ ह्रीं श्री स्नपनपीठस्थिताय जिनाय अर्घ्यं निर्वपामीति स्वाहा ।
Ōṁ hrīṁ śrī snapanapīṭhasthitāya jināya arghyaṁ nirvapāmīti svāhā |

(चारों कोनों के इंद्र विनय सहित दोनों हाथों में जल कलश ले प्रतिमाजी के शिर पर धारा करते हुए गावें)
(Cārōṁ kōnōṁ kē indra vinaya sahita dōnōṁ hāthōṁ mēṁ jala kalaśa lē pratimājī kē śira para dhārā karatē hu’ē gāvēṁ)


मैं रागादि विभावों से कलुषित हे जिनवर |
और आप परिपूर्ण वीतरागी हो प्रभुवर ||
कैसे हो प्रक्षाल जगत के अघ-क्षालक का |
क्या दरिद्र होगा पालक! त्रिभुवन-पालक का ||
भक्ति-भाव के निर्मल जल से अघ-मल धोता |
है किसका अभिषेक! भ्रान्त-चित खाता गोता ||
नाथ! भक्तिवश जिन-बिम्बों का करूँ न्हवन मैं |
आज करूँ साक्षात् जिनेश्वर का पृच्छन मैं ||
Maiṁ rāgādi vibhāvōṁ sē kaluṣita hē jinavara !
Aura āpa paripūrṇa vītarāgī hō prabhuvara ||
Kaisē hō prakṣāla jagata kē agha – kṣālaka kā |
Kyā daridra hōgā pālaka! Tribhuvana – pālaka kā ||
Bhakti – bhāva kē nirmala jala sē agha – mala dhōtā |
Hai kisakā abhiṣēka! Bhrānta – cita khātā gōtā ||
Nātha! Bhaktivaśa jina – bimbōṁ kā karūm̐ nhavana maiṁ |
Āja karūm̐ sākṣāt jinēśvara kā pr̥cchana maiṁ ||

(दोहा)
क्षीरोदधि-सम नीर से करूँ बिम्ब प्रक्षाल |
श्री जिनवर की भक्ति से जानूँ निज-पर चाल ||
तीर्थंकर का न्हवन शुभ सुरपति करें महान् |
पंचमेरु भी हो गए महातीर्थ सुखदान ||
करता हूँ शुभ-भाव से प्रतिमा का अभिषेक |
बचूँ शुभाशुभ भाव से यही कामना एक ||

(Dōhā)
Kṣīrōdadhi – sama nīra sē karūm̐ bimba prakṣāla |
Śrī jinavara kī bhakti sē jānūm̐ nija – para cāla ||
Tīrthaṅkara kā nhavana śubha surapati karēṁ mahān |
Pan̄camēru bhī hō ga’ē mahātīrtha sukhadāna ||
Karatā hūm̐ śubha – bhāva sē pratimā kā abhiṣēka |
Bacūm̐ śubhāśubha bhāva sē yahī kāmanā ēka ||

ॐ ह्रीं श्रीमन्तं भगवन्तं कृपालसन्तं वृषभादिमहावीरपर्यन्तं चतुर्विंशति-तीर्थंकर-परमदेवम् आद्यानामाद्ये जम्बूद्वीपे भरतक्षेत्रे आर्यखण्डे उत्तमें नगरे मासानामुत्तमे मासे,उत्तमें पक्षे,उत्तमें दिने मुन्यार्यिकाश्रावकश्राविकाणां सकलकर्म – क्षयार्थं पवित्रतर-जलेन जिनमभिषेचयामि ।
(मास, पक्ष, दिन की जानकारी ना होने पर “शुभे” का प्रयोग करें)


Ōṁ hrīṁ śrīmantaṁ bhagavantaṁ kr̥pālasantaṁ Vntaṁ caturvinśati-tīrthaṅkara-paramadēvam ādyānāmādyē jambūdvīpē bharatakṣētrē āryakhaṇḍē uttamē nagarē, māsānāmuttamē,uttamē Māsē,
uttamē Pakṣē, uttamē Dinē mun’yāryikāśrāvakaśrāvikāṇāṁ sakalakarma-kṣayārthaṁ pavitratara-jalēna jinamabhiṣēcayāmi|

(Māsa, pakṣa, dina kī jānakārī na hōnē para “uttamē ” kā prayōga karēṁ)

(चारों कलशों से अभिषेक करें, वादित्र-नाद करावें एवं जय-जय शब्दोच्चारण करें)
(Cārōṁ kalaśōṁ sē abhiṣēka karēṁ, vāditra-nāda karāvēṁ ēvaṁ jaya-jaya śabdōccāraṇa karēṁ)

(दोहा)
जिन-संस्पर्शित नीर यह, गन्धोदक गुणखान |
मस्तक पर धारूँ सदा, बनूँ स्वयं भगवान् ||

(dōhā)
jina – sansparśita nīra yaha, gandhōdaka guṇakhāna |
Mastaka para dhārūm̐ sadā, banūm̐ svayaṁ bhagavān ||

(गंधोदक केवल मस्तक पर लगायें, अन्य किसी अंग में लगाना आस्रव का कारण होने से वर्जित है)
(Gandhōdaka kēvala mastaka para lagāyēṁ, an’ya kisī aṅga mēṁ lagānā āsrava kā kāraṇa hōnē sē varjita hai)


जल-फलादि वसु द्रव्य ले, मैं पूजूँ जिनराज |
हुआ बिम्ब-अभिषेक अब, पाऊँ निज-पद-राज ||

Jala – phalādi vasu dravya lē, maiṁ pūjūm̐ jinarāja |
Hu’ā bimba – abhiṣēka aba, pā’ūm̐ nija – pada – rāja ||

ॐ ह्रीं श्री अभिषेकांन्ते वृषभादिवीरान्तेभ्यो अर्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ śrī abhiṣēkānntē vr̥ṣabhādivīrāntēbhyō arghyaṁ nirvapāmīti svāhā|


श्री जिनवर का धवल-यश, त्रिभुवन में है व्याप्त |
शांति करें मम चित्त में, हे! परमेश्वर आप्त ||

Śrī jinavara kā dhavala – yaśa, tribhuvana mēṁ hai vyāpta |
Śānti karēṁ mama citta mēṁ, hē! Paramēśvara āpta ||

(रोला)
जिन-प्रतिमा पर अमृत सम जल-कण अतिशोभित |
आत्म-गगन में गुण अनंत तारे भवि मोहित ||
हो अभेद का लक्ष्य भेद का करता वर्जन |
शुद्ध वस्त्र से जल कण का करता परिमार्जन ||

(rōlā)
Jina – pratimā para amr̥ta sama jala – kaṇa atiśōbhita |
Ātma – gagana mēṁ guṇa ananta tārē bhavi mōhita ||
Hō abhēda kā lakṣya bhēda kā karatā varjana |
Śud’dha vastra sē jala kaṇa kā karatā parimārjana ||

(प्रतिमा को शुद्ध-वस्त्र से पोंछें)
(Pratimā kō śud’dha – vastra sē pōn̄chēṁ)

(दोहा)
श्रीजिनवर की भक्ति से, दूर होय भव-भार |
उर-सिंहासन थापिये, प्रिय चैतन्य-कुमार ||

(dōhā)
Śrījinavara kī bhakti sē, dūra hōya bhava – bhāra |
Ura – sinhāsana thāpiyē, priya caitan’ya – kumāra ||

(वेदिका-स्थित कमलासन पर नया स्वस्तिक बनाएं)
(Vēdikā – sthita kamla-āsana para nayā svastika banāye)

(प्रतिमाजी को कमलासन पर विराजमान कर, निम्न छन्द बोलकर अर्घ्य चढ़ायें)
(Pratimājī kō kamla-āsana para virājmaan kar, nimna chanda bolkar arghya caṛhāyēṁ)

जल गन्धादिक द्रव्य से, पूजूँ श्री जिनराज |
पूर्ण अर्घ्य अर्पित करूँ, पाऊँ चेतनराज ||
Jala gandhādika dravya sē, pūjūm̐ śrī jinarāja |
Pūrṇa arghya arpita karūm̐ , pā’ūm̐ cētanarāja ||

ॐ ह्रीं श्री वेदिका-पीठस्थितजिनाय अनर्घ्यपदप्राप्तये अर्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ śrī vēdikā – pīṭhasthitajināya anarghyapadaprāptayē arghyaṁ nirvapāmīti svāhā|

********************

नित्य नियम-प्रक्षाल के संबंध में प्रमुख विचारणीय बिन्दु
1. अरिहन्त भगवान का अभिषेक नहीं होता, जिन-बिम्ब का प्रक्षाल किया जाता है,जो अभिषेक के नाम से प्रचलित है।
2. यह प्रक्षाल केवल ‘छानकर गर्म किये गये प्रासुक जल से’ शुद्ध वस्त्र पहनकर किया जाए। दैनिक प्रक्षाल जल के अलावा अन्य द्रव्यों से करना अहिंसा तथा बिम्बों के रक्षण की दृष्टि से हीन कार्य है।
3. प्रक्षाल मात्र पुरुषों द्वारा ही किया जाए। महिलाएं जिनबिम्ब को स्पर्श न करें। उनके द्वारा अभिषेक की केवल अनुमोदना करना भी उतनी ही मंगलकारी है।
4. जिनबिम्ब का प्रक्षाल प्रतिदिन एक बार हो जाने के पश्चात् बार-बार न करें। यदि बहुत आवश्यक हो जाये, तो पहिले किये गये अभिषेक-सम्बन्धी पूजन एवं विसर्जन पूर्ण होने के पश्चात् ही दूसरी बार अभिषेक करें।

Nitya niyama-prakṣāla kē sambandha mēṁ pramukha vicāraṇīya bindu
1. Arihanta bhagavāna kā abhiṣēka nahīṁ hōtā, jina-bimba kā prakṣāla kiyā jātā hai,jō abhiṣēka kē nāma sē pracalita hai |
2. Yaha prakṣāla kēvala ‘chānakara garma kiyē gayē prāsuka jala sē’ śud’dha vastra pahanakara kiyā jā’ē. Dainika prakṣāla jala kē alāvā an’ya dravyōṁ sē karanā ahinsā tathā bimbōṁ kē rakṣaṇa kī dr̥ṣṭi sē hīna kārya hai |
3. Prakṣāla mātra puruṣōṁ dvārā hī kiyā jā’ē. Mahilā’ēṁ jinabimba kō sparśa na karēṁ. Unakē dvārā abhiṣēka kī kēvala anumōdanā karanā bhī utanī hī maṅgalakārī hai |
4. Jinabimba kā prakṣāla pratidina ēka bāra hō jānē kē paścāt bāra-bāra na karēṁ.
Yadi bahuta āvaśyaka hō jāyē, tō pahilē kiyē gayē abhiṣēka-sambandhī pūjana ēvaṁ
visarjana pūrṇa hōnē kē paścāt hī dūsarī bāra abhiṣēka karēṁ |